________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
उत्तरीयमपकर्षति नाथे प्रावरिष्ट हृदयं स्वकराभ्याम् । अन्तरीयमपरा पुनराशु भ्रष्टमेव न विवेद नितम्बात् ॥ ३१ ॥ कामिना द्रुतमपास्य मुखान्तर्धानवस्त्रमिव कञ्चकमस्याः । व्यञ्जितः प्टथुपयोधरकुम्भो दुःसहो मदनगन्धगजेन्द्रः ॥ ३२ ॥ पीनतुङ्गकठिनस्तनशैलैराहतोऽपि न मुमूर्छ युवा यत् । तत्र नूनमधरामृतपानप्रेम कारणमवैम्यबलायाः ॥ ३३ ॥ वक्षसा पृथुपयोधरभारं निष्पिपेप हृदयं दयितायाः । कोऽपि कर्तुमिह चूर्णमिहान्त नदुर्ललितकोपकणानाम् ॥ ३४ ॥ श्लिष्टमिष्टवनितावपुरादौ नापनेतुमपरः प्रशशाक । प्रीतिभिन्नपुलकाङ्कुरशङ्कुप्रोतविग्रह इवाग्रहतोऽपि ॥ ३५ ॥ श्लिष्यतापि जघनस्तनमुच्चैरन्तरे प्रणयिनाहमपास्तम् । सुभ्रुवो वलिमिषादिह मध्यं भ्रूविभङ्गमतनिष्ट रुपेव ॥ ३६ ॥ योषितां सरसपाणिजरेखालंकृतो घनतरः स्तनभारः ।। आबभौ प्रणयिसंगमहर्पोच्छ्ासवेगभरभिन्न इवोच्चैः ॥ ३७ ॥ कर्कशस्तनयुगेन न भग्नास्त्वन्नखा हृदि न वा व्यथितस्त्वम् । इत्युदारनवयौवनगा कापि कान्तमधि गर्वमहासीत् ॥ ३८ ॥ सुप्त इत्यतिविविक्ततया स्वं संप्रकाश्य निलयः कुतुकेन । ऐक्षतेव सुतनो रतचित्रं बोधितैकतरदीपकनेत्रः ॥ ३९ ॥ नात्र काचिदपरा परिणेतुः प्रीतिधाम वसतीति पुरंध्री । ईर्ण्ययेव परिरब्धवतोऽन्तद्रष्टुमस्य हृदयं प्रविवेश ॥ ४० ॥ कुन्तलाञ्चनविचक्षणपाणिः प्रोन्नमय्य वदनं वनितायाः । कोऽपि लोलरसनाञ्चललीलालालनाचतुरमोष्ठमधासीत् ॥ ४१ ।। पीवरोच्चकुचतुम्बकचुम्बिन्यापुपोष कमितुः करदण्डे । वल्लकीत्वमनुताडिततन्त्रीक्वाणकूजितगुणेन पुरंध्री ॥ ४२ ॥ अङ्गसंग्रहपरः करपातं मध्यदेशमभितो विदधानः । योषितः स्म विजिगीषुरिवान्यः क्षिप्रमाक्षिपति काञ्चनकाञ्चीम् ॥४३॥
For Private and Personal Use Only