________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
विपद्विधास्यतेऽत्राहंकारिभिः कारिभिर्मम । एकाकिनापि रुध्यन्ते हरिणा हरिणा न किम् ॥ ४३ ॥ जयश्रियमथोहोढुं त्वत्प्रतापानिसाक्षिकाम् । वित्तमाजौ ददतं सुषेणो विससर्ज सः ॥ ४४ ॥ रागिताजिवरा कापि नेतेनातततामसा । सामताततना तेने पिकारावजिता गिरा ॥ ४५ ॥
(अनुलोमप्रतिलोमाधः) तथाप्यनुनयैरेष शाम्यति स्म न दुर्जनः । और्वस्तनूनपान्नीरैर्नीररिव भूरिभिः ।। ४६ ॥ युद्धानकाः स्म तगीमाः सदानव नदन्ति नः । बबंहिरे जयायोच्चैः सदानघनदन्तिनः ॥ १७ ॥ उद्भिन्नोद्दामरोमाञ्चकक्षुके पु मुदस्तदा । अन्तरङ्गेषु शूराणां संनाहा न बहिर्ममुः ॥ १८ ॥ निर्जदोरदनोदीर्णश्रीरता घनताविभा ।
तरसारवलं चेरुरिभा भूतहृतो भृशम् ॥ ४९ ॥ (प्रातिलोम्येनानन्तरश्लोकः)
संभृतो हतभूभारिरुचेऽलं वरसारतः । भावितानघतारश्रीन दीनो दरदोऽजनि ॥ ५० ॥ शङ्केऽनुकूलपवनप्रेखितैः स्यन्दनध्वजैः । निक्वणत्किङ्किणीकाणैर्योद्धं जुहुविरे द्विपः ॥ ५१ ॥ नवप्रियेषु बिभ्राणाः सङ्गरागमनायकाः । क्व योषितोऽभवन्नोत्काः संगरागमनाय काः ॥ ५२ ।।
१. का-अरिभिः. २. निजबाहुदन्ताभ्यामुदीर्णा या श्रीस्तस्यां गताः. ३. घनानां समूहो घनता तद्वद्विभा येषाम्. ४. तरसा आरवलं शत्रुसैन्यम्. ५. भतहृतः प्राणिघातकाः. ६. भुवि भान्तीति भूभास्ते च तेऽरयश्च, तेषां रुचिः सा हृता येन, तत्संबोधनम्. ७. वरसारत उत्कृष्टबलात्. ८. भाविता अधिगता अनघा तारा उज्ज्वला श्रीर्येन.
For Private and Personal Use Only