________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋषभपञ्चाशिका |
[अन्तेनिष्क्रान्तै प्राप्तैः (पात्रैः ) प्रियकलत्रपुत्रैः । शून्या मनुष्यभवनाटकेषु निभालिता अङ्काः ||] दिट्ठा रिउरिद्धीओ आणाउ कया महट्टिअसुराणम् । सहियावहीणदेवत्तणेसु दोगच्चसंतावा ॥ ४६ ॥ [दृष्टा रिपुऋद्धय आज्ञा कृता महर्द्धिकसुराणाम् । सोढा वही देवत्वेषु दौर्गत्व्यसंतापी ॥]
For Private and Personal Use Only
१२१
सिञ्चन्तेण भववणं पलट्टा पल्लिआ रहट्टव्व । घडिसंठाणोसप्पिणिओसप्पिणिपरिगया बहुसो ॥ ४७ ॥ [ सिञ्चता भववनं परिवर्ताः प्रेरिता अरघट्ट इव । घटीसंस्थानावसर्पिण्युत्सर्पिणीपरिगता बहुशः ॥ ] भमिओ कालमणन्तं भवम्मि भीओ न नाह दुक्खाणम् । दिट्ठे तुमम्मि संप जायं च भयं पलायं च ॥ ४८ ॥ [ भ्रान्तः कालमनन्तं भवे भीतो न नाथ दुःखानाम् | दृष्टे त्वयि संप्रति जातं च भयं पलायितं च ॥] जइ वि कत्थो जगगुरु मज्झत्थो जइ वि तह विपत्थे । दाविज्जसु अप्पाणं पुणो वि कइयावि अह्माणम् ॥ ४९ ॥ [ यद्यपि कृतार्थो जगद्गुरो मध्यस्थो यद्यपि तथापि प्रार्थये । दर्शयेरात्मानं पुनरपि कदाचिदप्यस्माकम् ||] इअ झाणग्गिपलीविअकम्मिन्धण बालबुद्धिणा वि मए । भत्तीइ श्रुओ भवभयसमुद्द बोहित्थबोहिफलो ॥ ९० ॥ [इति ध्यानाग्निप्रदीपितकर्मेन्धन बालबुद्धिनापि मया । भक्त्या स्तुतो भवभयसमुद्रयानपात्रबोधिफलः ॥]
इति महाकविश्रीधनपालविरचिता ऋषभपञ्चाशिका |