________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भक्तामर स्तोत्रम् |
कुन्दावदातचलचामरचारुशोभ विभ्राजते तव वपुः कलधौतकान्तम् ।
उद्यच्छशाङ्करुचिनिर्झरवारिधार
मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥ ३० ॥
छत्रत्रयं तव विभाति शशाङ्ककान्त
मुच्चैः स्थितं स्थगित भानुकरप्रतापम् ।
मुक्ताफलप्रकरजालविवृद्धशोभं
Acharya Shri Kailassagarsuri Gyanmandir
प्रख्यापयत्रिजगतः परमेश्वरत्वम् || ३१ ॥
[गम्भीरताररवपूरितदिग्विभागत्रैलोक्यलोकशुभसंगमभूतिदक्षः ।
सद्धर्मराजजयघोषणघोषकः स
न्खे दुन्दुभिर्नदति ते यशसः प्रवादी ॥ ३२ ॥ मन्दारसुन्दरनमेरुसुपारिजात
संतानकादिकुसुमोत्करवृष्टिरुद्धा |
गन्धोद बिन्दुशुभमन्दमरुत्प्रयाता
दिव्या दिवः पतति ते वचसां ततिर्वा ॥ ३३ ॥ शुंभत्प्रभावलयभूरिविभा विभोस्ते
लोकत्रये द्युतिमतां द्युतिमाक्षिपन्ती ।
प्रोद्यद्दिवाकरनिरन्तर भूरिसंख्या
दीया जयत्यपि निशामपि सोमसौम्याम् ॥ ३४ ॥ स्वर्गापवर्गगममार्गविमार्गणेष्टः
सद्धर्मतत्त्वकथनैकपटुस्त्रिलोक्याः । दिव्यध्वनिर्भवति ते विशदार्थसर्व
भाषास्वभाव परिणामगुणप्रयोज्यः || ३९ ॥ ]
For Private and Personal Use Only
19
१. गम्भीरेत्यादिपद्यचतुष्टयं श्वेताम्बरर्न व्याख्यातम् अस्माकमप्येतत्प्रक्षिप्तमेव भाति २. 'ध्वनति' ३. उद्धा प्रशस्ता मतल्लिकादयः शब्दाः समासान्तर्गता एव प्रशस्तवाचकाः. उद्धशब्दस्तु समासं विनापीति रामाश्रम्यां द्रष्टव्यम्.