________________
Shri Mahavir Jain Aradhana Kendra
१०८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
कम्रानम्राङ्गिचेतः शिखिकुलविलसत्ताण्डवाडम्बरश्रीहेतुः प्रेङ्खन्नखालीरुचिररुचितडिद्दामनेत्राभिरामः । प्रीतिं फुल्लत्फणाभाग्मणिघृणिसुमनश्चापचित्रीकृतद्यौर्देयास्त्वं देशनावाक्स्तनितसुखकरो मेघवन्मेऽघहन्तः ॥ ३ ॥ भिन्दंल्लोकप्रवाहप्रबलतरसरित्पूरमुचैर्वहन्तं
जन्तूनां चित्तभूमौ स जयति जगति त्वद्वचोवारिकान्तः । मुक्त्वा गाढं गृहीतानपि विनतजनान्यत्प्रवाहाद्भयार्तो
भूयस्तन्मध्यमेव प्रविशति झटिति क्रूरमोहावतारः ॥ ४ ॥ लौल्याल्लावण्यलक्ष्मीमधुरमधुरसं त्वन्मुखाम्भोरुहोत्थं पायपायं भरेण प्रणतभवभृतां नेत्रपुष्पंधयाल्यः । नूनं हर्षप्रकर्षोद्धतनयनपयः पूरदम्भेन दूरं मिथ्यादृग्लोचनानामसुलभ भगवन्सद्य एवोद्भिरन्ति ॥ ५ ॥ निः स्यन्दानन्दकन्दः कलिमलकदलीकाण्डखण्डीकृतौ यकक्षा कौक्षेयकस्य क्षपितभवशतं नेत्रपीयूषसत्रम् | श्रेयः श्रीवल्लिहल्लीसकमलयमरुद्भाग्यमारोग्यलक्ष्म्यादर्शः कंदर्पदर्पद्विजपतिपतनं दर्शनं तावकीनम् ॥ ६ ॥ विद्याविद्याधरीणां मणिमयमुकुरः क्रूरवैरारिजैत्रो
गात्रश्रीमैत्र्यपात्रीकृतरतिरमणः सच्चरित्रैः पवित्रः । सोगाभोगभागी सुभगिमभवनं श्रीजिन श्रीद संप
निःष्कम्पः संपनीपद्यत इह मनुजः साधु नत्वा जिन त्वा ॥ ७ ॥ देव्या वाचोऽपि वाचामविषय दिविषन्मन्दिरद्वार सेवा
हेवाकी सर्वनाकीश्वरमुकुटतटीघृष्टपादाम्बुजस्य । नेतश्चैतन्यशून्यः सकलकलयितुर्भुक्तिमात्रस्य दाता
भुक्ति मुक्ति च दातुः कथमिव भवतः कल्पवृक्षः सदृक्षः ॥ ८ ॥ चन्द्रः प्रेत्युदकाशयं प्रतिफलत्येको न चार्थक्रियाकारीत्येष न चास्तवांस्तव पुनर्वृत्तं जयत्यद्भुतम् ।
१. सरस्वत्याः २. प्रतिजलाशयम्.
For Private and Personal Use Only