SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मनिन्दाष्टकम् । वृतं महापुण्डरीकं देवताधिष्ठितं सरस्यास्ते तच्च केनापि ग्रहीतुं न शक्यते । राज्ञोक्तं य एतदानयति तद्धर्ममहं प्रतिपद्य इति । यदा परतीथिकैरुपक्रमेणाप्यादातुं न शक्तं मन्त्रिणा जैनर्षिराकारितः । तेन च सचित्तजलास्पर्शिना (१) त्रिः प्रदक्षिणीकृत्य पालिस्थे. नैव 'उप्पाहि पुण्डरीया' इत्यादि पुण्डरीकाध्ययनं पेठे। ततस्तत्पुण्डरीकमुत्पत्य राज्ञोऽङ्के पपात । तदनु सपरिकरो राजा जैनोऽजनि।' इत्यादीनां प्रथा विस्तारो यस्यास्तां प्र. सिद्धफलप्रथाम् । तस्मै श्रृतदेवता वरं वितरति दत्ते । सा मुक्तिश्रीस्तत्समागमनोत्सवं स्पृयति । अत्र पूर्वार्धे जिनप्रभवस्येति सिद्धान्तविशेषणेन कविरौद्धत्यपरिहाराय गुप्त जिनप्रभेति स्वनामाभिहितवान् ॥ आदिगुप्ताभिधानस्य गुरोः पादप्रसादतः । पदविच्छेदरूपेयं विकृतिलिखिता मिता ॥ इति श्रीजिनप्रभविरचितः सावचूरिः सिद्धान्तागमस्तवः । आत्मनिन्दाष्टकम् । श्रुत्वा श्रद्धाय सम्यक्छुभगुरुवचनं वेश्मवासं निरस्य प्रव्रज्याथो पठित्वा बहुविधतपसा शोषयित्वा शरीरम् । धर्मध्यानाय यावत्प्रभवति समयस्तावदाकस्मिकीयं प्राप्ता मोहस्य धाटी तडिदिव विषमा हा हताः कुत्र यामः ॥ १ ॥ एकेनापि महाव्रतेन यतिनः खण्डेन भन्नेन वा दुर्गत्यां पततो न सोऽपि भगवानीष्टे स्वयं रक्षितुम् । हत्वा तान्यखिलानि दुष्टमनसो वर्तामहे ये वयं तेषां दण्डपदं भविष्यति कियज्जानाति तत्केवली ॥ २ ॥ कट्यां चोलपटं तनौ सितपटं कृत्वा शिरोलुञ्चनं स्कन्धे कम्बलिकां रजोहरणकं निक्षिप्य कक्षान्तरे । वके वस्त्रमथो विधाय ददतः श्रीधर्मलाभाशिषं वेषाडम्बरिणः खजीवनकृते विद्मो गति नात्मनः ॥ ३ ॥ भिक्षापुस्तकवस्त्रपात्रवसतिप्रावारलुब्धा यथा नित्यं मुग्धजनप्रतारणकृते कष्टेन खिद्यामहे । १. पुस्तकेऽवचूरिकृतो नाम नोपालब्धम्. २. एतदष्टकमस्मभ्यं बृहत्खरतरगच्छमण्डनायमानजङ्गमयुगप्रधानभट्टारकश्री १०६ श्रीपूज्यजिनमुक्तिसूरिभिः सांप्रतं जयपुरमलंकुर्वद्भिर्दत्तमस्ति. तत्र च पुस्तके कर्तुर्नाम नास्ति. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy