________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूक्तिमुक्तावली। सौभाग्यं विदधाति पल्लवयति प्रीति प्रसूते यशः __ वर्ग यच्छति निर्वृतिं च रचयत्यर्चाहतां निर्मिता ॥ ९ ॥ वर्गस्तस्य गृहाङ्गणं सहचरी साम्राज्यलक्ष्मीः शुभा
सौभाग्यादिगुणावलिर्विलसति स्वैरं वपुर्वेश्मनि । संसारः सुतरः शिवं करतलकोडे लुठत्यञ्जसा
यः श्रद्धाभरभाजनं जिनपतेः पूजां विधत्ते जनः ॥ १० ॥ कदाचिन्नातङ्कः कुपित इव पश्यत्यभिमुखं ___ विदूरे दारिद्यं चकितमिव नश्यत्यनुदिनम् । विरक्ता कान्तेव त्यजति कुगतिः सङ्गमुदयो ___ न मुञ्चत्यभ्यर्णं सुहृदिव जिनाची रचयतः ॥ ११ ॥ यः पुष्पैर्जिनमर्चति मितसुरस्त्रीलोचनैः सोऽर्च्यते ____ यस्तं वन्दत एकशस्त्रिजगता सोऽहर्निशं वन्द्यते । यस्तं स्तौति परत्र वृत्रदमनस्तोमेन स स्तूयते यस्तं ध्यायति क्लृप्तकर्मनिधनः स ध्यायते योगिभिः ॥ १२ ॥
अथ गुरुप्रक्रमः । अवधमुक्ते पथि यः प्रवर्तते प्रवर्तयत्यन्यजनं च निस्पृहः । से सेवितव्यः स्वहितैषिणा गुरुः स्वयं तरंस्तारयितुं क्षमः परम् ॥ १३ ॥ विदलयति कुबोधं बोधयत्यागमार्थ
सुगतिकुगतिमार्गों पुण्यपापे व्यनक्ति । अवगमयति कृत्याकृत्यभेदं गुरुर्यो
भवजलनिधिपोतस्तं विना नास्ति कश्चित् ॥ १४ ॥ पिता माता भ्राता प्रियसहचरी सूनुनिवहः
सुहृत्स्वामी माद्यत्करिभटरथाश्वः परिकरः । निमज्जन्तं जन्तुं नरककुहरे रक्षितुमलं
गुरोर्धर्माधर्मप्रकटनपरात्कोऽपि न परः ॥ १५ ॥ १. रोगः. २. इन्द्रसमूहेन. ३. 'गुरुद्वारम्' ग. ४. निर्दोषे. ५. 'स एव सेव्यः' क.
For Private and Personal Use Only