________________
Shri Mahavir Jain Aradhana Kendra
१५८
www.kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
धर्मात्ममितिगुप्तिभ्यामनुप्रेक्षानुचिन्तनात् । असावुदेति चारित्रादरिषट्कजयादपि ॥ ११९ ॥ किमन्यैविस्तरैरेतद्रहस्यं जिनशासने ।
१२१ ॥
आश्रवः संसृतेर्मूलं मोक्षमूलं तु संवरः ॥ १२० ॥ संवरो विकृतः सैप संप्रति प्रतिपाद्यते । जर्जरीकृतकर्मायः पञ्जरा निर्जरा मया ॥ दुर्जरं निर्जरत्यात्मा यया कर्म शुभाशुभम् । निर्जरा सा द्विधा ज्ञेया सकामाकामभेदतः ॥ १२२ ॥ सा सकामा स्मृता जैनैर्या व्रतोपक्रमैः कृता । अकामा स्वविपाकेन यथा श्वादिवासिनाम् ॥ १२३ ॥ सागारमनगारं च जैनैरुक्तं व्रतं द्विधा । अणुमहाव्रतभेदेन तयोः सागारमुच्यते ॥ १२४ ॥
अणुव्रतानि पञ्च स्युस्त्रिप्रकारं गुणव्रतम् । शिक्षाव्रतानि चत्वारि सागाराणां जिनागमे ॥ १२५ ॥ सम्यक्त्वं भूमिरेषां यन्न सिध्यन्ति तदुज्झिताः । दूरोत्सारितसंसारात्यतपा व्रतपादपाः ।। १२६ ।। धर्मात गुरुतत्वानां श्रद्धानं यत्सुनिर्मलम् । शङ्कादिदोषनिर्मुक्तं सम्यक्त्वं तन्निगद्यते ॥ १२७ ॥ तत्र धर्मः स एवाप्तैर्यः प्रोक्को दशलक्षणः । आप्तास्त एव ये दोषैरष्टादशभिरुज्झिताः ॥ १२८ ॥ गुरु: स एव यो ग्रन्थैर्मुक्तो वारिवान्तरैः । तवं तदेव जीवादि यदुक्तं सर्वदर्शिभिः ॥ १२९ ॥ शङ्काकाङ्क्षा विचिकित्सा दृष्टिः प्रशंसनम् । संस्तवश्चेत्यतीचाराः सम्यग्दृष्टेरुदाहृताः ॥ १३० ॥ अदेवे देवबुद्धिर्या गुरुधीरगुरावपि । अतत्त्वे तत्त्वबुद्धिश्च तन्मिथ्यात्वं विलक्षणम् ॥ १३१ ॥
For Private and Personal Use Only