________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१० सर्गः]
धर्मशर्माभ्युदयम् । विहाय मानं स्मरवासभूमाविहायमानं सहसा सुरस्त्री। रसालसारं विपिनं निरीक्ष्य रसालसा रन्तुमियेष कान्तम् ॥ ६ ॥ पञ्चाननोत्क्षिप्तकरीन्द्रकृत्तिगुहान्वितो दत्तशिवाप्रमोदः । अहिप्रहारोल्वणनीलकण्ठो यो रौद्रभाव क्वचिदातनोति ॥ ७ ॥ पुंनागनारङ्गलवङ्गजम्बूजम्बीरलीलावनशालि यस्य । शृङ्गं सदापारनभोविहारश्रान्ताः श्रयन्ते सवितुस्तुरंगाः ॥ ८ ॥ प्रियायुतं सानुनि कुञ्जरं गां निकुञ्जरङ्गां गतमीक्षमाणः । मुनीश्वरोऽपि स्मरति प्रियाया रतिप्रियायासवशेन यत्र ॥ ९ ॥ वप्रक्रीडाप्रहतिषु दृढैर्यत्र मत्तद्विपानां
दन्ताघातैझटिति जलदाभोगभाजो नितम्बात् । पक्षच्छेदवणगणगतोद्दामदम्भोलिधारा
शल्यानीव स्फुरदुरुतडिद्दण्डखण्डानि पेतुः ॥ १० ॥ मम यदि लवणोदानन्दिसोमोद्भवायाः
सममपरमपत्यं स्यादहं तत्कृतार्था । इति किल निशि सूते यस्य सोमोद्भवानां
सितकरमणिभित्तिर्वाहिनीनां शतानि ॥ ११ ॥ यत्राम्बुजेषु भ्रमरावलीनामेणावली सैत्तमरावलीना । पपौ सरस्याशुतरं गतान्तं न वारि विस्फारितरङ्गतान्तम् ॥ १२ ॥ निर्मुक्तगर्भपरनिर्भरदुर्बलासु
कादम्बिनीषु. कटकाग्रविलम्बिनीषु । भग्नामनेकमणिभासुररश्मिजालै
र्यः पूरयत्यनुदिनं हरिचापलक्ष्मीम् ॥ १३ ॥ स दृष्टमात्रोऽपि गिरिगरीयांस्तस्य प्रमोदाय विभोर्बभूव । गुणान्तरापेक्ष्यमभीष्टसिद्ध्यै नहि स्वरूपं रमणीयतायाः ॥ १४ ॥ १. इह-अयमानं आगच्छन्तम्. २. नर्मदायाः. ३. समीचीनशब्दश्रवणे आसक्ता.
४. प्राप्तसमीपम्.
For Private and Personal Use Only