________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१ सर्ग:]
धर्मशाभ्युदयम् । ।
यास्तिस्रो गुप्तयः पञ्च ख्याताः समितयोऽपि ताः । जननात्पालनात्योपादष्टौ तन्मातरः स्मृताः ॥ १५८ ॥ निरूपितमिदं रूपं निर्जरायाः समासतः । . इयमक्षीणसौख्यत्य लक्ष्मीमोक्षस्य वयेते ॥ १५९ ॥ अभावाद्वन्धहेतूनां निर्जरायाश्च यो भवेत् । निःशेपकर्मनिरीक्षः स मोक्षः कथ्यो जिनैः ॥ १६० ॥ ज्ञानदर्शनचारित्रैरुपायैः परिणामिनः । भव्यस्यायमनेकामविकटरेव जायते ॥ १६१ ॥ तत्त्वस्यावगतिशीनं श्रद्धानन्तस्त्र दर्शनम् । पापारम्भनिवृत्तिस्तु चारित्रं वयेते जिनः ।। १६२ ॥ ज्वालाकलापपईदलवमेवी जयन् । ततः रखमाको पाणि जीवः प्रक्षीणबन्धनः ॥ १६३ ॥ लोकाग्रं प्राप्य तत्रय स्थिति बनाति शाश्वतीम् । उर्ध्व धर्मास्तिकायस्य विप्रयोगान्न यात्यसौ ॥ १६४ ॥ तत्रानन्तममंत्रातमन्यावाधमपन्निभम् । प्रारदेहात्किचितोऽमा युवं प्रामेति शाश्वतम् ॥ १६५ ॥ इति तत्वप्रकाशेन निःशेपामपि तां सभाम् । प्रभुः प्रह्लादयामाम विवस्वामित्र पद्मिनीम् ॥ १६६ ॥ अथ पुण्यैः समारष्टो भव्यानां निःस्टहः प्रभुः । देशे देशे तमश्छेत्तुं व्यचरगानुमानिव ॥ १६७ ॥ दत्तविश्वावकाशोऽयमाकाशोऽतिगुरुः क्षितेः । गन्तुमित्यादृतस्तेन स्थानमुच्चैर्थियामुना ॥ १६८ ॥ अनयायापिव प्राप्तुं पादच्छायां नभस्तले । उपकण्ठे लुलोटास्य पादयोः कमलोत्करः ॥ १६९ ॥ यत्तदा विदधे तस्य पादयोः पर्युपासनम् । अद्यापि भाजनं लक्ष्म्यास्तेनायं कमलाकरः ॥ १७० ॥ २१
For Private and Personal Use Only