________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३०
काव्यमाला |
आयणिआ खणद्धं पि पइ थिरं ते करन्ति अणुराअम् । परसमया तह वि मणं तुह समयज्जाण न हरन्ति ॥ ३९ ॥ [ आकर्णिताः क्षणार्धे त्वयि स्थिरं ते कुर्वन्त्यनुरागम् । परसमयास्तथापि मनस्तव समयज्ञानां न हरन्ति ||] वाईहि परिग्गहिआ करन्ति विमुहं खणेण पडिवक्खम् । तुज्झ नया नाह महागयव्व अन्नुन्नसंलग्गा ॥ ४० ॥ [वादि (जि)भिः परिगृहीताः कुर्वन्ति विमुखं क्षणेन प्रतिपक्षम् । तव नया नाथ महागजा इवान्योन्यसंलग्नाः ॥] पावन्ति जसं असमञ्जसा वि वयणेहि जेहि परसमया । तुह समयमहो अहिणो ते मन्दा बिन्दुनिस्सन्दा ॥ ४१ ॥ [प्राप्नुवन्ति यशोऽसमञ्जसा अपि वचनैर्यैः परसमयाः । तब समयमहोदधेस्तानि मन्दा बिन्दुनिस्यन्दाः ||] पर मुक्के पोअमिव जीवेहि भवन्नवम्मि पत्ताओ । अणुवेलमावयामुहपडिएहि विडम्बणा विविहा ॥ ४२ ॥ [ त्वयि मुक्ते पोत इव जीवैर्भवार्णवे प्राप्ताः । अनुवेलमापदा (गा) मुखपतितैर्विडम्बना विविधाः ॥ ] बुत्थं अपत्थि आगयमत्थभवन्तो मुहुत्तवसिएण । छाट्टी अयराई निरन्तरं अप्पइट्ठाणे ॥ ४३ ॥ [उषितमप्रार्थितागतमत्स्यभवान्तर्मुहूर्तमुषितेन । षट्षष्टिसागरोपमानि (?) निरन्तरमप्रतिष्ठाने || सीउह्नवासधारानिवायदुक्खं सुतिक्खमणुभूअम् । तिरिअत्तणम्मि नाणावरणसमुच्छाइएणावि ॥ ४४ ॥ [शीतोष्णवर्षधारानिपातदुःखं सुतीक्ष्णमनुभूतम् । तिर्यक्त्वेऽपि ज्ञानावरणसमवच्छादितेनापि ॥] अन्तोनिक्खन्तेहिं पत्तेहिं पिअकलत्तपुत्तेहिं । सुन्ना मणुस्सभवणाडएसु निब्भाइआ अङ्का ॥ ४५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only