________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वैराग्यशतकम् ।
भ्रातर्नैव तथाविधं किमपि तन्निर्वाणदं तर्हि किं ___ शून्यं पश्यसि पङ्गुवन्ननु गतं नोपक्रमे तिष्ठति ॥ ९७ ॥ शौक्लये हंसबकोटयोः सति समे यद्वद्गतावन्तरं ___ कार्ये कोकिलकाकयोः किल यथा भेदो भृशं भाषिते । पैत्ये हेमहरिद्रयोरपि यथा मूल्ये विभिन्नार्घता
मानुप्ये सदृशे तथार्यखलयोदूर विभेदो गुणैः ॥ ९८ ॥ त्वदृष्टिपातनिहताः खलु तेऽन्य एव
धैर्यव्रतं सुतनु ये परिमार्जयन्ति । अन्ये त्वमी शुचिविवेकपवित्रचित्ता___ स्तत्कि विडम्बयसि मन्मथविभ्रमैः स्वम् ॥ ९९ ॥ संपत्स्यते मम कदाचन तद्दिनं किं
सद्ध्यामरूढमनसः सततं भवेयुः । आनन्दबिन्दुविशदानि सुधामयानि
यत्रेक्षितानि मयि मुक्तिमृगेक्षणायाः ॥ १०० ॥ ललितं सत्यसंयुक्तं सुव्यक्तं सततं मितम् ।
ये वदन्ति सदा तेषां स्वयं सिद्धैव भारती ॥ १०१ ॥ सिक्तः श्रीजिनवल्लभस्य सुगुरोः शान्तोपदेशामृतैः __ श्रीमन्नागपुरे चकार सदनं श्रीनेमिनाथस्य यः । श्रेष्ठी श्रीधनदेव इत्यभिधया ख्यातश्च तस्याङ्गजः __पद्मानन्दशतं(इति) व्यधत्त सुधियामानन्दसंपत्तये ॥ १०२॥ संपूर्णेन्दुमुखीमुखे न च न च श्वेतांशुबिम्बोदये
श्रीखण्डद्रवलेपने न च न च द्राक्षारसास्वादने । आनन्दः स सखे न च क्वचिदसौ किं भूरिभिर्भाषितैः पद्मानन्दशते श्रुते किल मया यः स्वादितः खेच्छया॥१०३॥
इति श्रीपद्मानन्दप्रणीतं वैराग्यशतकम् ।
For Private and Personal Use Only