________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
रत्नभूषणरुचा प्रपश्चिते वासवस्य परितः शरासने । अन्तरुहरतडित्त्विषो जनैः स्वर्णसायकततीरिवक्षिताः ॥ ४ ॥ कान्तिकाण्डपटगुण्ठिता पुरा व्योमभित्तिमनु वर्णकद्युतिम् । तन्वतीस्तदनुभाविताकृतीस्तूलिकोल्लिखितचित्रविभ्रमम् ॥ ५ ॥ शीतदीधितिधियाभिधावितैः संहिकेयनिकुरम्बकैरिव । सौरभादभिमुखालिमण्डलै|जितानि वदनानि बिभ्रतीः ॥ ६ ॥ स्वानुभावधृतभूरिमूर्तिना पद्मरागमणिनपुरच्छलात् । भानुना क्षणमिह प्रतीक्ष्यतामित्युपात्तचरणाः समन्मथम् ॥ ७ ॥ निष्कलङ्कगलकन्दलीलुठत्तारहारलतिकापदेशतः । संगता इव चिरेण गौरवादन्तरिक्षसरितावगृहिताः ॥ ८ ॥ पारिजातकुसुमावतंसकस्पर्शमन्थरमरुत्पुरःसराः । पश्यतोऽथ नृपतेः सभान्तिकं ताः समीरणपथादवातरन् ॥९॥(कुलकम्) पीवरोच्चकुचमण्डलस्थितिप्रत्ययानुमितमध्यभागया । दुर्वहोरुजघना जगल्लघूकुर्वतीरतुलरूपसंपदा ॥ १० ॥ तत्र कोकनदकोमलोपलस्तम्भमिन्दुमणिमण्डपं पुरः । ताः प्रतापधृतमद्भुतोदयं भूपतेर्यश इव व्यलोकयन् ॥ ११ ॥ तत्प्रतिक्षणसमुल्लसद्यशोराजहंसनिकुरम्बकैरिव । कामिनीकरविवर्तनोच्छलच्छुभ्रचामरचयैर्विराजितः ॥ १२ ॥ दाक्षिणात्यकविचक्रवर्तिनां हृञ्चमत्कृतिगुणाभिरुक्तिभिः । पूरितश्रुतिशिरो विचूर्णयन्नेतुमन्तरिव तद्रसान्तरम् ॥ १३ ॥ सुस्वर श्रुतिमुदाररूपकां रागिणी पृथगुपात्तमुर्छनाम् । गीतिमिन्दुवदनामिवोज्ज्वलां भावयन्मुकुलितार्धलोचनः ॥ १४ ॥ एणनाभिमभिवीक्ष्य कक्षयोः क्षिप्तभीततिमिरानुकारिणम् । रत्नकुण्डलमिषेण भानुना सेन्दुना किमपि संश्रितश्रुतिः ॥ १५ ॥ अङ्गवङ्गमगधान्ध्रनैषधैः कीरकेरलकलिङ्गकुन्तलैः । विभ्रमादपि समुत्क्षिपन्ध्रुवं भीतभीतमवनीश्वरैः श्रितः ॥ १६ ॥
For Private and Personal Use Only