________________
Shri Mahavir Jain Aradhana Kendra
१०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
अतुच्छमच्छाद्यमहो महस्विनां पयोदकाले तदसौ समुद्यते । नवाम्बुधाराविनिपातजर्जरैर्न राजहंसैर्न पलायितं जवात् ॥ १० ॥
समुल्लसत्खङ्गलतापहस्तितमं धरित्री समवाप्य तगुजम् । विषाग्निगर्भैः श्वसितैरिवाकुला मुमोच मैत्री फणिचक्रवर्तिनः ॥ ११ ॥ नियोज्य कर्णोत्पलवज्जयश्रिया कृपाणमस्योपगमे समिहे । प्रतापदीपाः शमिता विरोधिनामहो सलज्जा नवसंगमे स्त्रियः ।। ९२ ॥ असक्तमाकारनिरीक्षणादपि क्षणादभीष्टार्थकृतार्थितार्थिनः । कुतश्चिदातिथ्यमियाय कर्णयोर्न तस्य देहीति दुरक्षरद्वयम् ॥ १३ ॥ उपासनायास्य बलाभियोगतः प्रकम्पमानाः कुलपर्वता इव । समाययुर्द्धारि मदाम्बुनिर्झराः क्षितीश्वरोपायनमत्तदन्तिनः ॥ १४ ॥ निपीतमतङ्गघटाग्रशोणिता हठावगूढा सुरतार्थिभिर्भटैः । किल प्रतापानलमासदत्सैमित्समृन्डमस्यासिलतात्मशुद्धये ॥ १५ ॥ ततः श्रुताम्भोनिधिपारढश्वनो विशङ्कमानेव पराभवं तदा । विशेषपाठाय विधृत्य पुस्तकं करान्न मुञ्चत्यधुनापि भारती ॥ १६ ॥ बभ्रुस्तदस्त्राहतदन्तमण्डलात्समुच्छलन्तो हुतभुक्कणाः क्षणम् । सरक्तवान्ता वरवैरिवारणव्रजस्य जीवा इव संगराजिरे ॥ १७ ॥ श्रुतं च शीलं च बलं च यत्रयं स सर्वदौदार्यगुणेन संदधत् । चतुष्कमापूरयति स्म दिग्जयप्रवृत्तकीर्तेः प्रथमं सुमङ्गलम् ॥ १८ ॥ तदीयनिस्त्रिशलसद्विधुंतुदे बलाद्विलत्युद्यतराजमण्डलम् । निमज्ज्य धारासलिले स्वमुच्चकैर्ददुर्द्विजेभ्यः प्रविभज्य विद्विपः ॥ १९ ॥ उदर्कवक्रां वनितास्वभावतो विभाव्य विस्त्रम्भमधारयन्निव । व्यशिश्रणद्वैरिकुलाद्वलाहृतां स्वसंमतेभ्यो बहिरेव स श्रियम् ॥ २० ॥ विदारितारिद्विपगण्डमण्डली समुछलछोलशिलीमुखच्छलात् । कचेषु खङ्गः क्रमकिंकरीमिव क्रुधा चकर्णस्य जयश्रियं रणे ॥ २१ ॥
१. मातङ्गघटा हस्तिसमूहः ; ( पक्षे ) मातङ्गघट चण्डालकुम्भः २. देवत्वार्थिभिः; (पक्षे ) निधुवनाथिभिः ३ समिति युद्धे समृद्धम् (पक्षे ) समिद्भिः कणैः ४ नृपसमूहम्; चन्द्रबिम्बं च. ५. आत्मानम्; धनं च ६. पक्षिभ्यः; ब्राह्मणेभ्यश्च.
For Private and Personal Use Only