________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ सर्गः ]
धर्मशर्माभ्युदयम् ।
जगत्रयोत्तंसितभासि तद्यशः समग्रपीयूषमयूखमण्डले । विजृम्भमाणं रिपुराजदुर्यशो बभार तुच्छेतरलाञ्छनच्छविम् ॥ २२ ॥ वमन्नमन्दं रिपुवर्मयोगतः स्फुलिङ्गजालं तदसिस्तदा बभौ । वपन्निवासृग्जलसिक्तसंगरक्षितौ प्रतापमबीजसंततिम् ॥ २३ ॥ अवाप्तवाञ्छाभ्यधिकार्थसंपदोन्नतेषु संक्रान्त इवानुजीविषु । मदस्य लेशोऽपि न तस्य कुत्रचिन्महाप्रभुत्वेऽपि जनैरदृश्यत ॥ २४ ॥ द्विषत्सु कालो धवलः क्षमाभरे गुणेषु रक्तो हरितः प्रतापवान् । जनेक्षणैः पीत इति द्विषां व्यवादनेकवर्णोऽपि विवर्णतामसौ ॥ २५ ॥ प्रताप किल दीपिते ककुप्करीन्द्रमस्त्राकर फूत्कृतानिलैः ।
११
स कांचनाभां कैंटकं जगत्पुटे दधानमावर्तयति स्म विद्विषाम् ॥ २६ ॥ अवापुरेके रिपवः पयोनिधेः परे तु वेलां बलिनोऽस्य भूभुजः । ततोऽस्य मन्ये न कुतोऽप्यपूर्यत प्रचण्डदोर्विक्रमकेलिकौतुकम् ॥ २७ ॥ भयातुरत्राणमयीमनारतं महाप्रतिज्ञामधिरूढवानिव ।
न भूरिशङ्काविधुरे रिपावपि क्वचित्तदीयासिरचेष्टताहितम् ॥ २८ ॥ स कोऽपि चेदेकतमेन चेतसा क्षमेत संचिन्तयितुं फणीश्वरः । तदा तदीयान्रसनासहस्त्रभृगुणानिदानीमपि किं न वर्णयेत् ॥ २९ ॥ निशासु नूनं मलिनाम्बरस्थितिः प्रगल्भकान्तासुरते द्विजक्षतिः । यदि किपः सर्वविनाशसंस्तवः प्रमाणशास्त्रे पैरमोहसंभवः ॥ ३० ॥ धनुर्धराणां करवालशून्यता हिरण्यरेतस्यविनीतता स्थिता । अभूज्जगद्विभ्रति तत्र केवलं गुणच्युतिर्मार्गण एव निश्चलम् ||३१|| (युग्मम्) निरञ्जनज्ञानमरीचिमालिनं जिनेन्द्रचन्द्रं दधतः प्रमोदतः । न तस्य चेतस्यखिलक्षमापतेस्तमोऽवकाशः क्षणमप्यलक्ष्यत ॥ ३२ ॥
For Private and Personal Use Only
१. कृष्णवर्णः; यमश्च. २. शुक्लः; वृषभच. ३. हरिद्वर्णः इन्द्राच. ४. पीतवर्ण: ; सादरमवलोकितश्च. ५. वर्णरहितत्वम् ; नीचत्वं च ६. कांचन अनिर्वचनीयां शोसुवर्णकान्ति च ७. सैन्यम्; कङ्कणं च ८. व्याकरणप्रसिद्धस्य प्रत्ययविशे९. परम उह; पर - मोह. १०. हिरण्यरेता अग्निः स एव अविना तद्वाहनभूतेन
भाम्; षस्य. मेषेण नीयते नान्यः कश्चनाविनीतः शीलरहितः.