________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१ सर्गः] धर्मशर्माभ्युदयम् ।
१५९ मधुमांसासवत्यागः पञ्चोदुम्बरवर्जनम् । अमी मूलगुणाः सम्यग्दृष्टरष्टौ प्रकीर्तिताः ॥ १३२ ॥ द्यूतं मांसं सुरा वेश्या पापर्द्धिः स्तेयत्तिता । परदाराभियोगश्च त्याज्यो धर्मधुरंधरैः ॥ १३३ ॥ मोहादमूनि यः सप्त व्यसनान्यत्र सेवते । अपारे दुःखकान्तारे संसारे बम्भ्रमीति सः ॥ १३४ ॥ मुहूद्वितयादूर्ध्व भूयस्तोयमगालितम् । शीलयन्नवनीतं च न देशविरतिः क्वचित् ॥ १३५ ॥ दिनद्वयोपितं तकं दधि वा पुप्पितौदनम् ।
आमगोरससंप्टक्तं द्विदलं चाद्यान्न शुद्धधीः ॥ १३६ ॥ विद्धं विचलितस्वादं धन्यमन्यद्विरूढकम् । तैलमम्भोऽथवाज्यं वा चर्मपात्रापवित्रितम् ॥ १३७ ॥ आईकन्दं कलिङ्ग वा मूलकं कुसुमानि च । अनन्तकायमज्ञातफलं संधानकान्यपि ॥ १३८ ॥ एवमादि यदादिष्टं श्रावकाध्ययने सुधीः । तज्जैनी पालयन्नाज्ञां क्षुत्क्षामोऽपि न भक्षयेत् ॥ १३९ ॥ पापभीरुर्निशामुक्ति दिवा मैथुनमप्यसौ । मनोवाक्कायसंशुद्ध्या सम्यग्दृष्टिविवर्जयेत् ॥ १४० ॥ वर्तमानोऽनया स्थित्या सुसमाहितमानसः । भवत्यधिकृतो नूनं श्रावकव्रतपालने ॥ १४१ ।। हिंसातवचःस्तेयस्त्रीमैथुनपरिग्रहात् । देशतो विरतिज्ञेया पञ्चधाणुव्रतस्थितिः ॥ १४२ ॥ दिग्देशानर्थदण्डेभ्यो यत्रिधा विनिवर्तनम् । पोतायते भवाम्भोधौ त्रिविधं तद्गुणव्रतम् ॥ १४३ ॥ शोधनीयन्त्रशस्त्राग्निमुसलोलूखलार्पणम् । ताम्रचूडश्वमार्जारशारिकाशुकपोषणम् ॥ १४ ४ ॥ १. मृगया.
For Private and Personal Use Only