Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society
Catalog link: https://jainqq.org/explore/022516/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ BIBLIOTHECA INDICA: COLLECTION OF PRIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. NEW SERIES, No. 1044. M tavArthAdhigamasUtram / TATTVARTHADHIGAMA. BY UMASVATI BEING IN THE ORIGINAL SANSKRIT WITH THE BHASHYA BY THE AUTHOR HIMSELF. EDITED BY MODY KESHAVLAL PREMCHAND, B.A., LL.B. TEXT AND BHASHYA. VOL. I. FASCICULUS I. CALCUTTA: PRINTED AT THE BAPTIST MISSION PRESS, AND PUBLISHED BY THE ASIATIC SOCIETY, 57, PARK STREET, 1903. Page #2 -------------------------------------------------------------------------- ________________ LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE ASIATIC SOCIETY OF BENGAL, No. 57, PARK STREET, CALCUTTA AND OBTAINABLE FROM THE SOCIETY'S AGENTS, MESSRS. LUZAC & Co., 46, GREAT RUSSELL STREET, LONDON, W.C., AND MR. OTTO HARRASSOWI, BOOKSELLER, LEIPZIG, GERMANY. HS + - 0 OO O Complete copies of those works marked with an asterisk * cannot be supplied some of the Fasciculi being out of stock. BIBLIOTHECA INDICA. Sanskrit Series. Advaita Brahma Siddhi, (Text) Fase. 1-4 @ 16/ each Advaitachinta Kaustubhe, Fasc. 1 ... ... 0 6 "Agni Purana, (Text) Fase. 4-14 @ /6/ each ... Aitareya Brahmana, Vol. I, Fasc. 1-5 and Vol. II, Fase. 1-5; Vol III, Fase 1-5, Vol. IV, Fasc. 1-5 @ /6/ ... 7 8 Anu Bhasyam, (Text) Fasc. 1-5 @ /6/ each 1 14 Aphorisms of Sandilya, (English) Fasc. 1 012 Astasahasrika Prajnaparamita, (Text) Fasc. 1-6 @ /6/ each Acvavaidyaka, (Text) Fasc. 1-5 @ /6/ each A vadina Kalpalata, (Sans, and Tibetan) Vol. I, Fase. 1-5; Vol. II. Fase. 1-5 @ 1) each *Bhamati, (Text) Fasc. 4-8 @ /6/ each 1 14 Bhatta Dipika Vol. I, Fase. 1-4 Brhadde vata (Text) Fasc. 1-4 @ /6/ each Brhaddharma Purana, (Text) Fasc. 1-6 @ /6/ each Bodhicaryavatara of Cantidevi, Fasc. 1-2 Catadusani, Fasc. 1 Ca of Sanskrit Books and MSS., Fasc. 1-3 @ 2/ each Brahmana, Faso. 1-6 Catasa za Prajnaparamita, (Text) Fasc. 1-5 @ /6/ each *Catury Chintamani (Text) Vols. II, 1-25; III. Part I, Fasc. 1 Part Il, asc. 1-10 @ /6/ each Catadusani, Fasc. 1 Cataaahasrika-prajna-parimita-Part I, Fagc. 1-5 @ /6/ Qlokavartika, (English) Fasc. 1-3 *(rauta Sutra of Apastamba, (Text) Fase. 4-17 @ /6/ each Ditto Cankhayana, (Text) Vol. I, Fasc. 1-7; Vol. II, Fasc. 1-4; Vol. III, Fase. 1-4 @ 16/ each Sri Bhashyam, (Text) Fasc. 1-3 @ /6/ each Dan Kriya Kaumudi, Fasc. 1-2 Gadadhara Padahati Kalasara, Vol 1, Fasc. 1-5... Kala Madhava, (Text) Fase. 1-4 @ /6/ each 18 Kala Viveka, Fase. 1-5... 1 14 Katantra, (Text) Fasc. 1-6 @ /12/ each Katha Sarit Sagara, (English) Fasc. 1-14 @ /12/ each 10 8 Kurma Purana, (Text) Fase. 1-9 @ /6/ each Lalita-Vistara, (English) Fase. 1-3 @ /12/ each Madana Parijata, (Text) Fasc. 1-11 @ 76/ each.. Maha-bhasya-pradipodyota, (Text) Fasc. 1-9 & Vol. II, Fase. 1-7 @ 16 each Manutika Sangraha, (Text) Fasc. 1-3 @ /6/ each 12 Markandeya Purana, (English) Fasc. 1-6 @ 12 each *Mimamga Darcana, (Text) Fasc. 7-19 @ 76/ each Narada Smrti, (Text: Fasc. 1-3 @ 16/ Nyayavartika, (TextFasc. 1-5 @ 16 Nirukta, (Text) Vol. IIJ, Fasc. 1-6; Vol. IV, Fasc. 1-8 @ 16/ each Nityacara paddhati Fasc. 1-7 (Text) @ /6/ Nyayabindutika , (Text) Nyaya Kusnmanjali Prakarana (Text Vol. I, Fase. 1-5; Vol. 11, Fasc. 1-3 @ /6/ each NE AAD CONAN OOor or OOONO ANNO O topongo O Page #3 -------------------------------------------------------------------------- ________________ tttvaarthaadhigmsuutrm| ahaMdacanaikadezasya saMgraham / zrImadamAkhAtinA racitam / svakRtabhASyasahitam / zrIlazrI baGgAla-eziyATika-momAiTau-nAmakamamAjAnujayA premacandatanujena kezavalAlena parizodhitam / prathamo bhAgaH mUlaM bhASyaM ca marithan kalakattArAjadhAnyAm bAptiraMmizanayantra muditam / saMvat 1958 / Page #4 -------------------------------------------------------------------------- Page #5 -------------------------------------------------------------------------- ________________ Preface. * The following materials have been utilized in the edition of this work. A :-Manuscript belonging to Yati Nauachaudji, of Bumbay, This manuscript is without date and is written on paper, 17 leaves with 15 lines of about 56 aksharas cach. In appearance, it is rather a new manuscript and seems to be about 200 years old. It and Manuscript C are very similar. Both these manuscripts mark the number of Sutras. These manuscripts contain only the Bhashya with original text intermixed therewith. B:--Manuscript belonging to Maharaja Dayavimalji, of Devasba's Pada, Ahmedabad. This manuscript is written on paper 44 leaves with 15 lines of about 70 aksharas each. It is dated Samvat 1532 (1475 A.D. This date appears in a parayraph which seems to be written after some years of the writing of the whole work. This and Manuscript K strikingly resemble each other. This and Manuscript K contain original text in the first four leaves which is a Digambara version of the text, and from the fifth leaf we have the Bhashya with the original text intermixed as in Manuscripts A and c. Manuscript B is a very carelessly written manuscript. C:-Manuscript belonging to Lohar's Pole Upashraya in Almedabad. It is without date and appears to be a very old manuscript. It is a carefully written manuscript though the scribe appears to have omitted words at intervals with the intention of avoiding trouble. It is written on paper 29 leaves with 19 lines of 70 aksharas each. D:-Manuscript belonging to the Government of Bombay being No. 1,162 of the year 1887-1890 of Dr. Bhandarkar's collections. This is a paper manuscript of 45 leaves, with 18 lives, of about 54 letters each. It is dated Saturday, 7th of Jeshta, Suda Samvat 1467 (1412 A.D.), and is written in Bhrugupura (Broach in the Bombay Presidency). The manuscript begins from fourth leaf. It is of the type of the manuscripts B and K. It is correct and best of the manuscripts seen by me. This manuscript, I presume, must have contained the Digambar version of the text in the first three leaves as it strikingly resembles manuscripts B and K. This inanuscript did d as in Manuscrive the Bhashya wion of the text, a Page #6 -------------------------------------------------------------------------- ________________ 2 not originally mark the number of Sutras. It is very carefully revised and Sutras are numbered afterwards besides containing a good padaccheda | This manuscript was obtained by me through the kindness of the Philological Secretary of the Asiatic Society. Unfortunately I received it after first three forms were published. H-I have named the commentary of Haribhadrasuri H. I have seen three copies of this work. It was commenced by Haribhadrasuri and finished by the pupil of Yashobhadrasuri. A full description as well as the question of the priority of this commentary and that of Siddhesena will be given in the introduction. K:--Manuscript K belonging to Mr. Shankerlal, of Kapadvanja, Kaira District. This manuscript contains Bhashya up to 42 pages and then begins a commentary of Siddhasena extending up to 337 leaves. The manuscript was dated but someone has erased the date. It is a manuscript written in the fourteenth century. It is very beautifully written and is corrected in some places by someone. This is tolerably a good manuscript. P-is a printed copy of the original text giving a Svetambara version of the text. Bhashya is not published. P is printed by Tattvavivechakasabha at Panjera Pole, Ahmedabad. S-I have called the commentary of Siddhasena S. I have two copies of it. As far as possible, I have checked the text with the commentary. The commentary is Bhashyanusari, i.e., follows Bhashya. It is rather a commentary on the Bhashya itself. U-This is the copy of the commentary of Siddhasena belonging to the Bhandara of Sheth Umabhai Hathising of Ahmedabad. Besides these manuscripts, I have occasionally referred to other copies of both the text and the commentary of Siddhesena. My sincerest thanks are due to Maharaja Anandasagarji, who has been kind enough to look over my manuscript as well as some of the proofs, and who has practically put his whole library at my disposal; and to my brother Vakil Dahyabhai Premchand, who was the first to put the idea of editing such a work in my mind. Lastly, it was only through the assistance and advice of Professor Hermann Jacobi that I was able to do this work. It was he who instructed me in the art of editing. He has been kind enough to supervise and revise my text and has read the final proof. My sincerest thanks are due to him. Page #7 -------------------------------------------------------------------------- ________________ I must pay my highest tribute of respect to the custodians of manuscripts who have kindly placed them at my disposal. I shall be obliged if the oriental scholars be pleased to communicate to me the mistakes that might have crept in, so that I may be able to give an addenda in the next fasciculus. HAZA PATEL's POLE. AHMEDABAD.. BOMBAY PRESIDENCY. 26th April, 1903. K. P. MODY. Page #8 -------------------------------------------------------------------------- Page #9 -------------------------------------------------------------------------- ________________ // tttvaarthaadhigmsuutrm|| samyagdarzanazuddhaM yo jJAnaM viratimeva cApnoti / duHkhanimittamapaudaM tena sulabdhaM bhavati janma // 1 // janmani karmakle gairanu' baddhe 'smiMstathA prayatitavyam / karmaklezAbhAvo yathA bhavatyeSa paramArthaH // 2 // paramArthAlAbhe vA doSeSvArambhakasvabhAveSu / kuzalAnubandha meva syAdanavadyaM yathA karma // 3 // karmAhitamiha cAmutra cAdhamatamo naraH samArabhate / dahaphalameva tvadhamo vimadhyamastubhayaphalArtham // 4 // paralokahitAyaiva pravartate madhyamaH kriyAsu sadA / mokSAyaiva tu ghaTate viziSTamatiruttamaH puruSaH // 5 // yastu kRtArtho 'yuttamA-mavApya dharma parebhya upadizati / nityaM sa uttamebhyo 'pyuttama iti pUjyatama eva // 6 // tasmAdaIti pUjAmahannevottamottamo loke / devarSinarendrebhyaH pUjyebhyo'pyanyamattvAnAm // 7 // 1 santativezite anubaddhe / 2s doSa = kaSAya / . 3 s anubandha = prayojanam / 8 S tathA pravartitavyam yathA kuzalA nubandhaM karma syAt / 5s tu = punaH / 6 S uttamaM mokSaphalamavApya kRtArtho bhavatIti / 7 S evakArazcArthe / Page #10 -------------------------------------------------------------------------- ________________ tattvAdhigamasUtram / abhyarcanAdarhatA* manaHpramAdastataH samAdhizca / tasmAdapi niHzreyasamato hi tatpUjanaM nyAyyam // 8 // tIrthapravartanaphalaM yatprokrI karma tIrthakaranAma / tasyodayAtkRtArtho'pyahastIthe pravartayati // 6 // talkhAbhAvyAdeva prakAzayati bhAskaro yathA lokam / tIrthapravartanAya pravartate tIrthakara evam // 10 // yaH zubhakarmA sevanabhAvitabhAvo bhaveSvanekeSu / jajJe jJAtecvAkuSu siddhArthanarendrakuladaupaH // 11 // jJAnaiH pUrvAdhigatairapratipatitairmatizrutAvadhibhiH / tribhirapi zuddhayuktaH zaityadhutikAntibhirivenduH // 15 // ebhasAramattva saMhananavauryamAhAtmyarUpaguNayuktaH / jagati mahAvIra iti tridabhairguNataH kRtAbhikhyaH // 13 // svayameva buddhatattvaH mattvahitAbhyudyatA calitamattvaH / abhinanditAbhasattvaH sendrale kAntikairdevaiH // 14 // janmajarAmaraNataM jagadazaraNamabhisamIkSya niHsAram / sphautamapahAya rAjyaM zamAya dhImAnpravanvAja // 15 // pratipadyAzabhazamanaM niHzreyasamAdhakaM zramaNaliGgam / kRtamAmAyikakarmA vratAni vidhivatsamAropya // 16 // * Pronounce aftrat metri causa. + A omits FAI I Kasi 1 jJAtA nAma kSatriyavizeSAH teSAmapi vizeSasaMjJA ikSvAkavaH / 2 $ sAraM pradhAnamiti / sattvamavaitavyam / 3 s salokAntikairindrariti prApte sendrarityaktam / Page #11 -------------------------------------------------------------------------- ________________ sambandhakArikAH / samyakkajJAnacAritrasaMvara tapaH samAdhibalayuktaH / mohAdIni nihatyAzubhAni catvAri karmANi // 17 // kevalamadhigamya vibhuH svayameva jJAnadarzanamanantam / lokahitAya kRtArtho'pi dezayAmAsa tIrthamidam // 18 // dvividhamanekadvAdazavidhaM mahAviSayamamitagamathukram' / saMsArArNavapAragamanAya duHkhacayAyAlam // 18 // granthArthavacanapaTubhiH prayatnavadbhirapi vAdibhirnipuNaiH / 'zranabhibhavanauyamanyairbhAskara drava sarvatejobhiH // 20 // kRtvA trikaraNazuddhaM tasmai paramarSaye namaskAram / pUjyatamAya bhagavate vIrAya vilInamohAya // 21 // tattvArthAdhigamAkhyaM bahvarthaM saMgrahaM laghugrantham / vakSyAmi ziSyahitamimamarhadvacanaikadezasya // 22 // mahato'timahAviSayasya durgamagranthabhASyapArasya / kaH zaktaH pratyAsaMra jinavacanamahodadheH kartum // 23 // ziramA giriM bibhitseducciciseca ma citiM dorbhyAm / pratitIrSacca samudraM mitmecca punaH kuzAgreNa // 24 // vyomraunduM cikramiSenme giriM pANinA cikampathiSet / gatyAnilaM jigISeJcaramasamudraM pipAsecca // 25 * K vyomni praticakramiSenme / anabhibhavanIyamidaM tIrthaM dezayAmAsa // 8 S yazcaitatpradhArayedasAvidamapyadhyavaset // 1 s gama = naya // 3_H pratyAsaM = saGgraham // 5 tameva samudraM parimANAzvigamAya kuzAgreNa mAtumicchet // Page #12 -------------------------------------------------------------------------- ________________ tatvArthAdhigamasUtram / khadyotakaprabhAbhiH mo'bhibubhUSeca bhAskara mohAt / tho'timahAgranthAthai jinavacanaM saMjikSeta* // 26 // ekamapi tu jinavacanAdyamAnirvAhaka' padaM bhavati / zrayante cAnantAH mAmAyikamAtrapadasiddhAH // 20 // tasmAttaprAmANyAt samAsato vyAmatazca jinavacanam / zreya iti nirvicAra grAhyaM dhAya ca vAcyaM ca // 28 // na bhavati dharmaH zrotuH sarvasyaikAntato hitazravaNAt / bruvato'nugrahabuDyA vastvekAntato bhavati // 28 // zramamavicinyAtmagataM tasmAcchreyaH madopadeSTavyam / zrAtmAnaM ca paraM ca hi hitopadeSTAnugrakSAti // 30 // narte ca mokSamArgAddhitopadezo'sti jagati kRtsne'smin / "tasmAtparamimameveti mokSamArga pravakSyAmi / 31 // // iti sambandhakArikAH samAptAH // * B sNjiksset| 1 sarahautamapyabhyasyamAnamuttarottarajJAnakAraNatvAdbhavottArakamityarthaH // 2 s bAgama / 3 niHshNkm| 4 grAhyamadhyayamazravaNAbhyAM dhAryamanuprekSaNAdibhiH vAcyamarthavicAraNA dibhiH|| 5 s utkRSTam / imaM hitopadezama // At the end of the commentary on these Karikas S las the following verse : itauyaM kArikATIkA zAstraTIkAcikIrSaNA saMdRbdhA devaguptena prautidharmArthinA satA // Then he gives five vei ses as his introduction. Page #13 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / prathamo'dhyAyaH / samyagdarzanajJAnacAricANi mokSamArgaH // 1 // cyAmaH / samyagdarzanaM samyagjJAnaM samyakcAricamityeSa * trividho mokSamArgaH / taM purastAllacaNato vidhAnatazca vistareNopadezAstrAnupUrvIvinyAsArthaM tuddeza mAtramidamucyate / 5 etAni ca samastAni mokSasAdhanAni / ekatarAbhAve'pyasAdhanAnau tyatasttrayANAM grahaNam / eSAM ca pUrvalAbhe bhajanauyamuttaraM / uttaralAbhe tu niyataH pUrvalAbhaH / tatra samyagiti prazaMsArthe nipAtaH samaJcatevara bhAvaH ? darzanamiti / "dRzera * B * tyeva / | K omits iti / + A & B taddeza0 / SK bhAve / - 1 S zAstrakramaracanArtham / avaziSTa padArthAbhidhAnaM uddezaH / 2s ca = hi / 3s vyutpattipate'pyarthapradarzanAyAha samaJcatervA saMpUrvAdaca svAdhyametadrUpamityarthaH ... samaJcati macchati vyApnoti sarvAndravyabhAvAniti samyag .. ... vA zabdo vikalpa pradarzanAya etasmiMzca pakSe kilAdhigamasamyagdarzanaM kathitam / 8 H bhAvo darzanaM dRzeH / avya0 / Page #14 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / [ya0 // sU0.2, 3] vyabhicAriNau sarvendriyAnindriyArthaprAptireta tsamyagdarzanaM / prazastaM darzanaM smygdrshnii| maMgataM vA darzanaM samyagdarzanam / evaM jJAnacAritrayorapi // tattvArthazraddhAnaM samyagdarzanam // 2 // tattvAnAmarthAnAM zraddhAnaM tattvena vArthAnAM zraddhAnaM tattvArtha- 5 zraddhAnam tat samyagdarzanam / tattvena bhAvato nizcitamityarthaH / tattvAni jIvAdIni vakSyante / ta eva cArthAsteSAM zraddhAnaM teSu pratyayAvadhAraNam / tadevaMA prazamasaMveganidAnukampAstikyAbhivyaktilakSaNaM tattvArthazraddhAnaM samyagdarzana miti // tannisargAdadhigamAddA // 3 // tadetatsamyagdarzanaM vividhaM bhvti| nisargasamyagdarzanamadhigamasamyagdarzanaM c| nimargAdadhigamAvotpadyata iti diitakaM dvividham // nisargaH pariNAmaH svabhAvaH aparopadeza*" ityanantaram / jJAnadarzanopayogalakSaNo jIva iti vkssyte|| 15 tasyAnAdau saMmAre paribhramataH karmata eva karmaNaH svakRtasya * K nat for etat / + K omits prazasta dazanaM samyagdarzanaM / " + K omits thpi| 6 B om. tat smygdrshnN| . || I. 4. I Bom. .. A om. B khaparo* perhaps S omits this. tt ef. II. 8. 1 lakSaNaM = cihN| Page #15 -------------------------------------------------------------------------- ________________ [a0 1 / sU0 4, 5] prathamo'dhyAyaH / bandha nikAcanodayanirjarApekSaM *nArakatiryagyonimanuSyAmarabhava. grahaNeSu vividhaM puNyapApaphalamanubhavato jJAnadarzanopayogakhAbhAvyAt tAni tAni pariNAmAdhyavasAyasthAnAntarANi gacchato'nAdimithyAdRSTerapi mataH pariNAmavizeSAdapUrvakaraNaM 5 tAdRgbhavati yenAsyAnupadezAtsamyagdarzanamutpadyata ityetanisarga samyagdarzanam // adhigamaH abhigamaH zrAgamo nimittaM zravaNaM zikSA upadeza ityanarthAntaram / tadevaM piropadezAdyattattvArtha. zraddhAnaM bhavati tadadhigamasamyagdarzana miti // atraah| tattvArthazraddhAnaM samyagdarzanamityukram / tatra kiM 10 tattvamiti / atrocyate / jauvAjIvAsavabandhasaMvaranirjarAmokSAstattvam // 4 // __ jauvA ajauvA pAsavA|| bandhaH saMvaro nirjarA mokSa ityeSa saptavidho'rthastattvam / ete vA mapta padArthAstattvAni / tA~ lakSaNato vidhAnatazca purastAdvistareNopadecyAmaH // 15 naamsthaapnaadrvybhaavtstnyaasH||5|| ebhirnAmAdibhizcaturbhiranuyoga dvAraisteSAM jIvAdInAM tattvAnAM nyAso bhavati / vistareNa lakSaNato vidhAnatazcAdhi * K nrk| + K puts yad before paropade / + K nacaM kimiti| I. 2. || B caasvo| 1 anuyogaH sakalagaNipiTakArtho'bhidhIyate // tasya dArANi tasyA rthasyAdhigamopAyA ityarthaH / Page #16 -------------------------------------------------------------------------- ________________ tattvAdhigamasUtram / [a01/05 / ] gamArthaM * nyAmro nikSepa ityarthaH / tadyathA / nAmajIvaH sthApanAjIvo dravyajIvo bhAvajIva iti / nAma saMjJA karma ityanarthAntaram / cetanAvato'cetanasya vA dravyasya jIva iti nAma kriyate / sa nAmajIvaH // yaH kASThapustacitrakarmAcanicepAdiSu sthApyate jIva iti ma sthApanAjauvo devatApratikRtivadindro 5 rudraH skando viSNuriti // dravyajIva iti guNaparyAyaviyuktaH prajJAsthApito'nAdipAriNAmikabhAvayukto jIva! ucyate / zrathavA zUnyo'yaM bhaGgaH / yasya hyajIvasya sato bhavyaM jIvatvaM `syAt ma dravyajIvaH syAda?niSTaM caitat // bhAvato jIvA zraupazabhikakSAyikakSAyopazamikaudayikapAriNAmikabhAvayuktA upa- 10 yogalakSaNA: saMsArilo muktAzca dvividhA vacyante // // evamajIvAdiSu sarveSvanugantavyam // paryAyAntareNApi nAmadravyaM sthApanAdravyaM dravyadravyaM bhAvatodravyamiti / yasya jIvasya * * vA jIvasya vA nAma kriyate dravyamiti tannAmadravyam / yatkASThapusta citrakarmAcanikSepAdiSu 15 sthApyate dravyamiti tat sthApanAdravyaM devatApratikRtivadindro rudraH skando viSNuriti / dravyadravyaM nAma #guNaparyAyaviyuktaM prajJAsthApitaM dharmAdInAmanyatamat / kecidapyAhuryadravyato dravyaM + K adds yasya / || II. 10. * B adhigamAya / SK omits syAt / ** K omits vA / ++ Badds sarva * | Kadd sa sadartha0 / + K dravyajIva for jIva / Kadds api / ++ K omits tat / Page #17 -------------------------------------------------------------------------- ________________ [a0 1 / sU. 6] prathamo'dhyAyaH / bhavati taca punaladravyameveti pratyetavyam / aNavaH skandhAzca mahAtabhedebhya utpadyanta iti vkssyaamH| bhAvato-dravyANi dharmAdauni saguNaparyAyANi prAptilakSaNAni vkssynte| Agama tazca prAbhRtajJo dravyamiti bhvymaah| dravyaM ca bhavye / bhavyamiti? 5 prApyamAha / bhU prAptAvAtmanepadau / tadevaM prApyante prApnuvantiA vA dravyANi // evaM sarveSAmanAdaunAmAdimatAM ca jauvAdInAM bhAvAnAM** mokSAntAnAM tattvAdhigamArthaM nyAsaH kArya dati // prmaannnyairdhigmH|| 6 // 10 eSAM ca jIvAdInAM tattvAnAM yathoddiSTAnAM nAmAdibhiya'stAnA:2 pramANanayairvistarAdhigamo bhavati // tatra pramANaM vividhaM parokSaM pratyakSaM ca vkssyte|| / caturvidhamityeke / nayavAdAntareNa // nayAzcApA naigamAdayo vakSyante*** // kiM cAnyat / 15 nirdezasvAmitvasAdhanAdhikaraNasthitividhAnataH // 7 // * K bhavatIti / + V. 25, 26. + ef. V. 38. S K adds c| || K padauti / K adds iti / ** H K omit aturar i tt S omits this. #1 K Totefferat, $$ MSS have nykhaanaamitydhigmopaayaarthsupkssiptaanaamityrthH| H considers this to be the part of the text. __ _ ||| I. 10 11 pApA H K adds paJca / *** I. 35. Page #18 -------------------------------------------------------------------------- ________________ tttvaarthaadhigmsuutrm| ... suu07|] ebhizca nirdezAdibhiH SaDbhiranuyogaddAraiH sarveSAM bhAvAnAM jauvAdInAM tattvAnAM vikalpazo vistareNAdhigamo bhavati / tadyathA / nirdezaH / ko jiivH| zraupazamikAdibhAvayuko dravyaM jauvaH / ___ smygdrshnpriikssaayaaN| kiM samyagdarzanaM dravyaM / samyagdRSTi- 5 jIvo 'rUpI no skandho no grAmaH // svaamitvN| kasya samyagdarzanamityetadAtmasaMyogena parasaMyogenobhayasaMyogena ceti vaacym| aAtmasaMyogena jIvasya smygdrshnm| parasaMyogena jauvasthAjIvasya jauvayorajIvayorjIvAnAmajIvAnAmiti vikalpAH / ubhysNyogen| jIvasya? nojIvasya jauvayora- 10. jauvayorjIvAnAmajIvAnAmiti vikalyA na manti zeSAH2 manti // sAdhanaM / samyagdarzanaM kena bhavati / nisargAdadhigamAddA * H K *birjiivo| + K om. K adds ca / 5C jIvasya nojIkyorajIvasya jIvayo jauvAnAM, B jauvasya nonIvasya * jauvayoH nojovayoH jiivaanaam| || K jauvayojIkyorjIvAnAM mojauvAbhAmiti / 1 / nizcayenopayujyate prastute vastuni sa nirdeshH| 2 nauvasya jIvasya / nauvasya jIvayoH / jIvasya jIvAnAm / jIvasthAnIvasya / jauvsthaajiivyoH| jauvsthaajiivaanaam| SaDityarthaH / K gives these as part of bhASya and adds ete ca vikalpA kacida bhASye na dRshynte| Page #19 -------------------------------------------------------------------------- ________________ [a0 1 / sU0 0 / prathamo'dhyAyaH / bhavatItyutam / tatra nisargaH pUrvoktaH / adhigamasta samyagvyAyAmaH / ubhayamapi tadAvaraNIyasya karmaNaH kSayeNopazamena kSayopazamAbhyAmiti // adhikaraNaM trividhaM prAtmamabidhAnena parasavidhAnenobhayasa vidhAneneti vAcyam / zrAtmamavidhAna5 mabhyantarasannidhAnamityarthaH / paramabidhAnaM baamsnnidhaanmityrthH| ubhayamavidhAnaM bAhyAbhyantarasavidhAnamityarthaH / kasmisamyagdarzanaM / zrAtmamannidhAne tAvat jIve samyagdarzanaM jauve jJAnaM . jauve caaritrmityetdaadi| bAhyamannidhAne|| jauve samyagdarzanaM nojove| samyagdarzanamiti yathoktA vikalpAH / 10 ubhayasavidhAne "cApyabhUtAH sadbhUtAca yathoktA bhaGgavikalpA iti // sthitiH / samyagdarzanaM kiyantaM kAkham / samyagdRSTidvividhA / mAdiH saparyavasAnA mAdiraparyavasAnA ca / sAdi saparyavasAnameva ca samyagdarzanam / tajaghanyenAntarmuhata utsA Tena||| SaTSaSThiH sAgaropamAni maadhikaani| samyagdRSTiH 15 maadirpryvsaanaa| mayogaH gailezIprAptaca kevalo siddhazcati / * I. 3. 8 B bhvet| ** K *dhAnenApya / 55 Kg for al + K om. C & S om. || K vaaghmnissaanen| 4 K nonauvana / tt K bhuunaath| + K om. III K adds ! 1 gurvAdisamaupAdhyAsinaH zubhA yA kriyA samyagdarzanotpAdane yA zakkA sA sambagthAyAma ityucyate / Page #20 -------------------------------------------------------------------------- ________________ tttvaadhigmsuutrm| [105 // sU0 ] vidhAnaM hetuvidhyAt* kSiyAditrividhI samyagdarzanam / tadAvaraNIyasya karmaNo darzanamohamya ca cayAdibhyaH / tadyathA / kSayasamyagdarzanaM upazamamamyagdarzanaM kSayopazamasamyagdarzana miti / atra caupazamikakSAyaupazamikacAthikANAM parataH parato vizuddhiprakarSaH // kiM cAnyat / satsaMkhyAkSetrasparzanakAlAntarabhAvAlpabahutvaizca // 8 // mat saMkhyA kSetra sparzanaM kAlaH antaraM bhAvaH alpabahutvamityetezca madbhUta padaprarUpaNAdibhiraSTAbhiranuyogaddAraiH sarvabhAvAnAM vikalpazo vistarAdhigamo bhvti| kathamiti 10 ceducyte| sat samyagdarzanaM kimasti ||naatystautyucyte / kkAstauti ceducyte| ajauveSu tAvanAsti** / jauveSu tu bhAjyam / tadyathA / gatIndriyakAyayogakaSAyavedalezyAsamyaktvajJAnadarzanacAritrAhAropayogeSu trayodazasvanuyogadvAreSu yathAsambhavaM sadbhUta prarUpaNA kartavyA // sNkhyaa| kiyatsamyagdarzanaM 15 kiM sNkhyeymsNkhyeymnntmiti| ucyte| asaMkhyeyAni * H K hetucaividhyAttu vividhm| + K adds vissirym| + K om. $ K adds ttvaanaaN| || B nAstauti astItyucyate / 4K omits ced| ** K nAstIni K omits tu / ++ K bhjniiym| SS K adds sdbhuutpdprkaa| 1 sadbhUta = vidyamAnArtha / Page #21 -------------------------------------------------------------------------- ________________ [a0 1 / sU0 / ] prathamo'dhyAyaH / mmygdrshnaani| samyagdRSTayasvanantAH // kssecm| samyagdarzanaM kiyati kssetre| lokasyAsaMkhyeyabhAge / sprshnm| samyagda nena kiM spRssttm| lokasyAsaMkhyeyabhAga:* / samyagdRSTinA tu sarvakhoka iti // avAha samyagdRSTisamyagdarzanayoH kaH prati5 vizeSa iti / uicyte| apAyamadravyatayA samyagdarzanamapAya bhaabhinibodhikm| tdyogaatsmygdrshnm| tatkevalino naasti| tasmAtra kevalau samyagdarzanau mamyagdRSTistu // kAlaH / samyagdarzanaM kiyantaM kAlamityatrocyate / tadekajIvena nAnAjauvaizca parau kSyam / tadyathA / ekajIvaM prati jaghanyenAntarmuhata utkRSTena SaT10 SaSThiH mAgaropamAni maadhikaani| nAnAjIvAn prati srvaaddhaa'| antaram / samyagdarzanasya ko virhkaalH| eka jIvaM|| prati jaghanyenAntarmuhata ullaSTena upaardhpudglprivrtH| nAnAjauvAn prati nAstyantaram // bhAvaH / samyagdarzanamaupazamikA daunAM bhAvAnAM katamo bhAva ucyate / audayikapAriNamika15 varja triSu bhAveSu bhavati / alpabahutvam / atrAha samyagdarbha nAnAM ciSu bhAveSu vartamAnAnAM kiM tulysNkhyaatvmaahokhidnpbhutvmstauti| ucyate** / marvastokamaupazamikam / tataH sAyikamasaMkhyeyaguNam / tato'pi cAyaupazamikamasaMkhyeyaguNam / * C adds paTau caturdazabhAgA dezogAH / + H Kacocve| + C adds bhvti| K kaalmucyte| // K ekjiivN| TK tusyasaMkhyAtvaM / ** K adds bhAva before ucyte| 1 sarvakAlam / Page #22 -------------------------------------------------------------------------- ________________ ' tattvArthAdhigamasUtram / [a0] 1 / 0 6-11 // ] samyagdRSTayastvanantaguNA iti / evaM sarvabhAvAnAM nAmAdibhiyasaM kRtvA pramANAdibhirabhigamaH * kAryaH // uktaM samyagdarzanam / jJAnaM vakSyAmaH / matizrutAvadhimanaHparyAyakevalAni jJAnam // 1 // matijJAnaM zrutajJAnaM zravadhijJAnaM manaH paryAyajJAnaM kevala - 5 jJAnamityetanmUlavidhAnataH paJcavidhaM jJAnam / prabhedAstvasya' purastAdayante // tatpramANe // 10 // tadetatpaJcavidhamapi jJAnaM dve pramANe bhavataH pratyakSaM ca // parokSaM Adye parokSam // 11 // zrAdau bhavamAdyam / zradye sUtrakramaprAmANyAt prathamadvitIye zAsti' / tadevamAdye matijJAnazrutajJAne parocaM pramANaM bhavataH / kutaH / nimittApecatvAt / zrapAyasaddravyatayA matijJAnam / 10 * HK * radhigamaH / + K adds tatra / 1 s matijJAnasyAvagrahAdayaH zrutasyAMgAnaMgapraviSTAdayo'vadhijJAnasya bhavapratyayAdayo manaHparyAyajJAnasya RjumatyAdayaH kevalajJAnasya tu na satyeva / 2 s zAstIti ca granthakAra eva didhAtmAnaM vibhanya sUtrabhASyakArAkAreNaivamAha zAstauti sUtrakAra iti / 3 s pAyaca saddravyANi ca teSAM bhAvaH tayA / samudravyatayetyanenArthata idaM kathyate samyagdRSTe'pAyAMza iti / Page #23 -------------------------------------------------------------------------- ________________ [a0 1 / sU0 12] . prathamo'dhyAyaH / tadindriyAnindriyanimittamiti* vakSyate // tatpUrvakatvAtparopadezajatvAca zrutajJAnam // pratyakSamanyat // 12 // matizrutAbhyAM yadanyat trividhaM jJAnaM tatpratyakSaM pramANaM 5 bhvti| kutH| atiindriytvaat| pramauyante'stairiti pramANAni // prvaah| daha avadhAritaM ve eva pramANe pratyakSaparoce iti / anumAnopamAnAgamArthApattimambhavAbhAvAnapi ca pramANAnauti kecinmnynte| tatkathametaditi / abocyte| sarvANyetAni matizrutayoranta tAnaundriyArthamani10 karSanimittatvAt / kiM cAnyat / apramANAnyeva vA / kutaH / mithyAdarzanaparigrahAdiparItopadezAcca / mithyAdRSTehi matizrutAvadhayo niyatamajJAnameveti vakSyate / 2nayavAdAntaraNa * I. 14. + K omits nat / I. 32. 1 bahuvacanaM vyaktipakSasamAzrayaNAdivi / 2s indriyANi cakSarAdauni teSAmA rUpAdayaH indriyANi cAryAzca indriyArthAH teSAM sannikarSaH saMbandhaH / sa nimittaM yasya anumaanaadestt| 3 / yasmAnmiyAdRzerajJAnaM vakSyate / yadyevaM kathaM tarhi matizrutayoranta bhUtAgautyuktamucyate / nyvaadmaashrityaitdukt| ...... nayAgAM vAdaH khagacitArthaprakAzanaM tasyAntaraM medo tenaivam / yathA matizrutayorvikalyA bhedAstebhyo jAyanta iti matizrutavikalpajAni bhavanti yathA tathA parastAnayavicAraNAyAM vakSyAma iti zabdanayasya hi mithyAdRcirajJo vA nAstIti vakSyate tanmatena tu pramANAnIti / Page #24 -------------------------------------------------------------------------- ________________ tttvaadhigmsuutrm| [a0 1 / sU015-15] tu yathA matizruta vikalpajAni bhavanti tathA parastAhakSyAmaH* // pracAra / utaM bhavatA matyAdauni jJAnAni uddizya tAni vidhAnato lakSaNatazca parastAvistareNa vakSyAma iti / taducyatAmiti / atrocyte| matiH smRtiH saMjJA cintAbhinibodha ityanAntaram // matijJAnaM smRtijJAnaM saMjJAjJAnaM cintAjJAnaM zrAbhini bodhikanjJAnamityanarthAntaram // - tadindriyAnindriyanimittam // 14 // tadetanmatijJAnaM vividhaM bhvti| indriyanimittamanindriyanimitnaM c| tatrendriyanimittaM sparmanAdaunAM paJcAnAM sparzAdiSu paJcakheva svaviSayeSu / anindriyanimittaM manovRttirogha'jJAnaM c| . avagrahehApAyadhAraNAH // 15 // 15 tadetanmatijJAnamubhayanimittamapyekazacaturvidhaM bhavati / - - - * I. 85. + 1. 9. p. 14. Line. 7. ., 1 ca zabdAtkSayopazamanimittamiti / sa kSayopazamassarvasAdhAraNa . iti kRtvA na paThitazca zabdena vA saMsahItaH / 2 sogha = sAmAnyaM apravibhaktarUpam / Page #25 -------------------------------------------------------------------------- ________________ [.1 / sU0 16 / ] prathamo'dhyAyaH / tdythaa*| avagraha IhApAyo dhAraNA ceti| tacAvyakta' vthaasvmindriyevissyaannaamaalocnaavdhaarnnmvgrhH| avagraho grahaNamAlocanamavadhAraNamityanantaram // avagrahote viSayArthaikadezAccheSAnugamanaM nishcyvishessjijnyaamaa| iihaa| hA 5 jihA tarkaH parIkSA vicAraNA jijJAsetyanAntaram / avagTahIte viSaye samyagasamyagiti gunndossvicaarnnaadhyvsaayaapnodo'paayH| apAyo'pagamaH apanodaH apavyAdhaH apeta?mapagatamapaviddhamapanuttamityanarthAntaram // dhAraNA pratipakti ryathAkhaM matyavasthAnamavadhAraNaM c| dhAraNa pratipattiravadhA10 raNamavasthAmaM nizcayo'vagamaH avabodha ityanAntaram // bahubahuvidhakSiprAnizritAnuktAbhuvANAM setraannaam|| avagrahAdayazcatvAro matijJAnavibhAgA eSAM bahAdInAmarthAnAM metarANAM bhavantyekazaH / metarANAmiti mapratipakSANami * K yathA only. S perhaps omits. + K, R add ceSTA / I S perhaps adds TET I SK omits these three, and has capananna for apanutta / || Var. S *nizritAniztidhruvANAm / 1 s tatreti caturbavagrahAdiSa prakrAnteSu / / 2 jijJAsayA ceThA bodhakhatattvAtmavyApArarUpA Ihocyate / 3 s dhAraNA iti lakSyaM pratipattiyathAkhamityanenAdyabhedaM darzayati / matyavasthAnamityanena dvitIyAM labdhirUpAM dhAraNAM kathayati / ava. dhAraNaM cetyanena TatIyaM bhedaM kathayati / Page #26 -------------------------------------------------------------------------- ________________ tattvAAdhigamasUtram / [a011 sU017,11] tyarthaH / *bar3avagravAti asyamavarakSAti / bahuvidhamavagvAti ekvidhmvgyaati| cipramavagTahAti cirennaavgtthaati| anizritamavagrakSAti nizrita mvgtthaati| anukramavagTakSAti uktmvgttkssaatir| dhruvamavagTanAti adhruvamavagTahAtima ityevamauhAdaunAmapi vidyAt // arthasya // 17 // avagrahAdayo matijJAnavikalyA arthasya bhavanti / vyaJjanasyAvagrahaH // 18 // vyaJjanasyAvagraha eva bhavati nehAdayaH / evaM vividho'vagraho vyaccanasyArthasya ca / IhAdayasvarthasyaiva // - 10 * K, H add ndythaa| + ra bngmv| + K vindyAt / 1 evaM caupacAriko (vyAvahAriko) 'vagrahattamaGgovatva baharahAtautyetaducyate / na tvekasamayavartinaM naizcayikam / ma tatra bahumavarahAti veNavINAmadanapaTahadhvanisamudayaM kSayopazamotkarSAt / kathametadinizcIyate / uttarakAlaM tathA apAyAdidarzanAt / na hyasatyavagrahamede sa tathAvidho yato'tiprasaGgAt / vyAvahArikAvagraha mapekSyaivamuktamityanye / sa hyapAya evottarehAdyapekSayAvagraha iti / 2 te nizrito liGgapramito 'bhidhiiyte| ma anizritaM veNvAdizabda manyanirapekSameva zabdAdinA merauzabdagrahaNavaditi ravyAkhyA // 3 s says that the text is uktamavaraTahNAti anuktamavagrahAti but others through fear of avyAptidoSa substitute nizcitamavagTahNAti and anizcitamavagTahNAti / F saMdigdhamavagrahAti asaMdigdhamavagrahNAti & explains asaMdigdhaM to mean nizcitam // Page #27 -------------------------------------------------------------------------- ________________ [a. 1 / sru0 16, 20 / ] prathamo'dhyAyaH / na cakSuranindriyAbhyAm // 18 // cakSuSA noindriyeNa ca vyaJjanAvagraho na bhavati / caturbhirindriyeH zeSerbhavatItyarthaH / evametanmatijJAnaM dvividhaM caturvidhaM zraSTAviMzatividhaM zraSTaSaSTyuttarazatavidhaM SaTviMzattri5 zatavidhaM ca bhavati // atrAha / gTatvaumastAvanmatijJAnam / zratha zrutajJAnaM kimiti / atrocyate // zrutaM matipUrva dyanekadvAdazabhedam // 20 // zrutajJAnaM matijJAnapUrvakaM bhavati / zrutamAptavacanamAgama 10 upadeza aitimAmnAyaH pravacanaM jinavacanamityanarthAntaram / "tadvividhamaGgabAhmamaGgapraviSTaM ca / tatpunaranekavidhaM dvAdazavidhaM ca yathAsaGgyam / zraGgabAhyamanekavidham / tadyathA / sAmAyikaM * H K tadetadudvividha* / 1SH vividhamiti indriyanimittamanindriyanimittaM ca / caturvidhamavagrahAdimedataH / vyaSTAviMzatividhamiti sparzanAdInAM manaHparyavasAnAnAM SaNNAmekaikasya catvAro medA avagrahAdayaste samuditAH sarve'pi caturviMzatirupajAtAstatazcakSurmanovarjaH sparzanAdInAM yo vyaJjanAnAmavagrahazcaturbhedaH sa praciptastato'STAviMzatividhaM bhavati / yaSTaSadyuttarazatavidhamiti tasyA evASTAviMzaterekaiko bhedaH SaDvidho bhavati baccAdibhedena / SaTtriMzatrizatavidhamiti tasyA svASTAviMzaterekaiko medo dvAdazadhA bhavati setarabaGgAdidvAdazakena // 2 s apekSAkAraNaM ceha pUrvamityanenocyate // H yugapadeva matizrutayo - rlabdhistatkathaM matipUrvakatvaM / ucyate / upayogApekSayA zrutApayeogA mavinimitta ityarthaH // 19 Page #28 -------------------------------------------------------------------------- ________________ tttvaarthaadhigmsuutrm| [cha* 1 / sU0 20 / ] caturviMzatistavo vandanaM pratikramaNaM kAthavyutsarga:1* - pratyAkhyAnaM dazavaikAlikaM uttarAdhyAyA: dazA: kalpavyavahArau nishiithsRssibhaassitaanyevmaadi|| aGgapraviSTaM dAdavidham / tadyathA / zrAcAraH sUtrakRtaM sthAnaM samavAya: vyAkhyAprajJaptiH jJAtadharmakathA? upAsakAdhyayanadazAH antamaddazAH anuttaraupapAtikadazAH prazna- 5 vyAkaraNaM vipAkasUtraM dRSTipAta iti // avAha / matijJAnazrutajJAnayoH kaH prativizeSa iti / atrocyte| utpanAvinaTArthavAhakaM mAmpatakAlaviSayaM mtijnyaanm| zrutajJAnaM tu cikAlaviSayaM utpanavinaSTAnutpannArthagrAhakam // acAha / grImo mtishrutyornaanaatvm| atha zrutajJAnasya dvividhamaneka- 10 dvAdazAvidhamiti kiM chataH prativizeSa iti| prcocte| . vaqavizeSAdvaividhyam / yadbhagavadbhiH sarvajaiH sarvadarzibhiH para * B kaayotsrgH| + S com. uttarAdhyayanAni / * MSS. * nautye| K jnyaanaadhrmkthaa| || K sahomastAvat / 18 H kRtasya pApasya yantra kAyaparityAgena kriyamANena vizuddhirAkhyA yate sa kaayvytsrgH|| 2 SH pUrveSya yAnIya saGghasantatihitAya sthApitAnyadhyayanAni dazA ucynte| dazA iti vAvasthAvacanaH zabdaH kAcitpativizivAvasthA yatInAM yAsa varNyate vA dazA iti // 3 8 H RSibhirbhASitAni pratyekabuddhAdibhiH kApilIyAdIni // s S H dRSTinAmAjJAnikAdaunAM yatra prarUpaNA katA sa dRSviAdaH tAsAM vA tatra paatH|| Page #29 -------------------------------------------------------------------------- ________________ [a0 1 / sU0 20 / ] prathamo'dhyAyaH / marSibhirarhadbhistatvAbhAvyAtparamazubhasya ca pravacanapratiSThApanaphalasya taurthakaranAmakarmaNo'nubhAvAduktaM bhagavacchiSyaratizayavadbhiruttamAtizayavAgbuddhisaMpargaNadharairdRdhaM tadaGgapraviSTam / gaNadharAnantaryAdibhisvatyantavizuddhavAgamaiH paramaprakRSTavAnatizakti5 bhirAcAryaH kAlasaMhananAyuSAdalpazakaunAM zivyANAmanugrahAya yatprokaM tadaGgabAjhamiti // sarvajJapraNetatvAdAnanyAcca jJeyastha zrutajJAnaM matijJAnAnmahAviSayam / tasya ca mahAviSayatvAttAMstAnanadhikRtya prakaraNasamApyapekSamaGgopAGganAnAtvam / kiM cAnyat / sukhagrahaNadhAraNavijJAnApoha prayogArtha* c| anyathA 10 zanibaddhamaGgopAGgazaH samudraprataraNavaduradhyavaseyaM syAt / etena' pUrvANi vasvani prAbhUtAni prAmRtaprAbhUtAni adhyayanAnyaddezAcI vyAkhyAtAH // atrAha / matizrutayostulyaviSayatvaM vakSyati / drvyevmrvpryaayeviti| tsmaadktvmevaasviti| atrocte| uktametat mAmpatakAlaviSayaM matijJAnaM zrutajJAnaM tu trikAla15 viSayaM vizuddhataraM ceti / kiM cAnyat / matijJAnamindriyAnindriyanimittamAtmano jaskhAbhAvyAtyAriNamikam / zrutajJAnaM tu tatpUrvakamAptopadezAdbhavatIti // * K vijJAnehApohaprayogArtha / + H K.tyudezAH padAni ca vyaakhyaataani| * I. 27. SSC only. 18 H tasya = zrutasya / tAMstAnInadhikRtya jIvAdaunAzritya / 2 8 1 apohaM = nizcayaM / 3 s H etenAGgopAGgamedaprayojanema mukhagrahaNAdinA / Page #30 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / [a01.| sU0 21-23 / ] . atraah| uktaM shrutjnyaanm| athAvadhijJAnaM kimiti / acocyate // vividho'vadhiH // 21 // bhavapratyayaH kSayopazamanimittazca // bhavapratyayo nArakadevAnAm // 22 // nArakANAM devAnAM ca yathAkhaM bhavapratyayamavadhijJAnaM bhvti| bhavapratyayaM bhavatako bhvnimittmityrthH| teSAM hi bhavotpattireva tasya heturbhavati pakSiNamAkAzagamanavat na zikSA na tapa iti // 10 yathoktanimittaH SaDvikalpaH zeSANAm // 23 // yathokranimittaH kSayopazamanimitta ityarthaH / tadetadavadhijJAnaM kSayopazamanimittaM SaDvidhaM bhavati zeSANam / zeSANAmiti nArakadevebhyaH zeSANAm tiryagyo nijAnAM manuSyANaM c| avadhijJAnAvaraNauyasya karmaNaH kSayopazamAbhyAM bhavati SaDvi- 15 dhm| tdythaa| anAnugAmikaM zrAnugAmikaM hoyamAnaka vardhamAnaka dhanavasthitaM avsthitmiti| tatrAnAnugAmikaM yatra * B kiM ydsyaankaarmudiddmini| +K nayA for vessaam| + H omits bhavatukam / SK adds ini| Page #31 -------------------------------------------------------------------------- ________________ [a0 1 / sU0 23 / ] prathamo'dhyAyaH / kSetra sthitasyotpatraM tataH pracyutasya pratipatati praznAdeza puruSajJAnavat // zrAnugAmikaM yatra kvacidutpatraM kSetrAntaragatasthApi na pratipatati bhAskaraprakAzavat ghaTaranabhAvavacca // hoyamAnakaM asaMkhyeyeSu dvaupeSu samudreSu pRthivISu vimAneSu tiryagUrdhvamadho 5 yadutpannaM kramazaH saMkSiSyamANaM pratipatati pA raaGgulA saMkhyeyabhAgAt pratipatatyeva vA paricchinnendhanopAdAnamaMtasyanizikhAvat // vardhamAnakaM yadaGgulasyAsaMkhyeyabhAgAdiSUtpanna vardhate zrA sarvalokAt adharottarAraNinirmathanotpatro pAttazuSkopa cauyamAnAdhIyamAnendhanarAzyamivat // anavasthitaM hoyate 10 vardhate ca vardhate hoyate ca pratipatati cotpadyate? ceti punaH punarUmivat // avasthitaM yAvati kSetra utpannaM bhavati tato * S bA for c| + B adds vaa| + K omits vaa| SC conyatati 1s athavA praznAdezaH pradhAnapuruSastaniSThastatparAyaNastasya jJAnaM tahaditi / kA punrbhaavnaa| yathA naimittakaH kazcidAdizankasmizcideva sthAne zakroti saMvAdayituM na sarvatra ecchAmAnamarthamevaM tadapyavadhijJAnaM yatra sthitasyotpannaM tatrastha evopalabhate tena nAnyatrati / 2 s F aGgalazabdasya paribhASito 'rtho dRSTavyaH / 3 paricchinnA indhanopAdAnasantatiryasyAmamizikhAyAM sA paricchinendhanopadAnasantatvamizikhA / paritaH sarvAsa dikSu chinnA prichinnaa| indhanasya nairantaryeNa prekSapaH / 85 upAttaM prkssiptN| upacauyamAno vRddhiM gacchannityarthaH / AdhIya mAnaH prkssipymaannH|| Page #32 -------------------------------------------------------------------------- ________________ 24 tatvAcAdhigamasUtram / [.5|suu. 24-26 / ] na pratipatatyA kevalaprAptaH* zrA bhavakSayAdA jAtyantarasthAyi vA bhavati khiGgavat // ukramavadhijJAnam / manaHparyAyajJAnaM vakSyAmaH / karajuvipulamatI mnHpryaayH|| 24 // manaHparyAyajJAnaM dividham / sujumatimanaHparyAyajJAnaM vipula- 5 matimanaHparyAyajJAnaM ca // atraah| ko'nayoH prativizeSa iti / anaucyate / vizuddhyapratipAtAbhyAM tadvizeSaH // 25 // vizuddhikRtazcApratipAtakRtazcAnayoH prativizeSaH / tadyathA / sujumatimanaHparyAyAdhipulamatimanaHparyAyajJAnaM vishuddhtrm| 10 kiM cAnyat / RjumatimanaHparyAyajJAnaM pratipatatyapi bhUyo' vipulamatimanaHparyAyajJAnaM tu na pratipatatauti // . acAha / athAvadhimanaHparyAyajJAnayoH kaH prativizeSa iti / prcocyte| vishudvivecsvaamivissyebhyo'vdhimnHpryaayyoH||26|| 15 vizuddhikRtaH kSetrakRtaH khAmikRto viSayAtazcAnayorvizeSo bhvtyvdhimnHpryaayjnyaanyoH| tdythaa| avadhijJAnAnmana:paryAyajJAnaM vishuddhtrm| yAvanti hi rUpANirNA dravyANyavadhijJAnau jAnaute tAni manaHparyAyajJAnI vizuddhatarANi * B & K add avaniSThave / + B C paunni| 1 bhUyaH = punaH to be construed with what follows. Page #33 -------------------------------------------------------------------------- ________________ [a0 1 / sU0 27 / ] prathamo'dhyAyaH / manogatAni* jAnIte // kiM cAnyat / kSecakRtazcAnayoH prativizeSaH / zravadhijJAnamaGgalasyA saMkhyeyabhAgAdiSUtpacaM bhavatyA sarvalokAt / manaHparyAyajJAnaM tu manuSyakSetra eva bhavati nAnyakSetra | iti // kiM cAnyat / svAmikRtazcAnayoH 5 prativizeSaH / avadhijJAnaM saMyatasya asaMyatasya vA? sarvagatiSu bhavati / manaHparyAyajJAnaM tu manuSyasaMyatasyaiva bhavati nAnyasya // kiM cAnyat / viSayakRtazcAnayoH prativizeSaH / rUpidravyeyvamavaparyAyevvavadherviSayanibandho bhavati / tadananta 10 bhAge manaHparyAyasyeti // shrtraah| uktaM manaHparyAyajJAnam / zratha kevalajJAnaM kimiti / zratrocyate / kevalajJAnaM dazame'dhyAye vakSyate / mohacayAjjJAnadarzanAvaraNAntarAyacayAcca kevalamiti || || zrAha / eSAM matijJAnAdInAM jJAnAnAM kaH kasya viSayanibandha iti / atrocyate / 15 matizrutayornibandhaH sarvadravyeSvasarvaparyAyeSu // 27 // bhavati sarvadrava matijJAnazrutajJAnayorviSayanibandho 1 sarva paryAyeSu / tAbhyAM hi sarvANi dravyANi jAnIte na tu sarvaiH paryAyaiH / 25 * K manorahasyagatAnIva jAnIte | + S nAnyaceti / S vAzabdAtsaMyatAsaMyatasya vA / 4 + K omits utpannam / SS HAC have saMyatAsaMyatasya and ca for yA / || X. I. Page #34 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / [.1 / sU0 28-30] rUpiSvavadheH // 28 // rUpimveva dravyeSvavadhijJAnasya viSayanibandho bhavati asarvaparyAyeSu / suvizraddhenApyavadhijJAnena rUpoNyeva* dravyANyavadhijJAnI jAnIte tAnyapi na sarvaiH paryAyairiti // tadanantabhAge manaHparyAyasya // 26 // yAni rUpauNi dravyANyavadhijJAnI jAnaute tato'nantabhAge manaHparyAyasya viSayanibandho bhavati / avadhijJAnaviSayasyAnantabhAgaM manaHparyAyajJAnI jAnIte rUpidravyANi manorahasyavicAragatAni ca? mAnuSa/kSetraparyApanAni vizuddhatarANi ceti // sarvadravyaparyAyeSu kevalasya // 30 // -- 10 sarvadravyeSu sarvapayAryeSu cA kevalajJAnasya viSayanibandho bhvti| taddhi sarvabhAvagrAhakaM maMbhitralokAlokaviSayam / nAtaH paraM jJAnamasti / na ca kevalajJAnaviSayAtparaM kiMcidanyajJeyamasti / kevalaM paripUrNa samagramasAdhAraNaM nirapekSaM vizuddhaM sarvabhAvajJApakaM lokAlokaviSayamanantaparyAyamityarthaH // 18 atrAha / eSAM matijJAnAdaunAM yugapadekasminauve kati bhavantIti / atrocyate / * K rUpApyeva / S S omits c| + K rUpANi / || K manuSya / + rUpadrayANi / Tomits c| 1 SH paryApannAni = vyavasthitAni / 2 yadaprakAzitaM kevaleneti / Page #35 -------------------------------------------------------------------------- ________________ [ 0 1 sU0 31 / ] prathamo'dhyAyaH / ekAdauni bhAjyAni yugapadekasminnA caturbhyaH // 31 // eSAM matyAdInAM jJAnAnAmAdita ekAdIni bhAjyAni yugapadekasmiJjava zrA caturbhyaH / *kasmiMzcinnauve matyAdaunAmekaM' bhavati / kasmiMzcijjIve dve bhavataH / kasmiMzcittrauNi 5 bhavanti / kasmiMzcitvAri bhavanti / zrutajJAnasya tu matijJAnena niyataH sahabhAvastatpUrvakatvAt / yasya zrutajJAnaM tasya niyataM matijJAnam / yasya tu matijJAnaM tasya zrutajJAnaM syAddA na beti // atrAha / atha kevalajJAnasya pUrvairmatijJAnAdibhiH kiM sahabhAvo bhavati / netyucyate / kecidAcAryA vyAcacate / nAbhAvaH / 10 kiM tu tadabhibhUtatvAdakiMcitkarANi bhavantaundriyavat / yathA vA vyabhbhre nabhasi zrAditya udite bhUritejastvAdAdityenAbhibhUtAnyanyatejAMsi 'jvalanamaNicandramacatraprabhRtIni prakAzanaM pratyakiMcitkarANi bhavanti tadvaditi / kecidapyAjaH / zrapAyasadduvyatayA matijJAnaM tatpUrvakaM zrutajJAnamavadhijJAnamanaHparyAya15 jJAne ca rUpidravyaviSaye tasmAnnaitAni kevalinaH santauti // kiM cAnyat / matijJAnAdiSu caturSu paryAyeNopayogo bhavati na * K adds tadyathA / + C omits kiM / + HK neti / pacocyate / 1 s yena nisargasamyagdarzanaM prAptaM tasya matijJAnamAdyamevaikaM - na zrutaM // 2s jvalano'gniH // 3 capAyo nAma zrotrAdIndriyopalabdhasyehitasyArthasya nizcayaH / naivaMvidho'pAyaH kevalino'sti / yAvacca zobhanAni samyakkadalikAvi santi vAvanmavijJAnaM / vadetadudvayamapi dUrotsAritaM kevalinaH // Page #36 -------------------------------------------------------------------------- ________________ 28 tattvArthAdhigamasUtram / [a0 1 / sU0 31 / ] yugapat / saMbhinnajJAnadarzanasya tu bhagavataH kevalino yugapatmarva 1 kiM caanydityaadinaa| svAbhiprAyadvayaM prakAzayati / matijJAnAdiSu caturSu matizrutAvadhimanaHparyAyajJAneSu paryAyeNa krameNopayoga: *khaviSayagrAhitA bhavati na yugapadekasminkAle na svakhaviSaya eSAM vyaapaarH| yadA matijJAnI matijJAnenopa-5 yuko na tadA zrutAdInAmanyatamena kenacit / yadA ca zrutajJAnenopayukto na tadA matyAdaunAmanyatameneti / kevalinastu krameNaitajjJAnagato nAstyupayogaH // yataH maMbhinna ityAdi / jJAnaM vizeSagrAhi darzanaM mAmAnyayAhi jJAnaM ca darzanaM ca jJAnadarzane maMbhinne sarvadravyaparyAyagrAhake jJAnadarzane yasya ma saMbhinnajJAna- 10 darzanaH tsyaivii| mAhAtyAdiguNanvitasya bhgvtH| kevalaM sarvArthagrAhi jJAnaM yasyAsti tasya kevlinH| yugapadekasminsamaye kevalajJAne 'numamayamupayogo bhavati darzane c| kIdRzi kevalajJAne darzane vaa| ucyate / sarvabhAvagrAhake sarve bhAvAH paJcAstikAyAsteSAM grAhaka vizeSa paricchedakamityarthaH / nira- 15 pekSe nirgatA apekSA jJeyaM mukkAnyatra indriyAdau yasya tanirapekSaM tsminirpeksse| kevalajJAne vizeSagrAhiNi / darzane ca sarvabhAvagrAhake nirapekSe mAmAnyayAhiNi anumamayamupayogo bhavatIti / anugata: avyavahitaH samayo 'tyantA vibhAgaH kAlo yatra kAlamantAne ma kAlamantAnaH anumamathastamanusamayaM kAlasantAnamupa- 20 yogo bhavati "kAladhvanoratyantasaMyoge (pA0 2 / 3 / 5) iti + CF prajJApanA / * U khaami| + U tasva / Page #37 -------------------------------------------------------------------------- ________________ [a0 1 / sU0 31 / prathamodhyAyaH / 29 bhAvagrAhake nirapekSe kevakhajAne kevaladarzane cAnumamayamupayogo dvitIyA / avyayIbhAvo vA vibhaktyAdiSu (pA0 2 / 1 / 6) vAraMvAreNopayogo bhavati iti yAvat / ekaminsamaye kevalajJAnopayoge vRtte tato 'nyasminkevaladarzanopayoga iti evaM sarvakAlamavaseyam / yadyapi kecitpaNDitaMmanyAH sUtrANyanyathA5 kAramarthamAcakSate tarkabalAttu vizuddhabuddhayo vAraMvAreNopayogI nAstIti tattu na pramANayAmaH / yata zrAbAye bhUyAMsi sUtrANi vAraMvAreNopayogaM pratipAdayanti / nANaMmi daMmaNami ya ekko egataragammi uvuttaa| tathA savvasma kevalisma vi jugavaM do patthi uvogA // 10 ityaadauni| athaivaM manyethAH sUtrANameSAmanya evArtho 'nya evAvyutpannabuddhibhirAkhyAyata ityetadapi duHzraddhAnaM / yataH satyaM sUtrANyandhapuruSasthAnAni* sudhiyA grahautAni zaknuvanyathai khyaapyitm| yathA zveto dhAvatItyAdi evaM vidheSu ca sUtrevavazya mAtrasaMpradAya evAnveSaNIyo bhavati sa cAvicchedenArthasaMpradAyaH 15 samastazrutadharAdadhikAriNaH pariplavamAno muniparamparayA yAvadotyAgamAdavigaNanena vaarNvaarmitybhyupeyte| (vAraMvAreNopayoga iti kutaH punararthAgamo 'kasmAdupayogavAdinaH khata eva cetprekSitaH khamanISikA siddhAntavirodhinI na prmaannmitybhyupeyte)| athAgamAtpradarzanIyasta_sau tasmAdyatkiMcidetaditi / * U sthAnIyAni / + U prilvmaano| + U omits words in the brackets. Page #38 -------------------------------------------------------------------------- ________________ tttvaarthaadhigmmuutrm| [a0 1 / sU0 32 / ] bhavati // viM cAnyat / kSayopazamajAni catvAri jJAnAni pUrvANi cayAdeva kevalaM / tasmAna kevalinaH zeSAni jJAnAni santauti 9 // ___ matizrutAvadhayo viparyayazca // 32 // matijJAnaM shrutjnyaanmvdhijnyaanmiti| viparyayazca bhavatya- 5 jJAnaM cetyarthaH / jJAnaviparyayo 'jJAnamiti / atrAha / tadeva jJAnaM tadevAjJAnamiti / nanu chAyAtapavacchItoSNavacca tadatya* C mavantauti / + HK manizrunAvibhaGgA viparyayaca / + viparyayazca bhavatyajJAnaviparyayo jJAtamiti / K na tu / atha* manyase mAkAro 'nAkAra iti zabdabhedaH kevalamatra kevalini arthasvabhinna eva yataH sarvameva vizeSaparicchedakaM jJAnaM kevalini samasti na darzanamiti / idamapi na jAghavyate jJAnA- 10 varaNaM bhagavataH kSINaM darzanAvaraNaM ca niravazeSaM / tatraikatve mati ko 'yamAvaraNabhedAbhimAno niHpryojnH| tathA mAkAropayogo 'STadhA darzanopayogazcaturdhati tathA jJAnaM paJcadhA darzanaM caturdhati ekatve mati kuta idamapi ghaTamAnakam / na vAtauvAbhinivezo 'smAkaM yugapadupayogo mA bhUditi vacanaM na pazyAmastAdRzaM / 15 kramopayogArthapratipAdane tu bhUrivacanamupalabhAmahe / na cAnyathA jinavacanaM kartuM zakyate suviduSApauti // 1 Var. S jJAnadarzanAvaraNayostu chatnacayAt kevalajJAnadarzane bhavatastasmAtra kevalinaH zeSajJAnAni // * U iti for ath| Page #39 -------------------------------------------------------------------------- ________________ 0 10 / 0 33 / ] ntaviruddhamiti / zratrocyate / mithyAdarzanaparigrahAdviparIta grAhakatvameteSAm 1* / tasmAdajJAnAni bhavanti / tadyathA / matyajJAnaM zrutAjJAnaM vibhaGgajJAnamiti / zravadhirviparIto vibhaGga ityucyate? // acAha / uktaM bhavatA samyagdarzanaparigTahotaM matyAdijJAnaM bhavatyanyathA||jJAnameveti / mithyAdRSTayo'pi ca bhavyAzvAbhavyAcendriyanimittAnaviparItAnyarzAdInupalabhante upadizanti ca** sparzaM sprsh|| iti rasaM rasa iti / evaM zeSAn / tatkathametaditi / atrocyate / teSAM hi viparItametadbhavati / 10 'sadasatoravizeSAdyadRcchopalabdherunmattavat // 33 // yathonmattaH karmodayAdupahatendriyamatirviparautagrAhI bhavati so'zvaM gaurityadhyavasyati gAM cAzva iti loSTaM suvarNamiti suvarNaM loSTa?? iti loSTaM ca loSTa ||| iti suvarNA suvarNamiti 5 prathamodhyAyaH / * K mithyAdarzanaparigTahItagrAhakameteSAm / + H avadherviparIto, K avadhiviparIto / || SK add tu* tyanyathA tvajJAna | ** Comits ca / ++ AC vAzvamiti / |||| K loSTamiti / + K vibhaGgamiti / SS AC graMtha 250 / Comits ca / ++ K sparzamiti rasaM rasamiti / 88 K loTamiti / HK add ca / 31 1 s eteSAmiti matizrutAvadhInAM // 2 s saddidyamAnamasadavidyamAnaM / cyavizeSAdayathArthAvabodhAt / yadRcchopalabdheriti chAnAlocitA arthopalabdhistasyA yadRcchopalabdheH sparzAdiparijJAnaM bhavati unmattasyeva // Page #40 -------------------------------------------------------------------------- ________________ 32 tttvaarthaadhigmsuutrm| [a0 1 / suu0.34,35|] tasyaivamavizeSeNa loSTaM suvarNa suvarNa loSTamiti viparautamadhyavasyato niyatamajJAnameva bhavati tadanmithyAdarzanopahatendriyamatermatizrutAvadhayo'pyajJAnaM* bhavanti // ukra jJAna / cAritraM navame'dhyAye vakSyAmaH / pramANe cokne / nayAnvakSyAmaH / tdythaa| 'naigamasaMgrahavyavahArarjusUtrazabdA nayAH // 34 // naigamaH saMgraho vyavahAra RjusUtraH zabda ityete paJcanayA bhavanti / tatra Adyazabdau divibhedau // 35 // Adya iti sUcakramaprAmANyAnnaigamamAha / sa dibhedo deza- 10 parikSepI sarvaparikSepau ceti / zabdastribhedaH sAmpataH samabhirUDha evambhUta iti // atraah| kimeSAM lakSaNamiti / atrocyate / nigameSu ye'bhihitAH shbdaastessaamrthH| zabdArthaparijJAnaM ca dezasamagragrAhI naigamaH / arthAnAM sarvaikadezasaMgrahaNaM saMgrahaH / laukikasama upacAraprAyo vistRtArtho vyvhaarH| satAM 15 saamprtaanaamrthaanaambhidhaanprijnyaanaamRjusuutrH| yathArthAbhidhAnaM shbdH| nAmAdiSu prasiddhapUrvAcchabdAdarthe pratyayaH sAmprataH / satvarthadhvasaMkramaH mamabhirUDhaH / vyaJjanArthayorevambhUta iti // atrAha / uddiSTA bhavatA naigamAdayo nayAH / tannayA iti kaH padArtha iti| atriicyte| nayAH prApakAH kArakAH 20 * HK pyajJAnAnyeva / + HK arthaaH| Sadds tu| Page #41 -------------------------------------------------------------------------- ________________ a. 1 / sU0 35 / ] prathamo'dhyAyaH / sAdhakA nirvartakA nirmAmakA upalambhakA vyaJjakA dUtyanarthAntaram / jautrAdaunpadArthAnnayanti prApnuvanti * kArayanti bAdhayanti nirvartayanti nirbhAmayanti upalambhayanti vyaJjayantauti nayAH // zrAha / kimete tantrAntarIyA vAdina zrAhokhitantrA eva codakapakSagrAhiNo matibhedena vipradhAvitA dUti / shrtrocyte| naite tantrAntarIyA nApi svatantrA matibhedena vipradhAvitAH / jJeyasya tvirthasyAdhyavasAyAntarASyetAni / tadyathA / ghaTa ityukte yo'sau ceSTAbhirnirvRtta' UrdhvakuNDalo' STAyatavRtta10 grauvo'dhastAtparimaNDalo jalAdInAmAharaNadhAraNasamartha uttaraguNa nirvartanAnirvRtto dravyavizeSastasminekasminvizeSavati tacyAtIyeSu vA sarveyvavizeSA' tparijJAnaM naigamanayaH / ekasminvA 5 * HK prApayanti / | Komits vA / 1 tantaM jainaM pravacanaM tasmAdanyatvANabhujAdizAstraM tasminbhavAH kuzalA vA tantrAntarIyAH / yavazyaM vadantIti vAdino 'taH kiM vaiziSikAdayo vAdino nayA bhaNyante / AtmIyaM tantrameSAM te khatantrAH / codako duruktAdicakastasya pakSo viSayaH taM codakapakSaM grahItuM zIlameSAmiti codakapakSagrAhiNaH / vipradhAvitA vyayathArthanirUpakA iti // 3 s etAnIti naigamAdIni // 2 s arthasya ghaTapaTAdeH // 33 + Komits tu / 4 S kumbhakAraceSTAnirvRttaH // 5 S kuNDala = vRtta // 6 6 uttaretyAdi pAkajaraktAdiguNaparisamAptanA niSpannaH / os vyavizeSAdabhedena / 5 Page #42 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / [a0 1 / sU0 35 / ] ka bahuSu vA nAmAdivizeSiteSu mAnatAtotAnAgateSu ghaTeSu saMpratyayaH1 sNgrhH| teSveva khaukikaparIkSakagrAhyeSUpacAragamyeSu yathAsthUlArtheSu saMpratyayo vyavahAraH / teSveva satsu mAnateSu saMpratyaya RjusUtraH / teSveva mAnateSu nAmAdaunAmanyatamagrAhiSu prasiddhapUrvakeSu ghaTeSu saMpratyayaH sAmprataH zabdaH / teSAmeva sAgra- 5 tAnAmadhyavasAyAsaMkramo vitarkadhyAnavat smbhiruuddhH| teSAmeva vyaJjanArthayoranyonyApekSArthavAhitvamevambhUta iti // atraah| evamidAnImekasminnartha'dhyavasAyanAnAtvAcana vipratipattiprasaGga iti / atrocyate / yathA sarvamekaM sadavizeSAt sarvaM dvitvaM jauvAjIvAtmakatvAt sarvaM tritvaM dravyaguNa- 10 paryAyAvarodhAt sarvaM catuSvaM caturdarzanaviSayAvarodhAt sarva paJcatvamastikAyAvarodhAt sarvaM SaTtvaM SaDyAvarodhAditi / yathaitA na vipratipattayo 'tha cAdhyavasAyasthAnAntarANyetAni tadanvayavAdA iti| kiM cAnyat / yathA matijJAnAdibhiH paJcabhinirdharmAdaunAmastikAyAnAmanyatamo'rthaH pRthak pRthagu- 15 palabhyate paryAyavizuddhivizeSAdutkarSaNa na ca tA vipratipattayaH * C puurvessu| + K sAmpratazabdaH / + K shbdessu| $ H catuSka A catuSTayaM / 1 saMpratyayaH sAmAnya ghaTo ghaTa iti parijJAnaM // 2 % upacAragamyaviti lokakriyAdhAreSu // 3 s viruddhapratItivipratipattiH // Page #43 -------------------------------------------------------------------------- ________________ [a0 1 / sU0 35] prthmo'dhyaayH| tbnnyvaadaaH| yathA vA pratyakSAnumAnopamAnAptavacanaiH pramANereko'rthaH pramIyate* svaviSayaniyamAt na ca tA vipratipattayo bhavanti tadannayavAdA iti / Aha ca ranaigamazabdArthAnAmekAnekArthanayagamApekSaH / dezasamagragrAhI vyavahArI naigamo jJeyaH // 1 // yatsaMgrahItavacanaM mAmAnye dezato 'tha ca vizeSoM / tatsaMgrahanayaniyataM jJAnI vidyAlayavidhijJaH // 2 // samudAyavyatAkRtisattAsaMjJAdi nizcayApekSam / "lokopacAraniyataM vyavahAraM vistataM vidyAt // 3 // * K prtiiyte| + H dezato vizeSAca / K adds ca / 1s saMkSiptatararucInAmanugrahArthamAryAbhirvaknukAma evaM prakramata bAha cetyAdi aAha cetyAtmAnameva paryAyAntaravartinaM nirdizati / H prayAsaH abhihitamevArtha pUrvAcAryabahumato 'yamiti tatsaMgTahyAryAbhirupapradarza yannAha / Aha cetyAdi / 2 nigamo janapadastatrabhavA naigamAH zabdAsteSAmarthA abhidheyA yatasteSAM naigamazabdArthAnAM / eko vizeSaH aneka sAmAnyamanekavyaktyAzritatvAt tAvevArtho ekAnekArtho tayorekAnekArthayArnayaH prakaTanaM prakAzanamekAnekArthanayaH sa eva gamaH prakAraH ekAnekArthanaya gamastamapekSate 'bhyupaiti yaH sa ekAnekArthanayagamApekSaH / vyavahAro 'sya sAmAnyavizeSAbhyAM parasparavimukhAbhyAmastauti vyavahArI naigamo nayo jJAtavyaH / 3 / atha ca = athvaa| & s saMjJAdayo nAmasthApanAdravyabhAvAH / - 5 S lokopacAre niyataM niSpanna / upacaritAnupa caritArthAzrayaNAdistataM / Page #44 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / . [101 / sU0 35 / ] sAmprataviSayavAhakamajusUcanayaM mamAmato vidyAt / vidyAdyathArthazabdaM vizeSitapadaM tu zabdanayam // 4 // iti // atraah| atha jIvo nojauvaH ajIvo no'jIva ityAkArite kena nayena ko'rthaH pratIyata iti / atrocyate / jIva ityAkArite maigamadezasaMgrahavyavahArarjusUtramAmpratamamabhirUDhaH / paJcaskhapi gatidhvanyatamo jIva iti pratIyate / kasmAt / ete hi nayA jIvaM pratyaupazamikAdiyuktabhAvagrAhiNaH / nojIva ityajIvadravyaM jauvasya vA dezapradezau / ajIva ityajIvadravyameva / no'jIva iti jIva eva tasya vA dezapradezAviti // evambhUtanayena tu jauva ityAkArite bhavastho jauvaH pratIyate / kasmAt / 10 eSa hi nayo jauvaM pratyaudayikabhAvagrAhaka eva / jIvatauti jauva: prANiti praannaandhaarytiityrthH| tacca* jauvanaM siddhe na vidyate tasmAdbhavastha eva jIva iti| nojIva datyajIvadravyaM siddho vaa| ajIva ityajIvadravyameva / no'jIva iti bhavastha eva jIva iti| samagrArthavAhitvAcAsya nayasya nAnena deza- 15 pradezau grhyte| evaM jauvau jauvA iti' dvitvabahatvAkAritevapi / sarvasaMgrahaNe tu jIvo nojauvaH ajIvo no'jIvaH jIvau bhojauvau ajIvau no'jauvau ityekaditvAkAriteSu zUnyam / kasmAt / eSa hi nayaH saMkhyAnantyAjjIvAnAM bahutvamevecchati _ * A natu, E nanu / . . 1 iti zabda Adyarthe / Page #45 -------------------------------------------------------------------------- ________________ [a0 1 / sU0 35] prathamo'dhyAyaH / yathArthavAhI / zeSAstu nayA jAtyapekSamekasminbahuvacanatvaM bahuSu ca bahuvacanaM sarvAkAritagrAhiNa dti| evaM sarvabhAveSu nayavAdAdhigamaH kaaryH| acAha / atha paJcAnAM jJAnAnAM maviparyayANaM kAni ko 5 nayaH zrayata iti| atrocyate / negamAdayastrayaH sarvANyaSTau shrynte| RjusUtranayo matijJAnamatyajJAnavarjAni SaT // avAha / kasmAnmatiM maviparyayAM na zrayata iti| atrocyate / zrutasya mvipryysyopgrhtvaat| zabdanayastu de eva zrutajJAnakevalajJAne shryte| atraah| kasmAnnetarANi zrayata iti| atrocyate / 10 matyavadhimanaHparyAyANaM zrutasyaivopagrAhakalAt / cetanAjJasvAbhAvyAJca sarvajIvAnAM nAsya kazcinmithyAdRSTirajJo vA jIvo vidyate / tasmAdapi viparyayAnna zrayata iti / atazca pratyakSAnumAnopamAnAptavacanAnAmapi prAmANyamabhyanujJAyata iti| Aha ca vijJAyaikArthapadAnyarthapadAni ca vidhAnamiSTaM ca / vinyasya parikSepAtrayaiH parokSyANi tattvAni // 1 // jJAnaM saviparyAsaM trayaH zrayanyAdito nayAH sarvam / samyagdRSTerjJAnaM mithyAdRSTeviparyAsaH // 2 // jusUtraH SaT zrayate mateH zrutopagrahAdananyatvAt / zrutakevale tu zabdaH zrayate no'nyacchrutAGgatvAt // 3 // 15 * S omits this. 1 sarvAkAritagrAhiNa iti sarvavacanairekavacanAdibhirAkAritAnetAvikalpAn gTahanti tacchilAzca sarvAkAritagrAhiNa iti // Page #46 -------------------------------------------------------------------------- ________________ 38 tattvArthAdhigamasUtram * mithyAdRSyajJAne na zrayate nAsya kazcidajJo 'sti ! jJasvAbhAvyAnjIvo mithyAdRSTirna cApyajJaH // 4 // iti nayavAdAzvicAH kvacidviruddhA dUvAtha ca vizuddhAH / laukikaviSayAtItAstattvajJAnArthamadhigamyAH // 5 // * 1 sU0 35 // iti tattvArthAdhigame'rhatpravacanasaMgrahe prathamo'dhyAyaH samAptaH // * Here and everywhere, Mss. BK give for Page #47 -------------------------------------------------------------------------- ________________ atha dvitiiyo'dhyaayH| atraah| uktaM bhavatA jIvAdIni tattvAnauti / tatra ko jauvaH kathaM vakSaNo veti / atrocyte| aupazamikakSAyikA bhAvA mizrazca jIvasya svatattva maudayikapAriNAmikA ca // 1 // 5 aupazamikaH kSAyikaH bAyopazamika zraudayikaH pAriNAmika ityete paJca bhAvA jIvasya svatattvaM bhavanti / dinavASTAdazaikaviMzatitribhedA yathAkramam // 2 // ete aupazamikAdayaH paJca bhAvA dinavASTAdazaikaviMzatitribhedA bhavanti / tadyathA / aupazamiko dibhedaH cAyiko 10 navabhedaH kSAyopazamiko 'STAdazabhedaH audayika ekaviMzatibhedaH pAriNamikastribheda iti| yathAkramamiti yena sUtrakrameNata ardhvaM vakSyAmaH / samyakkacAritre // 3 // samyaktraM cAritraM ca dAvaupazamiko bhAvau bhavata iti / jJAnadarzanadAnalAbhabhogopabhogavIryANi ca // 4 // * K yathAkramam A ythaa| + K adds tdythaa| 1 vA = and. 2 ca zabdAtmAnipAtikaH / Page #48 -------------------------------------------------------------------------- ________________ tttvaarthaadhigmsuutrm| [a0 2 / sU* 8-6] jJAnaM darzanaM dAnaM lAbho bhoga upabhogo vauryamityetAni ca* samyakvacAritre ca nava kSAyikA bhAvA bhavantauti / jJAnAjJAnadarzanadAnAdilabdhayazcatusvitripaJcabhedAH samyakvacAritrasaMyamAsaMyamAzca // 5 // jJAnaM caturbhedaM matijJAnaM zrutajJAnamavadhijJAnaM mnHpryaaymaalnini| maan prins sy'l sunaambaa bishaal miti| darzanaM vibhedaM cakSurdarzanamacakSurdarzanamavadhidarzanamiti / labdhayaH paJcavidhA dAnalabdhiAbhalabdhi galabdhirupabhogalabdhiUryalabdhiriti / samyaktraM cAritraM saMyamAsaMyama ityete 'STAdaza 10 kSAyaupazamikA bhAvA bhvntiiti| gatikaSAyaliGgamithyAdarzanAjJAnAsaMyatAsiddhatvale zyAzcatuzcatulyekaikaikaikaSaDnedAH // 6 // gatizcaturbhadA nArakatairyagyonimanuSyadevA iti| kaSAyacaturbhadaH krodhI mAnau mAyau lobhauti / liGgaM tribhedaM strI 13 pumaanpuNskmiti| mithyAdarzanamekabhedaM mithyAdRSTiriti / ajnyaanmekbhedmjnyaanauti| asaMyatatvamekabhedamasaMyato 'virata iti / zramiddhatvamekabhedamasiddha iti / ekabhedamekavidhamiti / leNyAH SaDdAH kRSNaleNyA naulaleNyA kApotaleNyA tejo* KC omits c| + K nirymyon| + K puts pumAn before strau / 1 kaSaH saMsArastasyAya upAdAnakAraNavizeSaH kaSAyaH / sa caturdhA krodhaadistdudyaatrodhyaadivypdeshH| atrApi jIvakhatattvapratipattaye krodhauti vyapadezo na krodha iti / Page #49 -------------------------------------------------------------------------- ________________ [a0 2 / sU. 7-6] dvitIyo'dhyAyaH / leNyA padmaleNyA shukllennyaa| ityete ekaviMzatiraudayika*bhAvA bhavanti / jauvabhavyAbhavyatvAdIni ca // 7 // jIvatvaM bhavyatvamabhavyatvamityete trayaH pAriNamikA bhAvA 5 bhavantauti / zrAdigrahaNaM kimrthmiti| atrocyate / astitva manyatvaM kartRtvaM bhokRtvaM guNavattvamasarvagatatvamanAdikarmasantAnabaddhatvaM pradezAmarUpatvaM nityatvamityevamAdayo 'pyanAdipAriNAmikA jIvasya bhAvA bhavanti / dharmAdibhistu samAnA ityAdigrahaNena sUcitAH / ye jIvasyaiva vaizeSikAste svazabdenoktA iti| ete 10 paJca bhAvAstripaJcAgajhedA jauvasya svatattvaM bhavanti / astitvAdayazca / kiM cAnyat / upayogo lakSaNam // 8 // upayogo vakSaNaM jIvasya bhavati / __savividho 'ssttcturbhedH||6|| 15 ma|| upayogo dvividhaH sAkAro 'nAkAraca jJAnopayogo drshnopyogshcetyrthH| sa punaryathAsaGkhyamaSTacaturbhado bhavati / * S probably omits dhodayika K AdayikA bhAvA / + K prdeshvtvN| KB * ruupitvm| K omits. || Var S omits. S says this is wrong, and in arguing says "yaca bheravidhiH tatra nacchabdo na prayujyate iti kA khala niyamaH" and further quotes VI 2 and VIII 2 in support of his argument. 6.....--- Page #50 -------------------------------------------------------------------------- ________________ 42 tattvArthAdhigamasUtram / [a02| sU010-15) jJAnopayogo 'ssttvidhH| tadyathA / matijJAnopayoga: zrutajJAnopayogo 'vadhijJAnopayogI manaHparyAyajJAnopayogaH kevala jJAnopayogo matyajJAnopayogaH zrutAjJAnopayogo vibhaGgajJAnopayoga iti / darzanopayogazcaturbhedaH / tadyathA / cakSurdarzanopayogo 'cakSudarzanopayogo 'vadhidarzanopayogaH kevaladarzanopayoga iti // __ saMsAriNo muktAzca // 10 // te jauvAH samAsato dvividhA bhavanti saMsAriNe mutAzca / kiM cAnyat / smnkaamnskaaH|| 11 // samAsataste eva jauvA dvividhA bhavanti samanaskAzca amana- 10 skAzca / tAnparastAvakSyAmaH // saMsAriNastrasasthAvarAH // 12 // saMsAriNo jauvA dvividhA bhavanti trasAH sthAvarAzca / tatra pRthivyabvanaspatayaH sthaavraaH||13|| pRthivIkAyikA apakAyikA vanaspatikAyikA ityete 15 trividhAH sthAvarA jauvA bhavanti / tatra pRthivIkAyo 'nekavidhaH zuddhapathivIzarkarAvAlukAdiH / apkAyo 'nekavidho himaadiH| vanaspatikAyo 'nekavidhaH zaivalAdiH // tejovAyU daundriyAdayazca vasAH // 14 // * II. 25. Page #51 -------------------------------------------------------------------------- ________________ [a0 2 / sU0 / 16-18 / ] dvitIyo'dhyAyaH / 43 tejAkAyikA aGgArAdayaH / vAyukAyikA utkalikAdayaH / daundriyAstrIndriyAzcaturindriyAH paJcendriyA ityete tramA bhavanti / saMsAriNastramAH sthAvarA ityukte etadukaM bhavati muktA naiva camA naiva sthAvarA iti // 3 paJcendriyANi // 15 // paJcendriyANi* bhavanti / pArambho niyamArthaH SaDAdipratiSedhArthazca // indriyaM / indraliGgamindradiSTamindradRSTamindrasRSTamindrajuSTamiti vaa| indro jauvaH sarvadravyezvaizvaryayogAdviSayeSu vA prmaishvryyogaat| tasya liGgamindriyaM liGganAtsUcanA10 pradarzanAdupaSTambhanADyaJcanAcA jauvastha liGgamindriyam // dvividhAni // 16 // dvividhAnaundriyANi bhavanti / dravyendriyANi bhAvendriyANi c|| taca nivRttyupakaraNe dravyendriyam // 17 // 15 nivRttIndriyamupakaraNendriyaM ca vividhaM dravyendriyam / nivRttiraGgopAGganAmanirvartitAnaundriyadvArANi karmavizeSa * K pazcaivendriyANi bhavantItyA0 / + B adds indradattam, Cadds 5 adds indradattaM last and omits indrdRssttN| + B adds stavanAt and puts upalaMbhanAt for upaTabhanAt K gives upa lambhanAt for jueM and vyaJjanAt for dattam / K ni:ti| 1 aGgopAGganAma nirmANakarma cAbhyAM karmavizeSAbhyAM......vizilA vayavaracanayA niSpAditA ...... prativiziradezAH pradezAH / Page #52 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / [ 0 2016-22 / ] saMskRtAH zaraurapradezAH / nirmANanAmAGgo * pAGgapratyayA' mUlaguNa nirvartanetyarthaH // upakaraNaM bAhyamabhyantaraM ca / nirvartitasyAnupaghAtAnugrahAbhyAmupakArauti // 88 labdhyupayogau bhAvendriyam // 18 // labdhirupayogaca bhAvendriyaM bhavati / labdhirnAma gati - 5 jAtyAdinAmakarmajanitA tadAvaraNIyakarmakSayopazamajanitA cendriyAzrayakarmodayanirvRttA ca jIvasya bhavati / sA paJcavidhA / tadyathA / sparzanendriyalabdhiH rasanendriyalabdhiH ghrANendriyalabdhiH cacurindriyalabdhiH zrotrendriyalabdhiriti // upayogaH sparzAdiSu // 18 // sparzAdiSu matijJAnopayoga dUtyarthaH / uktametadupayogo lkssnnm?| upayogaH praNidhAnamAyoga || stadbhAvaH pariNAma dUtyarthaH // eSAM ca satyAM nirvRttAvupakaraNopayogau bhavataH / satyAMca labdhau nirvRttyupakaraNopayogA bhavanti / nirvRttyAdInAmekatarAbhAve viSayAlocanaM na bhavati / * 10 mevaitaditi / SS II. 4. 15 * K omits caGga | + KB vA / + S says: some doubt whether this is a sutra, but he adds, their K margin TIkAkAramave view is wrong. camidaM keSAMcinAve bhASya K prayogaH / 1 s probably omits ca / 1 s madhyavyavasthito nAmazabda ubhayaM vizeSatayAkSiSyati / ...... te karmaNI pratyayaM kAraNaM nimittaM yasyA nivRtteH sA nirmANanAmAGkI pAGgapratyayA / Page #53 -------------------------------------------------------------------------- ________________ [a0 2 / sU. 23-25 / ] dvitIyo'dhyAyaH / 35 prabAha / uktaM bhavatA paJcendriyANauti / tatkAni tAnaundriyANautyucyate / sparzanarasanaghrANacakSuHzrocANi // 20 // sparzanaM rasanaM ghrANaM cakSuH zrotramityetAni paJcendriyANi // 5 sparzarasagandhavarNazabdAsteSAmarthAH // 21 // eteSAmindriyANAmete sparzAdayo 'rthA bhavanti yathAmaGyam // zrutamanindriyasya // 22 // zrutajJAnaM vividhamanekadvAdaza vidhaM noindriysyaarthH| pracAha / ukaM bhavatA pRthivyavanaspatitejovAyavo daundri10 yAdacA nava jiivnikaayaaH| paJcendriyANi ceti| tatkiM kasthendriyamiti / atrocyate / __ vAyvantAnAmekam // 23 // pRthivyAdInAM vAyvantAnAM jIvanikAyAnAmekamevendriyaM sUtrakramaprAmANyAtprathamaM sparzanamevetyarthaH / 15 kRmipipiilikaabhrmrmnussyaadiinaamekaikvaani||24|| kRmyAdInAM pipIlikAdaunAM bhramarAdaunAM manuSyAdInAM ca yathAsaGkhyamekaikaddhAnaundriyANi bhavanti / ythaakrmm| tadyathA / kRmyAdaunAM apAdika-nUpuraka-gaNDUpada-zaGkha-zuktikA zambakA* II. 15. + II. 13, 14..... - HI. 15. 8 Var S omits manuSyAdaunAm / Page #54 -------------------------------------------------------------------------- ________________ 46 tattvArthAdhigamasUtram / [a0 2 / sU0-26-26 / ] jalakA-prabhRtInAmekendriyebhyaH pRthivyAdibhya ekena vRddhe sparzanaramanendriye bhvtH| tato 'pyekena vRddhavAni pipIlikA-rohiNikA-upacikA-kunthu-tuburuka-trapusabauja-karpAmA sthikA-zatapadyutpataka-TaNapatra-kASThahArakaprabhRtaunAM cauNi sparzanaramanaghANAni / tato 'pyekena vRddhavAni bhramara-vaTara*-mAraGga-makSikA-puttikA- 5 daMza-mazaka-vRzcika-nandyAvarta-koTa-pataGgAdaunAM catvAri sprshnrmnghraannccuuNssi| zeSANAM ca tiryagyo nijAnAM matsyoragabhujaGga-pati-catuSpadAnAM sarveSAM ca nArakamanuSyadevAnAM paJcendriyANauti // atrAha / uktaM bhavatA dvividhA jIvAH / samanaskA amana- 10 skAzceti / tatra ke mamanaskA iti / atrocyate / saMjJinaH samanaskAH // 25 // saMpradhAraNasaMjJAyAM saMjJino jIvAH samanaskA bhavanti / sarve nArakadevA garbhavyutkrAntayazca manuSyAstiryagyonijAzca kecit // IhopohayukA guNadoSavicAraNAtmikA sNprdhaarnnsNjnyaa| tAM 15 prati maMjJino vivkssitaaH| anyathA hyAhArabhayamaithunaparigrahasaMjJAbhiH sarva eva jIvAH maMjina iti // vigrahagatau karmayogaH // 26 // vigrahagatisamApannasya jIvasya karmakRta eva yogo bhavati / __ + K B yutikaa| * K varaTa / t Var Sadds here as a sutra canaundriyAH kevalinaH / lnaa| S II. 11. || C karmayogam / Page #55 -------------------------------------------------------------------------- ________________ [a0 2 / sU0 30, 31 / dvitIyo'dhyAyaH / karmazarIrayoga ityarthaH / anyatra tu yathoktaH kAyavAgmanoyoga ityarthaH // anuzreNi gatiH // 27 // sarvA gati vAnAM pugalAnAM cAkAzapradezAnuzreNi bhavati 5 vizreNirna bhavatauti gatiniyama iti / avigrahA jIvasya // 28 // sidhyamAnAMgati/vasya niyatamavigrahA bhavatIti / vigrahavatau ca saMsAriNaH prAk caturyaH // 26 // jAtyantarasaMkrAntau saMsAriNo jIvasya vigrahavatau cAvigrahA 10 ca gatirbhavati uppaatkssetrvshaat| tiryagardhvamadhazca prAka caturya iti| yeSAM vigrahavato teSAM vigrahAH prAk caturyo bhavanti / avigrahA ekavigrahA divigrahA! trivigrahA ityetAcatuHsamayaparAzcaturvidhA gatayo bhavanti / parato na saMbhavanti / pratighAtAbhAvAdigrahanimittAbhAvAcca / vigraho vakritaM vigraho 15 'vagrahaH zreSyantarasaMkrAntirityanAntaram / pugalAnAmapyevameva // ___ zarIriNa|| c|| jIvAnAM vigrahavatI cAvigrahavatau** ca prayogapariNAmavazAt / na tu tatra vigrahaniyama iti // atraah| atha vigrahasya kiM parimANamiti / atrIcyate / kSetrato bhAjyam / kAlatastu * A omits iti| + K B siddhmaansy| C vivigrahAstri / ss probably evam for iti / - - || B zArIriNAm / 4 Mss. omits c| . ** A omits Kcaavigrhaa| Page #56 -------------------------------------------------------------------------- ________________ 85 tattvArthAdhigamaMsUtram / [a0 2 / sU0 32-34 / ] ekasamayo 'vigrahaH // 30 // - ekasamayo 'vigraho bhavati / zravigrahA gati *r| lokAntAdapyekena samayena bhavati / eka vigrahA dvAbhyAm / dvivigrahA tribhiH / trivigrahA caturbhiriti / atra bhaGgaprarUpaNaNa kAryeti // ekaM ddau vAnAhArakaH // 31 // vigrahagatisamApanno jIva ekaM vA samayaM dvau vA samayAvanAhArako bhavati / zeSaM kAlamanusamayamAhArayati / kathamekaM at aiererrat na bahanItyatra bhaGgaprarUpaNa kAryA // atrAha / evamidAna bhavacaye jIvo 'vigrahayA vigrahavatyA vA gatyA gataH kathaM punarjAyata iti cocyate / upapAtakSetraM 10 svakarmavazAtprAptaH zarIrArthaM pudgalagrahaNaM karoti / sakaSAyatvAjIvaH karmaNo yogyAnpudgalAnAdatta iti / kAyavAGmanaHprANapAnAH puGgalAnAmupakAraH ? | nAmapratyayAH // sarvato yogavizeSAditi" vakSyAmaH / tajjanma / tacca cividham / tadyathA / saMmUrchanagarbhApapAtA** janma // 32 // saMmUInaM garbha upapAta ityetattrividhaM janma | sacittazautasaMvRttAH setarA mishraashcaikshstdyonyH||33|| saMsAre jIvAnAmasya vividhasya janmana etAH sacittAdayaH ++ VIII. 2. * K avigrahamatirA0 / SS V. 19. T VIII. 24. + K jJAyate / || KB nAmapratyayAtsa* / ** KB * pAtAbjanA / 15 Page #57 -------------------------------------------------------------------------- ________________ [a0 2 / sU. 30, 35] ditIyo'dhyAyaH / mapratipakSA mizrAzcaikazo yonayo bhavanti / tadyathA / sacittA acittA sacittAcittA zautA uSNA zItoSNA saMvRttA vivRttA maMvRttavivRttA iti| tatra devanArakA nAmacittA yoniH / garbhajanmanAM mishraa| trividhAnyeSAm // garbhajanmanAM devAnAM ca 5 gautoSNA / tejHkaaysyossnn| trividhAnyeSAm // nArakaikendriyadevAnAM saMvRttA / garbhajanmanAM mizrA / vivRttAnyeSAmiti // jarAyvaNDapotajAnAM garbhaH // 34 // ... jarAyujAnAM manuSya-go-mahiSAjAvikAzva-kharo-hagacamara-varAha-gavaya-siMha-vyAvarSa-dIpi-zva-sTagAla-mArjArAdI10 naam| aNDajAnAM sarpa-godhA-kalAza-rahakokilikA matsya-kUrma-nakra-zizumArAdInAM pakSiNAM ca lomapakSAla** hama-cASa-zuka-pradha-zyena-pArApata-kAka-mayUra-magu-baka-balAkAdaunAM / potajAnAM zAlakAM-hasti-zvAvillApaka-prazArikA-nakula-mUSikAdInAM pakSiNAM ca carmapakSANAM jalukA-||| 15 vasNuli-bhAraNDa pacivirAlAdInAMSA garbhA ***janmeti // . naarkdevaanaamuppaatH||35|| * KA nArakadevAnA.: + Var S jarAvaNDajapInAnAM mrbhH| + B mhiyjaavikaa| $ A kha ra diipik-tt| .. || Kgrhgolikaa| 4 KB miprmaarH| ** Var S pakSiNAm / th C saJjakahastikhAvillocaka sasArikA / ++ B zvAsahAvidyApaka K shvsehaavillaapk| 8s Var S pakSiNAm / III K jallakA ballali ma jlkaa| - -nAmA piDAlAdInAM / *** K B garbhAjjannati / Page #58 -------------------------------------------------------------------------- ________________ tatvArthAdhigamasUtram / [a02| sU0 36-361] mArakANAM devAnAM copapAto jnmeti|. . . . zeSANAM saMmUrchanam // 36 // * jarAyavaNDapotajanArakadevebhyaH zeSANAM saMmUInaM janma / ubhacAvadhAraNaM cAtra* bhavati / jarAyujAdaunAmevA grbhH| garbha eva jraayujaadaunaam|| naarkdevaanaamevoppaatH| upapAta / evaM nArakadevAmAm / zeSANameva saMmUrchanam / saMmUrchanameva zeSANAm // audArikavaikriyAhArakataijasakArmaNAni zaraurANi // audArikaM vaikriyaM zrAhArakaM taijama kArmaNamityetAni paJca 10 zarIrANi samAriNAM jIvAnAM bhavanti / teSAM paraM paraM sUkSmam // 38 // teSAmaudArikAdizarIrANAM paraM paraM sUkSma veditavyam / tdythaa| audArikAdai kriyaM sUkSmam / vaikriyAdAhArakam / AhArakAtaijasam / taijamAtkArmaNamiti // 15 pradezato 'saGkhyeyaguNaM prAk taijasAt // 38 // teSAM zarIrANAM paraM parameva pradezato 'maGkhyeyaguNaM bhavati * BK omit ptr| + K jraapvaadiinaamev| KjarApvAdaunAm / 8 Some Mss. omit tessaam| H omits, but places it after the sUca / vessaamaudaa| 1 atra kecitmatrAvayavamavicchidya zarIrANauti ethaka sUtraM kalpayanti / 2) svalpAkAzapradezAvagAhoti / / 3 S anantAyukandhaH pradezo'trAbhidhIyate / Page #59 -------------------------------------------------------------------------- ________________ [a0 2 / sU0 40-43 / ) dvitIyo'dhyAyaH / prAk taijasAt / zraudArikazarIrapradezebhyo vaikriyazarIrapradezA amoyaguNAH / vaikriyazarIrapradezebhya bAhArakazarIrapradezA amaGkhyayaguNa iti|| anantagaNe pare // 40 // 5 pare ve zaraure taijasakArmaNe pUrvataH pUrvataH* pradezArthatayA nantaguNe bhavataH / zrAhArakAtaijasaM pradezato 'nantaguNam / taijasAtkArmaNamanantaguNamiti / ___ apratighAte // 41 // ete de zaraure taijamakArmaNe anyatra lokAntAtmarvacA10 pratighAte bhvtH| anAdisaMbandhe ca // 42 // tAbhyAM taijasakArmaNAbhyAmanAdisaMbandho jIvasyetyanAdisaMbandha iti / sarvasya // 43 // 15 sarvasya caite taijasakArmaNe zarIre saMsAriNo jIvasya bhavataH / eke vAcAryA nayavAdApekSaM vyaacksste| kaarmnnmevaikmnaadisNbndhm|| tenaivaikena jIvasyAnAdiH saMbandho bhavatIti / tejama tu labyapekSaM bhavati / mA ca taijasalabdhirna sarvasya kasyacideva 20 bhavati / krodhIprasAdanimittau zApAnugrahau prati tejonisarga gautaraminimargakaraM tathA bhAjiSNuprabhAmamudayachAyAnirvartaka taijasa| zarIreSu maNijvalanajyotiSkavimAnavaditi / * K pUrvataH once. + P saMbaDhe / C sNbndhi| SK jauvsthaanaadisNbndhe| - || HC kop| K omits taijasaM / Page #60 -------------------------------------------------------------------------- ________________ tattvAAdhigamasUtram / cArAsU0 881] tadAdaumi bhAjyAni yugapadekasyA catubhyaH // 44 // te zrAdinau eSAmiti tdaadauni| taijasakAmaNe yAvasaMsArabhAvinI zrAdiM kRtvA zeSANi yugapadekasya jIvasya __* C caadi| te zrAdinI ityAdi bhASyaM prastutataijasakArmaNe tacchabdenAbhisaMbadhyate / te zrAdinau eSAmaudArikAdaunAM meDibhUte , vyavasthite tAni tadAdauni smudaaysmaamaarthH| etadeva spaSTataraM karoti / taijamakArmaNe yAvatmArabhAvinI zrAdiM kRtvA yAvatmasAraM bhavituM zaulamanayoste : saMsArabhAvinItaijasakArmaNe zrAdiM kRtvA meDhIbhUtatayA vyavasthApya zeSAyaudArikAdIni ekasminkAle ekajIvasya bhAjyAni vika- 10 lyAni vAcaturya iti yAvaccatvAri yugapadekajIvasya bhavanyapratyAkhyAnapace athaikIyamatena tejasaM pratyAkhyAnaM tathA bauNi yugapadekasya syuH / prAcAryasthAbhiprAyaH kArmaNaM ca taijasaM AzrayaH sarvadA sarvasyAsti / ataste zrAdinI eSAmiti vigrahaH kRtdhaan| ye tu pratyAcakSate teSAM vigrahaH tat zrAdi kArmaNameSAM 15 tAnaumAni tdaadauni| ubhayathA ca bhAvyaM bhvissyti| prAcAryasya tu vigrahagatau karmakRta eva yogo bhavati na tu taijasamityatraiva labyApevatvAttatkila nAsti / tsyaamvsthaayaam| anyatra tyAcAryasya tejasaM sarvatrAsti / tAmidAnImAtmAbhiprAyAnusAriNau~ bhajanAM darzayannAha tdythetyaadinaa| antargatau laijasakAmaNe 20 Page #61 -------------------------------------------------------------------------- ________________ [a0 2 / sU0 44] dvitIyo'dhyAyaH / kevale stH| daha tu taijasamAzritamAcAryeNa vigrahagatAvityatra parAbhiprAyeNa nAzritam // bhavasthatAyAmete caudArikaM ceti cauNi yugapat / athavA ete ca vaikriyaM ceti trINi : tiryamanuSyANAM taijasakArmaNaudArikaiH saha landhipratyayavaikriyazarIrasadbhAve yugapa5 dvicchintrprdeshtvaacctvaari| caturdazapUrvadharamanuSyasyAhArakalabdhau satyAM taijasakAmaNaudArikaiH saha yugapadevaM catvAri padmanAlatantuvadeva cAvicchedenekajanmapradezaizcatuSTayamapi pratibaddhamavameyam // evametAnpaJca vikalpAnkhamate pradarthyAdhunA ekIyamatamAdayitumAha / kArmaNameva vA syAt / na hyantargatau 10 ladhipratyayaM taijasamasti khadhermatAveva pracyavanAt / ataH kArmaNamevaikamiti prathamo vikalpaH / kArmaNataijase vA syAtAmityayamatrAnupapanno vikalpaH / heryA tu bhAvyevadhItaH / kathaM / yaiH pratyAkhyAtaM mahaja tejasaM teSAM kuto 'ntargatau tatsaMbhavaH / na cAnyAvasthA bhavasthatAyAmasti yatrobhayameva syAt / anutpanna15 taijasavaikriyalandheH kArmaNaudArike de bhvtH| athavA kArmaNa vaikriye devanArakANAM / tiryamanuSyANAmanutpannataijasalabdhInAM kArmaNaudArikavaikriyANi yugapat / anutpannataijasavai kriyaladhecaturdazapUrvadharamanuSyasya kArmaNaudArikAhArakANi vA / utpanna sadhaunAM nRtirazcAM kArmaNataijasaudArikavaikriyANi yugapaJcatvAri 20 bhavanti / caturdazapUrvadharamanuSyasyAnutpannavaikriyalabdheH kArmaNataMja saudArikAhArakANi yugpt| evamete 'nyAcAryadarzanena sapta vikalpAH saMbhavanti // Page #62 -------------------------------------------------------------------------- ________________ 54 tattvArthAdhigamasUtram / [ rAsU0 45-47 / ] ....... 10 bhAjyAnyA catubhyaH / tadyathA / taijamakArmaNe vA syAtAm / taijasakArmaNaudArikANi vA syaH / taijasakArmaNavaikriyANi vA syuH / taijasakArmaNaudArikavaikriyANi vA syuH / taijasakArmaNaudArikAhArakANi vA syuH // kArmaNameva vA syAt / kArmalaudArike vA syAtAm / kArmaNavaikriye vA syAtAm / kArmaNaudArika- 5 vaikriyANi vA syuH| kArmaNaudArikAhArakANi vA syuH| kArmaNatejasaudArikavaikriyANi vA syuH / kArmaNatejasaudArikAhArakANi vA syuH / na tu kadAcidyugapatpaJca bhavanti / nApi vaikriyAhArake yugapadbhavataH svAmivizeSAditi vakSyate // nirupabhogamantyam // 45 // ___ anyamiti sUtrakramaprAmANyAtkArmaNamAha / tanirupabhogam / na sukhaduHkhe tenopabhujyate na tena karma badhyate na vedyate nApi nirjIyata ityarthaH // zeSANi tu sopabhogAni / yasmAtmukhaduHkhe tailpabhujyete karma badhyate vedyate nirjIryate ca tsmaatmopbhogaanauti|| 15 atrAha / eSAM paJcAnAmapi zarIrANAM saMmaInAdiSu triSu? janmasu kiM ka jAyata iti / patrocyate / najamAdyam // 46 // zrAdyamiti sUcakramaprAmANyAdaudArikamAha / tagarbha saMmUrchane vA jAyate / 20 * Some Mss. add kAmaNanejase vA syAtAm / + K for tu| # K adde 91 S KB vijammasu / Page #63 -------------------------------------------------------------------------- ________________ [a0 2 / sU* 48, 46 1] dvitIyo'dhyAyaH / 55 vaikriyamApapAtikam // 47 // vaikriyazarIramaupapAtikaM bhvti| nArakANAM devAnAM ceti / __ labdhipratyayaM ca // 48 // landhipratyayaM ca vaikriyamaraurI bhavati / tiryagyonaunAM manu5 vyANaM ceti| zubhaM vizuddhamavyAghAti cAhArakaM caturdazapUrvadharasyaiva // 49 // zubhamiti bhadravyopacitaM zubhapariNAmaM cetyarthaH / vizuddhamiti vizuddhadravyopacitamasAvadhaM cetyarthaH / avyAghAtauti pAhA10 rakaM zarIraM na vyAhanti na vyAhanyate cetyarthaH / taccaturdazapUrvadhara eva kasmiMzcidarthe kRcchre 'tyantasUkSme saMdehamApano nizcayAdhigamAthe kSetrAntaritasya bhagavato 'rhataH pAdamUla maudArikeNa garaureNAzakyagamanaM|| matvA labdhipratyayamevotpAdayati dRSTvA / bhagavantaM chinnasaMzayaH punarAgatya vyutsRjatyantarmuhUrtasya / 15 taijasamapi zarIraM sabdhipratyayaM bhavati / __ * Komits c| + K vaikriyaM shriirN| || K parakyaM gnnumitimlaa| A *dhara ev| $ C mUle / TKadds c| 1 This is marked as a separate 'sutra by Mss. Bhandakar does the same. But S does not do so. H considers this to be a sutra nejasamapi // nemasaM shriirN| ___s atha taijasakArmaNe kasmin janmani samudbhavata iti nAnayoniyamaH sarvatrApratihatamanitvAtsarvajanmasa maha taijasaM kArmaNaM vA Page #64 -------------------------------------------------------------------------- ________________ 56 tattvAvAdhigamasUtram / [ 0 2 / 046 / ] kArmaNameSAM nibandha* mAzrayo bhavati / tatkarmata eva bhavatIti bandhe parastAdvakSyati / karma hi kArmaNasya kAraNamanyeSAM ca zarIrANAmAdityaprakAzavat // yathAdityaH svamA * K nibandhanamA0 + VIII. syAt / tanulabdhi taijammato labdhiprastAvamupajIvanbhASyakArastaijasamapautyAha / tejovikArastaijamaM sarvasvoSNalakSaNaM rasA- 5 dyAhArapAkajananametaccAvazyaM sarvaprANiviSayamabhyupagantavyamanyathA zaraurapade taijasazarIrANi baddhAnyanantAni zranantotsarpiNyavasarpiNIsamayarAzisamasaGkhyAni kAlataH kSetrato 'nantA lokA dravyataH siddhebhyo 'nantaguNAni sarvajIvAnantabhAgonAni / kiM punaH kAraNamanantAni tatkhAminAmAnantyAdityeSa granthaH sarvo 10 vighaTeta | labdhipratyaya evAGgIkriyamANe taijasavapuSyato vidyamAnamapi sarvAsumatsu sahajamanAdRtya taijasaM labdhyadhikAre labdhipratyayamevAcaSTe netaraditi taijasaM zarIraM taijasazarIralabdhikAraNamudbhUtazakti bhavati tapovizeSAnuSThAnAtkasyacideva jAtucinna sarvasyeti // * H taijasamapIti sUtraM saMbandhaH pratItaH samudAyArthaM vA / zravayavArthamAha taijasamityAdinA tejasamapi zarIraM prAGgirdiSTasvarUpaM kimityAha labdhipratyayaM labdhinimittaM bhavati labdhinimittamapi na tu labdhinimittameva kArmaNabhedasyoSNalacaNasya rasAdyAhArapAkajanakasya bhAvAditi // 15 20 Page #65 -------------------------------------------------------------------------- ________________ [a0 2 / sU0 46 1] dvitIyo'dhyAyaH / tmAnaM prakAzayatyanyAni ca TrayANi na cAsyAnyaH prakAzakaH / evaM kArmaNamAtmanazca kAraNamanyeSAM ca zarIrANamiti // atrAha / zraudArikamityetadAdInAM zarIrasaMjJAnAM kaH padArtha iti / atrocyate / ugatAramudAram / utkaTAra5 mudAram / ugama eva vodAram / upAdAnAtprati anusamayamugacchati vardhate jauryate zauryate pariNamatItyudAram / udAramevaudArikam / naivamanyAni // yathogamaM vA niratizeSa|| grAhyaM chedyaM bhedyaM dAcaM hAryamityudAraNA daudArikam / naiva manyAni // udAramiti ca sthalanAma** / sthUlamudrataM, puSTaM 10 rahanmahadityudAramevaudArikam / naivaM zeSANi / teSAM hi paraM paraM sUkSmamityutam // vaikriyamiti / vikriyA vikAro vikRtivikaraNamityanarthAntaram / vividhaM kriyate / ekaM bhUtvAnekaM bhavati / aneka bhUtvA ekaM bhavati / aNu bhUtvA mahadbhavati / mahacca bhUtvANu 15 bhavati / ekAkRti bhUtvAnekAkRti bhavati / anekAkati bhUtvA ekAti bhavati / dRzyaM bhUtvAdRzyaM bhavati / adRzyaM bhUtvA dRzyaM bhavati / bhUmicaraM bhUtvA khecaraM bhavati khecaraM bhUtvA bhUmicaraM bhavati / pratighAti bhUtvApratighAti bhavati / apratighAti bhUtvA pratighAti bhavati / yugapaJcaitAn bhAvAnanubhavati / naivaM * K cAsyAnyaH prkaashH| + S pAlanaca kharUpasya kAraNam / IC utktthaarm| S A omits vaa| || Kadds vaa| TT A uddhAraNA, B K udAharaNA, S perhaps vidAraNAt / ** C omits naam| tt II. 38. Page #66 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / [ a sU0 46i] shessaannaiti| vikriyAyAM bhavati* vikriyAyAM jAyate vikrayAyAM nirvaya'te vikriyA vA vaikriyam // .. pAhArakam / zrAhiyata iti zrAhAryam / zrAhArakamantamuhartasthiti / naivaM zeSANi // tejaso vikArastaijasa tejomayaM tejaHkhatattvaM zApAnugraha- 5 prayojanam / naivaM zeSANi // karmaNo vikAraH karmAtmakaM karmamayamiti kArmaNam / naivaM zeSANi // ___ebhya eva cArthavizeSebhyaH zarIrANAM nAnAtvaM siddham / kiM cAnyat / kAraNato viSayataH khAmitaH prayojanataH 10 pramANataH pradezamaGkhyAto 'vagAhanataH sthitito 'lpabahulata ityetebhyazca navabhyo vizeSebhyaH zarIrANAM nAnAtvaM middhamiti / ___ * C vikriyAyAM bhvN| + K vikrayeva vA vaikriym| K adds iti| K and B here add a long passage explaining these indicia of distinguishing these different sorts of bodies which is copied verbatim from S. 'evamanvarthasaMjJAkAni* pratipAdyaudArikAdauni ekaprayatnaprasAdhyaM lakSaNabhedAt zarIranAnAtvamupadizati / ebhya eva cArthivizeSebhyaH zarIrANAM nAnAtvaM siddham / udArAdyarthavize- 15 Sebhyo vihitalakSaNebhyo viviktakharUpebhya: zarIrANAM nAnAtvaM ghaTapaTAdaunAmiva lakSaNabhedAtmiddhamiti // * K sNjnykaani| + B omits ca| . Page #67 -------------------------------------------------------------------------- ________________ a02| sU0 46 | dvitIyo'dhyAyaH / 56 . kiM caanydityaadi| na kevalamanvarthasaMjJAkhyA nadyAreNaiva vizeSaH zaraurANAmanyebhyo pi hetubhyaH sambhavatyeva kAraNAdibhyaH // tatra kAraNatastAvat / sthUlapudgalopacitamUrti audArikaM / na tathA vaikriyAdauni / paraM paraM sUkSmamiti vacanAt // tathA 5 viSayakRto bhedH| vidyAdharaudArikazaraurANi pratyAnandauzvarAdaudArikasya viSayaH jakAcAraNaM pratyArucakavaraparvatAttiryak ardhamApaNDakavanAt / vaikriyamamaye yadvIpasamudraviSayam / zrAhArakasya yAvanmahAvidehakSetrANi / taijasakArmaNayorAsarva lokAt // tathA svAmikRto vizeSaH / audArikasya tirya10 anuSyAH / vaikriyasya devanArakAH tiryanmanuSyAzca kecit / AhArakasya caturdazapUrvadharamanuSyasaMyatAH / taijasakArmaNayoH sarvasaMsAriNaH // tathA prayojanakRto bhedaH / audArikasya dharmAdharmasukhaduHkhakevalajJAnAvApyAdi prayojanam / vaikriyasya sthUla sUkSmaikatvavyomacaracitigativiSayAdyanekazakSaNa vibhUtiH / 15 zrAhArakasya sUkSmavyavahitaduravagAhArthavyavacchittiH / tejamasyAhAra pAkaH zApAnugrahapradAnasAmarthya ca / kArmaNasya bhavAntaragatipariNAmaH // tathA pramANato bhedH| mAtirekaM yojanasahasramaudArikam / yojanalakSapramANaM vaikriym| ratnipramANa mAhArakam / lokAyAmapramANe taijasakArmaNe // pradeza20 saGkhyAto bhedH| pradezato 'maGkhya yaguNaM prAjamAt anantaguNa * B saMjJAnadA / + K caapaannddk| + II 381 K teSAM for nthaa| || B lakSaNavibhUti / Page #68 -------------------------------------------------------------------------- ________________ tattvArdhA dhigmsuutrm| [* rAsU0 46 f] pare ityuktaH pradezabhedaH prAk // tathAvagAhanAkRto vishessH| sAtirekayojanamahAmaudArikamamaye yapradezeSu yAvatkhavagADhaM bhavati / tebhyo bahutarakAmaGye yapradezAvagADhaM yojamavakSapramANaM ghephriyaM bhavati / zrAhArakamAbhyAmalpatarapradezAvagADhaM bhavati / hastamAtratvAt / taijasakArmaNe lokAntAyatAkAbhazreSyavagADe / bhavataH // tathA sthitikRto bhedaH / audArikaM jaghanyenAntamuhUrtasthiti utkarSeNa tripalyopamasthiti / vaikriyaM jaghanyenAnta muhartasthiti utkarSaNa trayastriMzatmAgaropamasthiti / zrAhArakamantarmuhartasthityeva / taijasakArmaNayoH santAnAnurodhAdanAditvamaparyavamAnatA cAbhavyasambandhitayA anAditvaM maparyavamAnatA ca 10 bhavyasambandhitveneti / tathAlpabahutvakRto vishessH| sarvastokamAhArakaM yadi saMbhavati kadAcitra saMbhavatyapi / kiM kAraNam / yena tasthAntaramuktaM jaghanyenekaH samaya utkRSTena palAsAH tadyadi bhavati tato jaghanyaikamAdiM kRtvA yAvadutkarSaNa navasaha. sANi yugapadbhavanyAhArakazarIrANam / zrAhArakAIkriya- 15 . zarIrANyamaye yaguNani mArakadevAnAmamadhe yatvAt zramadhe yo- sarpiNausamayarAzisamamaGyAni bhavanti / vaikriyazarIrebhya baudArikArorAjyamaya yaguNAni tiryakzarIramanuSyANAmasaGye yatvAt amaya yotsarpiNyavasarpiNIsamatharAzimamamayAni / nanu ca tiryaJco'nantAH tatkathamAnagye matyamaya yANi zarIrANi sya: 20 * II 39 II 401 +K.shcprmaannmaudaa| Page #69 -------------------------------------------------------------------------- ________________ [a0 2 / sU0 50 ] dvitIyo'dhyAyaH / / pravAha / zrAsa catasRSu saMsAragatiSu ko liGganiyama iti / atrocyate / jIvasyaudayikeSu bhAveSu vyAkhyAyamAneSakam / trividhameva khiGgaM strIliGga puMliGgaM napuMsaka liGgamiti // tathA cAritramohe nokaSAyavedanauye vividha 3 eva vedo vakSyate / strIvedaH puMvedo napuMsakaveda iti // tasmAtrividhameva liGgamiti // tatra - nArakasaMmUrchino napuMsakAni? // 50 // nArakAca sarve| maMmUrchinazca napuMsakAnyeva bhavanti / na striyo na purmAsaH / teSAM hi** cAritramohanIyanokaSAyavedanauyA10 zrayeSu triSu vedeSu napuMsakavedanauyamevaikamabhagatinAmApekSaM pUrvabaddhanikAcitamudayaprAptaM bhavati netare iti // * K jiivsyaudthikbhaavess| t VIII. 10. || C sarve twice / + II. 6. 8 VarsnpuNskaaH| C. 5001 ** K omits hi| ucyate / pratyekazarIrANAmamaGyeyAni mAdhAraNAsvanantAH teSAmanantAnAmekaM zarIraM bhavatItyato'maddhyeyAni na punaranantAnAmapi pratyekaM zarIramasti tasmAtmuSTukramamaGkhyeyAnauti // audArika15 garaurebhyaH taijasakArmaNAnyanantaguNAni / tAni hi pratyekaM sarva jauvAnA saMsAriNaM bhavantyato'nantAni na punarekaM taijasaM kArmaNaM vA bahanAmiti // evametebhyaH kAraNadibhyaH navabhyo vizeSebhyaH zarIrANAM nAnAtvaM pratiSThitamavasAtavyamiti // * B adds siddh| Page #70 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / [a0 2 / sU0-11, 52 / ] .. na devAH // 51 // .. devAzcaturnikAyA api napuMsakAni na bhavanti / striyaH pumAMsazca bhavanti / teSAM hi zubhagatinAmApekSe strIpuMvedanauye pUrvabaddhavanikAcite udayaprApte he eva bhavato netarat / pArizeSyA cha gamyate jarAvaNDapotajAstrividhA bhavanti striyaH pumAMso / napuMmakAnauti // atrAha / catargatAvapi saMmAre kiM vyavasthitA sthitirAyuSa utAkAlamRtyurapyastauti / atrocyate / dvividhAnyAyUMSi / apavartanIyAni anapavartanIyAni ca / anapavartanIyAni punardividhAni / sopakramANi nirupakramANi c| apavartanIyAni tu 10 niyataM mopakramANaiti // tatra aupapAtikacaramadehottamapuruSAsayeyavarSAyuSo'napavAyuSaH // 52 // ___ * S perhaps prishessaac| + B ci.| Komits tu| 1 Var S omits uttmpurss| After discussing this point very elaborately S sums up by saying he is very doubtful as to the true reading. A portion of it is as follows :... uttamapuruSAstIrthakara cakravartibaladevavAsudevAdayaH kecidabhidadhate nAsti sUtrakArasyottamapuruSagrahaNamiti tatkathaM tIrthaka- 15 rAdisaMgrahamiti cedevaM manyante caramadehagrahaNAnAhaupyante kathaM ye kila caramadehAste niyamata evottamA bhavanti uttamAstu caramadehatvena bhAjyA vAsudevAdaya iti tasmAdanArSamuttamapuruSagrahaNa Page #71 -------------------------------------------------------------------------- ________________ [a0 2 / sU0 52] hitoyodhyAyaH / 5 ___ aupapAtikAzcaramadehA uttamapuruSA amayeyavarSAyuSa ityeve 'napavAyuSo bhavanti / tatraupapAtikA nArakadevAzcetyuktam / caramadehA manuSyA eva bhavanti naanye| caramadehA anyadehA ityarthaH / ye tenaiva zarIreNa sidhyanti / uttmpurussaastiirthkrckrvrtyrdhckrvrtinH| amaGkhanyavarSAyuSo manuSyAH tiryagyonijAzca bhvnti| sadevakurUttarakuruSu mAntaradIpakAkhakarmabhUmiSu karmabhUmiSu ca suSamasuSamAyAM suSamAyAM suSama duHSamAyAmityasonyavarSAyuSo manuSyA bhvnti| atraiva bAhyeSu dvIpeSu samudreSu tiryagyonijA asaGkhyeyavarSAyuSo bhavanti / 10 aupapAtikAzcAmaGyeyavarSAyuSazca nirupakramAH / caramadehAH mopakramA nirupkrmaashceti| ebhya aupapAtikacaramadehAsaGkhyeyavarSAyuryaH bheSA manuSyAstiryagyo nijAH mopakramA nirupakramAzcApavAyuSo 'napavAyuSazca bhavanti / tatra ye 'pavAyuSasteSAM viSazastrakaNTakAgyudakAhyazi||tAjIrNazaniprapAtoddha * II. 35. + B nAnye caramadehA ityadehA ityrthH| Cadds c| SC adds TAYT but s distinctly says the word is not in his 'text. || B udakAnivAnitA, K udkaaninaamitaa| A udkaahinaaminaa| 15 miti / ubhayathA ca bhAgyamupalakSyate avigAnAt zrAdAvuttama puruSAstIrthakarAdaya iti vivRtamuttarakAlaM punaHpAttamuttamapuruSagrahaNaM nirupakramamopakramanirUpaNAyAmato bhAyyAdeva saMdehaH kimasti nAstauti saMzayAttamevedamasmAkam // In zrAvakaprajJapti by the same author in verse 74, uttamapuruSa in this context is adopted. Page #72 -------------------------------------------------------------------------- ________________ tttvaarthaadhigmsuutrm| [.2 / sU0 52 / ) ndhanazvApadavajani*_tAdibhiH .. cutpipAmAzItoSNAdibhizca inhopakramairAyurapavarttate / apavartanaM zaughamantarmuhartAkarmaphalopabhogaH / upakramo 'pavartananimittam // atraah| yadyapavartate karma tasmAtkRtanAzaH pramajyate yasmAna vedyte| athAstyAyuSkaM karma biyate ca tasmAdakRtA- 5 bhyAgamaH prasajyate / yena satyAyuSke mriyate tatazcAyuSkasya karmaNa ghAphalyaM prmjyte| aniSTaM caitat / ekabhavasthiti cAyuSkaM karma na jAtyantarAnubandhi tasmAbApavartanamAyuSo 'stauti // atrocyate / itanAzAkRtAbhyAgamA||phalyAni karmaNo na vidyante / nAppAyuSkasya jAtyantarAnubandhaH / kiM tu yathoka- 10 rupakramairabhihatasya sarvasaMdohenodayaprAptamAyuSkaM karma zaunaM pacyane tadapavartanamityucyate / saMhatazuSkaTaNArAzidahanavat / yathAhi saMhatasya zuSkasyApi harAzeravayavazaH krameNa dahyamAnasya cireNa dAho bhavani tasyaiva zithila *prakoNApacitasya sarvato yugapadAdaupitasya pavanopakramAbhihatasyAza dAho bhvti| 15 tadvat / yathA vA saGkhyAnAcArya: karaNalAghavAthai guNakArabhAgahArAbhyAM rAzichedAdevApavartayati na ca maGkhyeyasyArthasthAbhAvo bhavati tadvadupakramAbhihato maraNasamuddAtaduHkhAtaH karma- : * B vanAhighAtA., K svaadidhaataa| A vajropaghAtAdibhiH / + A apvrtve| . K yadyapavayate / 8 K prasajyAt / || KB *maasaaphlyaani| K saMhamaNarAzizavadahana / ** C adds a 1 ++ srvsho| + B K add arthsy| $ K B rAzi Page #73 -------------------------------------------------------------------------- ________________ 02 / 052 / ] featuo'dhyAyaH / pratyayamanAbhogayogapUrvakaM karaNavizeSamutpAdya phalopabhogalAghavArthaM karmApavartayati na cAsya phalAbhAva iti // kiM cAnyat / yathA vA dhautapaTo jalArdra eva saMhatazcireNa zoSamupayAti sa eva ca vitAnitaH sUryarazmivAyvabhihataH * cipraM zoSamupayAti 5 na ca saMhate tasminprabhUtasnehAgamo nApi vitAnite / 'tnazoSaH tadvadyathoktanimittApavartanaiH karmaNaH cipraM phalopabhogo bhavati / na ca kRtapraNAzA kRtAbhyAgamAphalyAni // iti tattvArthAdhigame 'rhatpravacanasaMgrahe? dvitIyo'dhyAyaH samAptaH // * K nimmarazmivASyabhihataH / * A adds sami / 9 + K tasminabhUma se hAgamo / $ C adds bhASyataH / Page #74 -------------------------------------------------------------------------- ________________ atha tRtIyo'dhyAyaH // pravAha / ukaM bhvtaa| nArakA iti gatiM pratautya jIvasyaudaviko bhAvaH / tathA janmasu nArakadevAnAmupapAtaH / vakSyati c| sthitau nArakANAM ca dvitIyAdiSu / zrAsraveSu bahArambhaparigrahatvaM ca nArakasyAyuSa? iti // tatra ke nArakA nAma ka ceti / atrocyate / narakeSu bhavA nArakAH / tatra / narakapramiyarthamidamucyate ratna-zarkarA-vAlukA-paGka-dhUma-tamo-mahAtama prabhAbhUmayo ghanAmbuvAtAkAzapratiSThAH saptAdho 'dhaH pRthutraaH||1|| ratnaprabhA zarkarAprabhA vAlukAprabhA paGkaprabhA dhUmaprabhA 10 tamaHprabhA mahAtamaHprabhA ityetaa| bhUmayo ghanAmbuvAtAkAzapratiSThA bhavanyekaikazaH** saptadho 'dhaH / ratnaprabhAyA adhaH zarkarAprabhA / zarkarAprabhAyA adho vaalkaaprbhaa| ityevaM zeSAH / ambuvAtAkAzapratiSThA iti siddhe ghanagrahaNaM kriyate yathA pratIyate ghanamevAmbu adhaH pRthivyAH / vAtAstu ghanAstanavazceti / tadevaM 15 VI. 16. || K veti / * II. 6. + II. 35. IV. 34. HTC omits ityetaa| .. ** S ekazaH / ++ Kgfare here and elsewhere. ++ thivyaaN| Page #75 -------------------------------------------------------------------------- ________________ [a0 3 / sU0 1] tIyo'dhyAyaH / -kharapRthivI paGkapratiSThA paGko ghanodadhivalayapratiSTho* ghanodadhivalayaM ghanavAtavalayapratiSThaM dhanavAtavalayaM tanuvAtavalayapratiSThaM tato mahAtamobhUtamAkAzam / ma caitatpRthivyAdi tanuvAtavalayAntamAkAzapratiSTham / zrAkAzaM vAtmapratiSTham / 5 unamavagAhanamAkAzasyeti / tadanena krameNa lokAnubhAvasaMniviSTA amayeyayojanakoTIkovyo vistatAH sapta bhUmayo ratnaprabhAdyAH // saptagrahaNaM niyamA) ratnaprabhAdyA mAbhUvannekazo hyAniyatamaGkhyA iti / kiM cAnyat / adhaH saptavetyavadhAryate / UdhaM 10 tvekaiveti vakSyate / api ca tantrAntarauyA' asaGkhyeyeSu loka dhAtuSvamaddhyeyAH pRthivIprastArA ityadhyavamitAH / tatpratiSedhArthaM ca saptagrahaNamiti // marvAzcaitA adho'dhaH pRthutarAH chtraaticchtrsNsthitaaH| dharmA vaMzA gailAJcanAriSTA mAdhavyA mAdhavauti cAmAM nAmadheyAni yathA15 saGkhyamevaM** bhavanti / ratnaprabhA ghanabhAvenAzItaM yojanazatasahasraM zeSA dvAtriMzadaSTAviMzativiMzatyaSTAdazaSoDazASTAdhikamiti / * K colophon dhnshbdlopH| + V. 18. + H. B omit sN| .$ Bomits. . || C omits for IT B maghA maadhvtauti| ** K yathAsaGkhyameva / th K. hAciMgadaSTAviMzatiH viMzatiH SaSTAdazA SoDagASThApiyAmiti / .1 lokasthitiranAdyA na kenacidIzvarAdinA kRtA vyomavadakRtrimA / 2 prAyo mAyAsUnavIyAH / Page #76 -------------------------------------------------------------------------- ________________ ttvaadhigmsuutrm| [a. rAsU0 2,1] sarve ghanodadhayo viMzatiyojanamahasrANi* / ghanavAtatanuvAtAsvamadheyAni adho 'dhastu dhamatarA vizeSeNeti // tAsu nrkaaH||2|| tAm ratnaprabhAdyAsa bhUpUrdhvamadhazcaikazI yojanasahasramekaikaM varjayitvA madhye narakA bhavanti / tdythaa| uSTrikApiSTapacanaulohI- 5 kara kendrajAnukAjanto kAyaskumbhAzyAkoSThAdi||saMsthAnA vajratalAH maumantakopakrAntA rauravo'cyuto raudro hAhAravo** ghAtanaH mocanastApanaHf krandano vilapanA zchedano bhedanaH khaTAkhaTaH kAlapiJjara||| ityevamAdyA azubhanAmAnaH kAlamahAkAlarauravamahArauravApratiSThAnaparyantAH // ratnaprabhAyAM narakANaM prastArAnA- 10 stryodsh| viDyanAH zeSAsa // ratnaprabhAyAM narakavAmAnAM*** triMzacchatasahasrANi / zeSAsu paJcaviMzatiH paJcadaza daza caupyekaM paJcAnaM nrkshitmhsmityaassssyaaH| saptamyAM tu pazcaiva mahAnarakA iti // nityaashubhtrleshyaaprinnaamdehvednaavikriyaaH||3|| 15 te narakA bhUmikrameNAdho 'dhI nirmANato 'shbhtraaH| * K adds dhnaaH| GK kaayaarkm| B somntkopkaakraanii| + B vilepn| pnycrH| pApA prastarAH + B lauhokr| B jAnakajacA K jattA / || K kossttkaadi| | K saumantakopakAkrAntAH ** C haarvo| K zodhanaH pAcanaH / K baagkhttH| || A kasapiJjaraH K. kAla.** K nrkaavaasaanaaN| ttt K marakAvAsa. / ttt Komits mhaa| Page #77 -------------------------------------------------------------------------- ________________ [a0 3 / sU * 3 / ] TatIyo'dhyAyaH / azabhA rabaprabhAyAM tato 'zubhatarAH zarkarAprabhAyAM tato 'pyabhatarA vAlukAprabhAyAm / ityevamAsaptamyAH // nityagrahaNaM gatijA tizarorAGgopAGgakarmaniyamAdete leNyAdayo bhAvA narakagatau narakapaJcendriyajAtau ca nairantaryaNabhava5 kSayodartanAdbhavanti na kadAcidakSinimeSamAtramapi na bhavanti zubhA vA bhavanyano nityA ityucyante // ashubhtrleshyaaH| kApotalezyA rtnprbhaayaam| tatastIvratarasaMklezAdhyavAnA kApotA zarkarAprabhAyAm / tatastIvratarasaMklezAdhyavamAnA kApotanaulA vAlukAprabhAyAm / tatastIvrataramaMklezA10 dhavamAnA naulA pngkprbhaayaam| tatastIvratarasaMklezAdhyavamAnA naulahaSNA dhUmaprabhAvAm / tatastotratarasaMklezAdhyavamAnA kRSNA tamaHprabhAyAm / tatastaubatarasaMklezAdhyavamAnA kRSNaiva mahAtamaHprabhAyAmiti // azubhatarapariNAmaH / bandhanagatisaMsthAnabhedavarNagandharasasparzA15 gurukhaghuzabdAkhyo dazavidho|| 'zubhaH puglprinnaamo| narakeSu / bhatarazcAdho 'dhH| tiryagUrdhvamadhazca sarvato 'nantena bhayAnakena nityottamakena** tamamA nityAndhakArAH nemamUtrapuroSasrotomalarudhiravamAmedapUyAnulepanatalAH zmazAnamiva pUtimAMsakezAsthi crmdntnkhaastiirnnbhuumyH| zvazTagAlamArjAranakulamarpamUSakA * B omits, A C nrkjaato| + C omits zubhA vA bhavanti / + A and c omit. K pariNAmAH / || K adds pi| bA Comits phl| ** K mityenIttamakenA-- t+ K shroto.|| +K. A. C mUSika / Page #78 -------------------------------------------------------------------------- ________________ tatvArthAdhigamasUtram / [a0 3 / sU0 3 / ] hastyazvagomAnuSazavakoSThA * zubhataragandhAH / hA mAtardhigaho / kaSTaM bata muJca tAvadbhAvata! pramoda ? bhartarmA vadhIH kRpaNakamityanubaddha- ruditaistotra karuNedana viklave vilAperArttakhane rninAdairdona kRpalakara-NairyAcitairbASpasaMniruddhernistanitairgADhavedanaiH kUjitaiH|| santApoSNaizca 'nizvAsairanuparatabhaya khanAH * // ** 70 ashubhtrdehaaH| dehAH zarIrANi / zrazubhanAmapratyayAda- zubhAnyaGgopAGga nirmANa saMsthAna sprshrsgndhvrnnsvraanni| huNDAni / nirjUnANDajazarIrAkRta krUrakaruNabIbhatsa pratibhayadarzanAni - duHkhabhAjyazacIni ca teSu zarIrANi bhavanti / ato'zubhatarANi cAdho 'dhaH / sapta dhanUMSi trayo hastAH SaDaGgula- 10 .miti zarIrocchrAyo nArakANAM ratnaprabhAyAm / dvirddhiH zeSAsu / sthitivaJcotkRSTajaghanyatA!! veditavyA // azubhataravedanAH / azubhatarAzca vadenA bhavanti narakeSvadho 'dhaH / tadyathA / uSNavedanAstItrAstIvratarAstIvratamAzcA TatauyAyAH / uSNazIte caturthyAm / zItoSNe paJcamyAm / parayoH 15 zItAH zautatarAzceti / tadyathA / prathamazaratkAle carama nidAghe vA pittavyAdhi?? prakopAbhibhUtazarIrasya sarvato dIptAgnirAzi 5 + K mAtadvidhA ho / + A. C yAvata / * K koTa, B kotha / 8 K prasIdata bhrAtarmA / || C kUrjitaiH / 1 K pratibhaya for bhaya / ** Out of these ten kinds of pariNAma only varNa- gandha and zabdapari yAma are described; the rest are only mentioned ++ K. B tukhAni / ++ C * jaghanyato | $$ C omits vyAdhi / Page #79 -------------------------------------------------------------------------- ________________ [a0 3 / sU 3 / ] tRtIyo'dhyAyaH / parivRtasya vyabhbhre nabhasi madhyAnheM nivAte 'tiraskRtAtapasya yAdRguSNajaM duHkhaM bhavati tato 'nantaguNaM prakRSTaM* kaSTamuSNavedaneSu narakeSu bhavati / pauSamAghayozca mAmayostuSAralipta gAtrasya ' rAtrau hRdayakaracaraNAdharauSTadazanAyAsini pratisamayapravRddhe 5 zautamArute niramyAzrayaprAvaraNasya yAdRk zItasamudbhavaM duHkhamazubhaM bhavati tato 'nantaguNaM prakRSTaM kaSTaM ||zItavedaneSu narakeSu - bhvti| yadi kiloSNa vedanAnnarakAdutkSipya nArakaH sumahatyaGgArarAzAvuddaupte pracipyeta sa kilA suzItAM mRdumAstaM** zItalAM chAyAbhiva prAptaH sukhamanupamaM vindyAnnidrAM copalabheta: 10 evaM kaSTataraM nArakamuSNamAcacate / tathA kila yadi?? zIta-vedanAmnarakAdutkSipya mArakaH kazcidAkAze mAghamAse nizi pravAte mahati tuSArarAgau prakSipyeta sadantazabdottamakara||| prakampAyAsa kare 'pi tatra sukhaM vindyAdanupamAM nidrAM copalabheta evaM kaSTataraM nArakaM zautaduHkhamAcacata iti // azubhataravikriyAH / azubhatarAzca vikriyA narakeSu nArakANAM bhavanti / zubhaM kariSyAma ityazubhatarameva vikurvate / duHkhAbhibhUtamanasazca * duHkhapratIkAraM cikIrSavo garauyama eva te duHkhahetuvikurvata iti // *** : 15 * K canantagucaprakRSTaM / + K avalipta for lipta / | B vasvasya / $ B yAvatzItaM / || K adds zautaM / ** B mAtA K suzautammRdumAratAM / ++ K ++_K_ uSNaduHkhaM / |||| K. B omit kara / B omits sa kila / labhate B * labhyate / 88 K places yadi before kila / K sukhamanupamaM vidyAnidrAM copalabheta / *** A abhihana for abhibhUta C durvAtakha for duHkha / 71 Page #80 -------------------------------------------------------------------------- ________________ tattvAAdhigamasUtram / [Sa / sU. 4 parasparodauritaduHkhAH* // 4 // - parasparodauritAni duHkhAni narakeSu nArakANAM bhavanti / kSetrasvabhAvajanitAcAzubhAtyugalapariNAmAdityarthaH // tatra kSetrasvabhAvajanitapudgalapariNAma: zItoSNakSutpipAmAdiH / zItoSNe vyAkhyAte? kSutpipAse vakSyAmaH / anuparatazubke / ndhanopAdAnenAvAgninA tIkSNena pratatena cudagminA dandahyamAnazarorA anusamayamAharayanti te sarve pudgalAnaNyA**staubayA ca nityAnuSatayA pipAsayA zuSkakaNThoSThatAlujitAH sarvAdidhaunapi pibeyunaM ca dRptiM samApnuyurvardhayAtAmeva caiSAM cuttRSNe ityekamAdauni kSetrapratyayAni // . 10 parasparodauritAni c| api cokam / bhakpratyayo 'vadhi rakadevAnAmiti / tabArakezvavadhijJAnamazubhabhavahetukaM mithyAdarzanayogAcA vibhaGgajJAnaM bhavati / bhAvadoSopaghAtAttu teSAM duHkhakAraNameva bhavati / tena hi te sarvataH tiryagalamadhaJca dUrata evAjasraM duHkhahetUnpazyanti / yathA ca kAkolUkamahina- 15 kulaM cotpattyaiva baddhavairaM tathA parasparaM prati nArakAH / yathA vApUrvAJ zuno dRSTvA zvAno nirdayaM krudhyanyanyonyaM praharanti ca tathA teSAM nArakANAmavadhiviSayeNa dUrata evAnyonyamAlokya krodhastaubAnuzayo jAyate duranto bhvhetukH| tataH prAgeva duHkhasamuhAtArtAH krodhAnyAdIpitamanaso 'tarkitA va zvAnaH 20 * H K duHkhAyA + K adds ca here. f K janitaH pahala / $ II. 3. || ef IX. 9. TA nevaa| ** K na cddhptimaatryH| ++ I. 22. K mithyaadrshnopyogaac| $8 K canyAm for aparvAn / Page #81 -------------------------------------------------------------------------- ________________ [ 0 3 | 0 5 / ] TatIyo'dhyAyaH / samuddatA vaikriyaM bhayAnakaM rUpamAsthAya tatraiva pRthivIpariNAmajAni kSetrAnubhAvajanitAni cAyaH zUlazilA musalamudgarakuntatomarAkhipaTTiza* zaktyayoghanakhaDga yaSTiparazu bhiNDimAlA donyAyudhAnyAdAya karacaraNadazanaizcAnyonyamabhighnanti / tataH parasyarA5 bhihatA vikRtAGgA nistananto gADhavedanAH zUnAghAtanapraviSTA duva mahiSasnUkarorabhrAH sphuranto rudhirakardame ceSTante / ityevamAdauni parasparodauritAni narakeSu nArakANAM duHkhAni bhavantIti // saMkliSTAsurodauritaduHkhAzca prAk catuthyIH // 5 // saMktiSTAsurodauritaduHkhAzca nArakA bhavanti / tisRSu bhUmiSu prAk cturthyaaH| tadyathA / zrambA ? mbarISazyAmazabalarudroparudra kAlamahAkAlAsyasipatravana||kumbhauvAlukAvaitaraNaukharakhara" mahAghoSAH paJcadaza paramAdhArmikA mithyAdRSTayaH pUrvajanmasu saMkliSTakarmANaH pApAbhirataya zrAsuroM gatimanuprAptAH karmaklezajA ete tAcchI15 lyAnnArakANAM vedanA: samudIrayanti citrAbhirupapattibhiH / tdythaa| taptAyorasapAyananiSTaptA** yaH stambhAliGganakUTazAlmalyagrAropaNAvatAraNAyoghanAbhighAtavAsau ||curatacaNacArataptataila' bhiSe 10 * K sipaTTisa / + A *pi veSTante / K vi ceSTanta / B caracara / 10 + K bhiDipAtA0 / SB ambara ** A pAyino nivasataH / || K ghana for vama / ++ C bAsA | Page #82 -------------------------------------------------------------------------- ________________ 74 tttvaarthaadhigmsuutrm| [kaa.-3|| sU. 5 / ] canA yAkumbhapAkAmbarauSatarjanayantrapauDanAyaHzUla zalAkAbhedanakrakacapATanAGgAradahanavAhanAsUcauziAdAlApikarSaNaiH tathA siMhavyAghacaupizvazTagAlavRkakokamArjAranakulasarpavAyamagadhakAkolUkazyenAdikhAdanaH tathA taptavAlukAvataraNAmipatravanapravezanavaitaraNyavatAraNaparasparayodhanAdibhiriti // sthAdetatkimarthaM ta evaM kurvntiiti| atrIcyate / pApakarmAbhirataya dUtyu kram / tadyathA goSabhamahiSavarAha* *meSakukkuTavArtakAlAvakAnmuSTimallAMzca yudhyamAnAn parasparaM cAbhinnataH pazyatAM rAgadveSAbhibhUtAnAmakuzalAnubandhipuNyAnAM narANAM parA prItirutpadyate tathA teSAmasarANAM nArakAMstathA tAni 10 kArayatAmanyonyaM nataca pazyatAM parA prautirutpdyte| te hi duSkandastithAbhUtAn dRSTvATTahAsaM muJcanti celotkSepAnkSveDitAsphoTitAvallite||||talatAlanipAtanAMcA kurvanti mahatazca siNhnaadaandnti| tacca teSAM matyapi devatve matsu ca kAmikevanyeSu prautikAraNeSu mAyAnidAnamithyAdarzanazalyataunakaSA- 15 yopahatasthAnAlocita***bhAvadoSasthApratyavArSisyAkuzalAnuba* C *ssessn| + A cau| B vAhanAsUci / * A zAdala K sAhAla / B zAkhvAla / SK adds pttkss| || K adds caakhu| K kaMka for kAka / ** K adds pRSata before meSa and has kukuTa for kukkaTa / th A vaartk| + C mudanti / K aTTahAsAn / ss K celita / D celotkSepArakhe ddit| || K vlit| D vlite| bAbA A nipAtAMca K niyatAnAMzca / ttt KB pratyavakarSasya / D pratyavamarzasya / *** B vibhAva / Page #83 -------------------------------------------------------------------------- ________________ [kA. 3 / suu06|] TatIyo'dhyAyaH / . 75 ndhipuNya karmaNo bAlatapasaca bhAvadoSAnukarSiNa: phalaM yAtmatvapyanyeSu prautihetuSvazubhA eva prautihetavaH samutpadyante // ___ ityevamaprautikaraMTe nirantaraM sutauvaM duHkhamanubhavatAM maraNameva|| kAGgatAM teSAM na vipattirakAle vidyate krmbhirdhaaritaayussaam| 5 uktaM hi| aupapAtikacaramadehottamapuruSAmaddhyeyavarSAyuSo 'napavAyuSA iti| naiva tatra zaraNaM vidyate nApyapakramaNam / tataH karmavazAdeva dagdhapATitabhinna**cchinnacatAni ca teSAM madya eva saMrohanti zarIrANi daNDarAjirivAmbhamauti // evametAni trividhAni duHkhAni narakeSu nArakANAM 10 bhvntauti|| tedhekatrisaptadazasaptadazahAviMzatitrayastriMzatsAgaropamA sattvAnAM parA sthitiH||6|| teSu narakeSu nArakANAM parAH sthitayo bhvnti| tadyathA / ratnaprabhAyAmekaM mAgaropamam / evaM trimAgaropamA saptamAgarI15 pamA dazamAgaropamA saptadazamAgaropamA dAviMzatimAgaropamA * B pussysy| + K omits yat / + C zubhabhAvA ev| K prautima tussvshubhaa| B aprtaukaarN| . || K sunivrataraduHkhamanubhavatAM mrnnpi| I II. 53. ** K bhagna for bhinna / th C omits. _ft C vividhaani| SS K saagropmaaH| Page #84 -------------------------------------------------------------------------- ________________ tttvaarthaadhigmsuutrm| [pa. 3 / suu06|] trayastriMzatmAgaropamA* | jaghanyA tu purastAvakSyate / nArakA ca dvitiiyaadissu| dazavarSasahasrANi prathamAyAmiti // [IV.43.44] tatrAsavAryathoktairnArakasaMvartanIyaiH karmabhirasaMjinaH prthmaayaamutpdynte| marauspA dvayorAditaH prthmdvitiiyyoH| evaM pakSiNastisRSu / siMhAzcatasRSu / uragAH pnycsu| striyaH sstts| 5 matsyamanuSyAH saptasviti / na tu devA nArakA vA narakeSUpapattiM prApnuvanti / na hi teSAM bahArambhaparigrahAdayo narakagatinirvartakA hetavaH santi / nApyudvartya nArakA deveSUtpadyante / na / hyeSAM marAgasaMyamAdayo|| devagatinirvartakA hetavaH santi / uddatitAstu tiryagyonau manuSyeSutA votpdynte| mAnuSatvaM** prApya keci- 10 tIrthakaratvamapi prApnuyurAditastisabhyaH nivArNaM catasRbhyaH saMyama paJcabhyaH saMyamAsaMyamaM SaDbhyaH samyagdarzanaM saptabhyo 'pauti // dvaupasamudraparvatAditaDAgamarAMsira grAmanagarapattanAdayo vinivezA bAdaro vanaspatikAyo vRkSaNagulmAdiH dIndriyA * K adds iti| + S and K tcaapross| VI. 16. 8 B nApyavartitA naarkdevessuuppdynte| || VI. 20. K niyaMgyonimanaSyeSu / ** K adds c| ++ A adds. ndau| K tttaak| $$ K * kaayssttkssH| 1 . anuktA tu prathamapratarAdibhedena / prathamapratipratarasthitiparijJAnAya vizeSArthinA narakendrikA samAlokanIyA / 2 adhastagISu SaTakhapi bhUmighu ratnaprabhAvatkiM dIpAdivinivezAH santi na santotyAha / S. Page #85 -------------------------------------------------------------------------- ________________ [a0 3 / sU0 6 / ] DhatIyo'dhyAyaH / dayastiryagyo nijA manuSyA devAzcaturnikAyA api na santi / anyatra samuhAtApapAtavikriyA mAGgatika nrkpaalebhyH| upapAtatastu devA ratnaprabhAyAmeva mantiA naanyaasu| gatistatIyAM yAvat // __yacca vAyava Apo dhArayanti na ca vizvaggacchanyApazca pRthivIM dhArayanti na ca praspandante pRthivyavAsu vilayaM na gacchanti tattasthAnAdipAriNamikasya nityamanta telokviniveasy lokasthitireva heturbhavati // atraah| ukaM bhavatA lokAkAze 'vgaah| tadanantaraM 10 avaM gacchatyA lokaantaaditi| tatra lokaH kaH katividho vA kiMmaMsthito veti| atrocyate // __pazcAstikAyasamudAyo lokaH / te cAstikAyAH khatattvato vidhAnato lakSaNatayokA vakSyante ca / mall lokaH kSetravibhAgena trividho 'dhastiryagUdhaM ceti| dharmAdharmAstikAyau lokavyavasthA15 hetuu| tayoravagAha "vizeSAlokAnubhAvaniyamAtI supratiSTakama * K vikriy| || K adds c| + B nitanAt / + K omits this whole 4K kshceti| B suprnissttkN| + v. 12. 5x. 5. ** K avagAhana / 1 . sAGgatikAH pUrvajanmamitrAdayaH / narakapAlAH paramAdhArmikAH / rate sarve 'pi dvitIyAdiSu bhUmiSu kadAcitkecitsaMbhaveyurapauti / Page #86 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / [a0 3 / sU. 7 !] vajrAkRti kH| adholoko gokndhraadhraardhaakRtiH| uka hyetat / bhUmayaH maptAdho 'dhaH pRthutarAgchatrAticchatrasaMsthitA iti [III. 1] tA yathoktAH / tiryagloko jhallAkRtiH / Urdhvaloko mRdaGgAkRtiriti / tatra tiryaglokapramiyarthamidamAkRtimAtra mucyate // jambUdvaupalavaNAdayaH zubhanAmAno haupasamudrAH // 7 // jambUdvaupAdayo dIpA lavaNAdayazca samudrAH zubhanAmAna iti| yAvanti loke zubhAni nAmAni tannAmAna ityrthH| zubhAnyeva vA nAmAnyeSAmiti te bhnaamaanH| daupAdanantaraH samudraH samudrAdanantaro dvIpo* yathAsaGkhyam / tdythaa| jambopo dIpo 10 lavaNodaH samudraH dhAtakokhaNDo dIpaH kAlodaH samudraH puSkaravaro dvIpaH puSkarodaH samudraH varuNavaro dvIpo varuNodaH samudraH hauravaro dvIpaH hIrodaH samudro tavaro dvIpo todaH samudraH ikSuvaro dvIpa ikSuvarodaH samudraH nandIzvaro dIpo nandIzvara * K adds iti / + K kssaurvrodH| 4 K nandIzvaravaro D nandacarodaH / 1 S. lokasaMsthAnasya sannivezo 'munaiva sUriNA prakaraNAntare 'bhihitastadyathA Here quotes verses 210 and 211 of prazamarati / - 2 S. mAtrazabdaH saMkSepAbhidhAnArthaH kenacillezoddezena na punarvistareNeti / vistaro dvIpasAgaraprajJayAdibhyo 'vagantavya ityAvedayati / Page #87 -------------------------------------------------------------------------- ________________ [a. 3 / sU0 8, 6 / ] vtiiyo'dhyaayH| . varodaH samudraH aruNavaro dvIpo 'ruNavarodaH samudra ityevamamaddhyeyA dvaupasamudrAH svayambhUrimaNaparyantA veditavyA iti // didiviSkambhAH pUvapUrvaparikSepiNo vlyaakRtyH||8|| sarve caite dvIpasamudrA yathAkramamAdito dvidiviSkambhAH 5 pUrvapUrvaparikSepiNo valayAkRtayaH pratyetavyAH / tadyathA / yojanazatasahasraviSkambho jambUdvIpasya vakSyate / tadviguNo lavaNajalasamudrasya / lavaNajalasamudraviSkambhAviguNo dhAtakokhaNDadvaupasya / ityevamA khayambhUramaNamamudrAditi // ___pUrvapUrvaparikSepiNaH / sarve pUrvapUrvaparikSepiNa: pratyetavyAH / 10 jambUdvIpo lavaNamamudreNa? parikSiptaH / lavajalasamudro dhAtakI khaNDena parikSiptaH / ghAtakokhaNDavIpaH kAlodasamudraNa priciptH| kAlodasamudraH puSkaravaradaupArdhena paricitaH / puSkaradvaupAdhaM mAnuSottareNa parvatena parikSiptam / puSkaravaradIpaH puSkaravarodena samudreNa pricitH| evamA khayambharamaNAtmamudrA15 diti // vlyaakRtyH| sarve ca te valayAkRtayaH maha mAnuSottareNeti // tanmadhye merunAbhitto yojanazatasahastraviSkambhI jambUdvIpaH // 6 // * K asngkhyaataa| + III. 9. + K khayamma here and elsewhere. SK lvnnjlsmudren| Page #88 -------------------------------------------------------------------------- ________________ tattvAAdhigamasUtram / - [paashsuu06|] teSAM dIpasamudrANAM madhye tanmadhye // merunaabhiH| mekarasya nAbhyAmiti merurvAsya nAbhiriti merunaabhiH| merurasya madhya ityarthaH // sarvadvaupasamudrAbhyantaro vRttaH* kulAlacakrAkRtiryojanazatasahasraviSkambho jambUdvIpaH / vRttagrahaNaM niymaarthm| lavaNAdayo valayavRttA jambUdvIpastu prataravRtta iti| yathA gamyeta / valayAkRtibhizcaturasrayasrayorapi parikSepo vidyate tathA ca mA bhUditi // - merurapi kAJcanasthAlanAbhiriva vRttI yojanasahasamadho dharaNitalamavagADho navanavatyucchrito dazAdho vistRtaH shsrmuprauti| trikANDastrilokapravibhaktamUrtizcaturbhirvanarbhadrazAlanindana 10 maumanama pANDakaiH privRttH| tatra zuddhapRthivyupalavajamarkarAbahulaM yojanamahasramekaM prathamaM kaannddm| dvitIyaM triSaSTisahasrANi rajatajAtarUpAGkasphaTikabaDalam / hatauyaM SaTtriMzatmahasrANi jmbuundbhulm| vaiDUryabahulA. cAsya cUlikA catvAriMzaghojanAnyucchAyeNa mUle dvAdaza viSkambheNa madhye 'STAvupari 15 ctvaaroti| mUle valayaparikSepi bhdrshaalvnm| bhadrazAlavanAtpaJca yojanazatAnyAruhya tAvatpratikrAntivistRtaM nandanam / tato triSaSThisahasrANyAruhya paJcayojanazatapratikrAntivistRtameva** saumnsm| tato 'pi SaTtriMzatmahasrANyAruhya caturnavati * K mitto| $ B somns| + K adds c| || K. S. B. jaamb| ** K vistRtim / + K bhadrasAla / B vaidUryapuGgalA / Page #89 -------------------------------------------------------------------------- ________________ [ 0 3 / 5 TatIyo'dhyAyaH / catuHzatapratikrAntivistRtaM pANDakavanamiti / nandanasaumanasAbhyAmekAdazaikAdazasahasrANyAruhya pradezaparihANirviSkambhasyeti*1 // tatra bharatahaimavataharivideha ramyaka hairaNyavatairAvatavarSAH kSetrANi // 10 // tatra jambUddaupe bharataM haimavataM harayo videhA ramyakaM hairaNyavata mairAvatamiti sapta vaMzAH kSetrANi bhavanti / bharatasyotarato haimavataM haimavatasyottarato haraya ityevaM zeSAH / vaMzA varSA 11 Komits iti / + P. ramyak / 1 S. cAyaM ca merugirirna sarvatra samapramANapravRddhaH kintu pradezapari'hANyA parihauyamAnaH pravRddha iti tadarzayati x x x x x x nandanAdUrdhvaM saumanasAccAdhaH kila madhye ekAdazaikAdazayojanasahakhANyAruhya yojanasahakha N parihauyate viSkambhasyeti / UrdhvaM saumanasAnnandanavanAccAdho na sUriyA parikSANiruktA / x x x eSA ca parihArAcAyektA na manAgapi gaNitapratyayA saMgacchate / yataH saumanasavane 'ntarviSkambhaH sahasratrayaM zatadvayaM ca disaptatyadhikamaSTau caikAdazabhAgAH bahirviSkambhaH punaH sahasracatuSTayaM zatadayaM ca disaptatyadhikamaSTau caikAdazabhAgA yojanasya / tatrAcAyektaparihANyA naiko 'pi viSkambha vyAgacchati na caitAvasatyA bAgame 'dhItatvAt pUTaGgagrAhikayeti / gaNitazAstravido hi parikSANi - manyathA varNayantyArSAnusAriNaH / meruyejinAnAmUrdhvamekA lakSA / tatrAdho bhUmAvadRzyaM yojana sahasramapacayarahitam / Page #90 -------------------------------------------------------------------------- ________________ tttvaarthaadhimmsuutrm| [1.3 / sU0 11 / / zasthA iti caiSAM muNataH paryAyanAmAni bhavanti / marvaSAM caiSAM vyavahAranayApekSAdA dityakRtAhiniyamAduttarato merurbhavati / lokamadhyAvasthitaM' cASTipradezaM rucakaM digniyamahetuM pratItya yathAsambhavaM bhavatIti // tadvibhAjinaH pUrvAparAyatA himavanmahAhimavanniSadha- 5 naularukmizikhariNo varSadharaparvatAH // 11 // teSAM varSANAM vibhakAro himavAn mahAhimavAn niSadho naulo rukamI zikharI ityete SaDvarSadharAH prvtaaH| bharatasya haimavatasya ca vibhaktA himavAn haimavatasya harivarSasya ca vibhaktA mahAhimavAnityevaM zeSAH // 10 tatra paJca yojanazatAni SaDviMzAni SaT caikonaviMzatibhAgA bharataviSkambhaH / sa viiihamavadvaimavatAdInAmA videhebhyaH / parato videhebhyo 'rdhArdhahInAH // paJcaviMzatiyojanAnyavagADho yojanazatocchrAyo himavAn / tadvimahAhimavAn / taTvirniSadha iti // bharatavarSasya yojanAnAM caturdazasahasrANi catvAri zatAnyeka * K. S. apekSayAditya / + C tu for c| K varSadharaparvatAH / 1 atha naizcayiko dikkAthaM pratipattavyetyata yAha / S. / 2 . apare tvidameva bhAvyavAkyaM sUtrokRtyAdhIyante / Page #91 -------------------------------------------------------------------------- ________________ [a0 3 / sU0 11 / hatoyodhyAyaH / saptatAni SaT ca bhAgA* vizeSato jyaa| dUSuryathokto viSkambhaH / dhanu:kASThaM caturdazasahasrANi zatAni paJcASTAviMzAnyekAdaza ca bhAgAH saadhikaa:|| bharatakSetramadhye pUrvAparAyata ubhayataH samudramavagADho vaitAdya5 parvataH SaD yojanAni sakroNAni dharaNimavagADhaH paJcAzavistarataH|| paJcaviMzatyucchritaH // videheSu niSadhasyottarato mandarasya dakSiNataH kAJcanaparvatazatena citrakUTena vicitrakUTena copazobhitA devakuravo viSkambheNaikAdaza yojanasahasrANyaSTau ca zatAni dvicatvAriMzAni 10 dvau ca bhaagau| evamevottareNottarAH kuravazcitrakUTavicitrakUTahonA dAbhyAM ca kAJcanAbhyAmeva yamakA parvatAbhyAM virAjitAH // videhA mandaradevakurUttara kurubhirvibhaktAH kSetrAntaravanavanti / pUrva cApare c| pUrveSu SoDaza cakravartivijayA nadI parvatavibhaktAH parasparAgamAH** apare 'pyevaMlakSaNAH SoDazaiva // 15 tulyAyAmaviSkambhAvagAhocchrAyau dakSiNottarau vaitAbyau tathA himavacchikhariNau mahAhimavadrukmiNau niSadhanaulo ceti // kSudramandarAstu catvAro 'pi dhAtakokhaNDako puSkarArdhakA mhaamndraatpnycdshbhiryojnshbhaionocchraayaaH| Saniyojana * C pvibhaagaa| + K vizeSAt D vizeSonA B SaTcasAgaravizeSAt / * + K omits saadhikaaH| 5C vaitAdya ra vijyaadh| || K vistataH / - pA B jabhaka / --- ** prsprsyaagmaa| + Comital Page #92 -------------------------------------------------------------------------- ________________ 08 tttvaarthaadhigmsuutrm| [a0 3 // 12 // zatairdharaNitale hInaviSkambhAH / teSAM prathamaM kANDaM mahAmandaratukhyam / dvitIyaM matabhirbonam / dRtiiymssttaabhiH| bhadrazAstanandanavane mhaamndrvt| tato ardhaSaTpaJcAzadyojanasahasrANi maumanasaM paJcazataM vistRtam / tato 'STAviMzatimihasrANi catunavaticatuHzatavistRtameva pANDakaM bhvti| upari cAdhazca 5 viSkambho 'vagAhazca tulyo mahAmandareNa / cUlikA ceti // - viSkambhakRterdazaguNAyA mUlaM vRttaparikSepaH / ma viSkambhapAdAbhyasto gaNitam / icchAvagAhonAvagAhAbhyastasya viSkambhasya caturguNasya mUlaM jyaa| jyAviSkambhayorvargavizeSamUlaM viSkambhAcchodhthaM shessaardhmissuH| iSuvargasya SaDguNasya jyAvargayutasya kRtasya mUlaM 10 dhanuHkASTham / jyAvargacaturbhAgayukta miSuvargamiSuvibhakaM tatprakRtivRttaviSkambhaH / udagdhanuHkASThAddakSiNaM zodhyaM zeSAdhaiM bAhuriti // anena karaNAbhyupAyena sarvakSetrANAM|| sarvaparvatAnAmAyAmaviSkambhajyeSudhanuHkASThaparimANAni jJAtavyAni // didhItakokhaNDe // 12 // 15 * K pnycshtvistRtmev| + K assttaaviNshtiH| * A. C omit. S K ena / | B kSetravedAyAdiparvatAnAM A. C kSetrANAM venathAdinAM K vaitaatyaadiprvnaamaaN| 1 H. apare punarvihAMso 'tibahUni khayaM viracayyAsminprastAve sUtrANyadhIyate vistaradarzanAbhiprAyeNa tattvayuktamayaM saGgrahaH sUriNA saMkSepaH kRta buni anii = bilaanimbaalmmaaliilaadun mr'ghr'liyaa ath Page #93 -------------------------------------------------------------------------- ________________ [igha 3 / suu| 13 / ] DhatIyo'dhyAyaH / ye ete mandaravaMzavarSadharA* jambUdvIpe 'bhihitA ete dviguNa dhAtakokhaNDe dvAbhyAmiSvAkAraparvatAbhyAM dakSiNottarAyatAbhyAM vibhkkaaH| ebhireva nAmabhirjambUdvaupakasamamaGkhyAH pUrvArdha cApa rArdhaM ca cakrArakasaMsthitA niSadhasamocchrAyAH kAlodakhavaNajala5 sparzino vaMzadharAH sevaakaaraaH| aravivarasaMsthitA vaMzA iti|| puSkarArdhe ca // 13 // yazca dhAtakIkhaNDe mandarAdInAM sevAkAraparvatAnAM saGkhyAviSayaniyamaH sa eva puSkarArdha veditavyaH // tataH paraM mAnuSottaro nAma|| parvato mAnuSalokaparikSepI 10 sunagaraprAkAravRttaH puSkaravaradaupArdhaviniviSTaH kAJcanamayaH** saptadazaikaviMzati yojanazatAnyucchritazcatvAri trizAni kroza cAdho dharaNItalamavagADho yojanasahasraM dvAviMzamadhastAvistRtaH saptazatAni trayoviMzAni madhye catvAri caturviMzAnyuparauti // * K mandaraSaMzAH / + K ckraarsNsthitaa| + K seSvAkAramandarAhInAM parvatAnAM / $ K vishessniymH| || K naamaa| CL=750. ** D kaanycnH| 4 K viNshaani| dvAviMzatim / vistarato vivakSitastato granthalakSAparibhASitAyA jambUdopadezanAyAH paTuprajJestairvistaNadbhirapi kiyadatra vistatraM syAt vistArArthino vA bahuguNaH siddhAnta eva tatkRtasUtrebhya ityata upekSaNIyastadabhiprAya iti / Contrast Doctor Bhandarkar's Report in the search for Sanskrit Mss for the year 1883-84 P. 408 and 409. Page #94 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / [ 0 3 | sU0 14 / ] na kadAcidasmAtparato janmataH saMharaNato vA cAraNavidyAdhararddhiprAptA zrapi manuSyA bhUtapUrvA bhavanti bhaviSyanti ca / anya samudvAtopapAtAbhyAm / ata eva ca mAnuSottara ityucyate' // tadevamarvAGM mAnuSottarasyArghaTatIyA daupAH samudraddayaM 5 paJcamandarAH paJcatriMzatkSetrANi ciMzadvarSadharaparvatAH paJca devakuravaH paJcottarAH kuravaH zataM SaSThyadhikaM cakravartivijayAnAM dve zate paJcapaJcAzadadhike* janapadAnAmantaradIpAH SaTpaJcAzaditi // zracAha / uktaM bhavatA mAnuSasya svabhAvamArdavArjavatvaM ceti taca ke manuSyAH kva ceti / atrocyate prAgmAnuSeAttarAnmanuSyAH // 14 // 6 * K paJcapaJcAze iti pratyantarejana / [VI.18] 10 1 . mAraNAntika samuGghAtena samupahRtaH kazcidarghaTatoyaupAntaravartI bahirvartiddaupasamudreSUtpatsyate tena cotpattipradeze prakSiptamAtmapradezajAlamilikAgatinA pazcAt mriyate tatra vyavasthita iti // tathopapAtamaGgIkRtya janmAbhisaMbadhyate / bahirdIpasamudravartinA vyasumatA manuSyAyurnibaddhamardhaTatauyaddaupAbhyantaramevotpatsyate vakragatyA tasya tanmanuSyAyurvakrakAle vipacyate tadaiva cAsau manuSyo jAtastadudayavartitvAt // 2 S. ye tvetadbhASyaM gamanapratiSedhadAreNa vidyAdhararddhiprAptAnAmAcakSate teSAmAgamavirodhaH / sarveSAM hi cAraNAdInAmAgame gamanAbhyanujJAnAt / bahirjanmamaraNe na saMbhAvyete // Page #95 -------------------------------------------------------------------------- ________________ [a0 3 / sU0 15 / ] DhatIyodhyAyaH / prAgmAnuSottarAtparvatAtpaJcatriMzatsu kSetreSu mAntaradvaupeSu janmato manuSyA bhavanti / saMharaNavidyarddhiyogAttu* sarveSvardhatIyeSu dvaupeSu samudradaye ca samandarazikhareviti / __ bhAratakA haimavatakA ityevamAdayaH kssetrvibhaagen| jamba5 dvIpakA lavaNakA ityevamAdayo dvaupasamudravibhAgeneti // AyA glizazca // 15 // dvividhA manuSyA bhavanti / zrAryA nizazca // tatrAryAH SaDvidhAH / kSetrAyaH jAtyAryAH kulAryAH kAryAH zilpAryA bhASAryA iti| tatra kSetrAryAH paJcadazasu karmabhUmiSu 10 jAtAH tadyathA bharateSvardhaSaDviMzatiSu janapadeSu jAtAH jeSeSu ca cakravartivijayeSu / jAtyAryA ikSvAkavo videhA harayo 'mbaSThAH jJAtAH kuravo vuvunAlA ugrA bhogA| rAjanyA ityevamAdayaH / kulAryAH kulakarAzcakravartino baladevA vAsudevA ye cAnye zrA hatIyAdA paJcamAdA saptamAdA kulakarebhyo vA vishddhaanvyprkRtyH| 15 karmAryA yajanayAjanAdhyayanAdhyApanaprayogA kRSilipivANijya yonipossnnvRttyH| zilpAryAstantuvAya* *kulAcanApitatanavAya * K. B omit tu| + K jAmbUdvIpakA laavnnkaaH| B khecchaac| SK vunnaalaa| || K bhojaaH| | B prayoge K vnpryog| ** B tantavAya / 1 D. Colophon bharatottarArdhajA manuSyA api sugurUpadezAdisAmagrIsadAve yogyatvena cAritrAdyavApya sidhyantIti samayaH // Page #96 -------------------------------------------------------------------------- ________________ tattvAryAdhigamasUtram / [a3 / suu015| ] devaTAdayo* 'spasAvadyA prAgarhitA jauvAH / bhASA nAma ye ziSTabhASAniyatavarNa lokarUDhaspaSTa zabdaM paJcavidhAnAmapyAryANAM saMvyavahAraM bhASante // - ato viparItA khizaH / tdythaa| himavatacatasRSu vidicu cauNi yojanazatAni lavaNamamudramavagAhya catasRNaM 5 manuSyavijAtInAM catvAro 'ntrdvaupaa| bhavanti triyojnmtvisskmbhaayaamaaH| tdythaa| ekorukANAmAbhASakA lAGgalikAnAM** vaiSANikAnAmiti // catvAri yojanazatAnyavagAhma caturyojanazatAyAmaviSkambhA evaantrdyaupaaH| tdythaa| hayakarNanAM gajakarNAnAM gokarNAnAM zakulo karNAnAmiti // paJca 10 matAnyavagAhya paJcayojanazatAyAmaviSkambhA evAntaradyaupAH / tadyathA / gajamukhAnA?? vyAghramukhAnAmAdarzamukhAnAM gomukhaanaamiti|| SaD yojanazatAnyavagAhya tAvadAyAmaviSkambhA evAntaradaupAH / tdythaa| azvamukhAnAM hastimukhAnAM siMhamukhAnAM vyAghramukhAnAmiti // sapta yojanazatAnyavagAhya tAvadAyAmaviSkambhA 15 * A. C davadAdayo K tuntvaayetyevmaadyo| + K grhinaa| + B vaipraunaa| $ Perhaps s adds himavataH prAkpazAca ct| || K anntrdvaupaa| TA bhASikANAM K cAbhASikA D bhASikANAM / ** B lAtinAM lAGgulaunAM / t+ B vissaanninaaN| #S. zuSkalauka B zakuli / $$ A. S cAdarzanameSahayagajamukhamAmAnaH / * ++ Page #97 -------------------------------------------------------------------------- ________________ [a0 3 / sU0 16 / ]. DhatIyo'dhyAyaH / evaantrdviipaaH| tdythaa| azvakarNasiMhakarNahastikarNa*karNaprAvaraNanAmAnaH // aSTau yojanazatAnyavagAhyASTayojanazatAyAmaviSkambhA evAntaraddIpAH / tdythaa| ulkA mukhavidyujjihA meSa?mukhavidyuhantanAmAnaH // navayojanazatAnyavagAhya navayojana5 zatAyAmaviSkambhA evAntaradvaupA bhavanti / tadyathA / ghanadanta gUDhadantaviziSTa|dantazuddhadantanAmAnaH // ekorukaannmekorukdvaupH| evaM zeSANAmapi svanAmabhistulyanAmAno veditavyAH // zikhariNo 'pyevamevetyevaM SaTpaJcAzaditi // bharatairAvatavidehAH karmabhUmayo 'nyatra devakurU10 ttarakurubhyaH // 16 // ____ manuSyakSetre bharatairAvatavidehAH paJcadaza karmabhUmayo bhavanti / anyatra devkuruuttrkurubhyH| saMsAradurgAntagamakasya samyagdarzanajJAnacAritrAtmakasya mokSamArgasya jJAtAraH kartAra upadeSTAraca bhagavantaH paramarSayastIrthakarA atrotpdynte| atraiva jAtAH * C adds hsti| 8 B deSa / + K ulUkA, C uskaa| || C shresstt| 1 D vidyjjik| 1 S. H -add at the end of the Sutra: etaccAntaraddIpakabhASyaM prAyo vinAzitaM sarvatra kairapi durvidagdhairyena ghamavatirantaraddIpakA bhASyeSu dRshynte| anArdhaM caitadadhyavasIyate jIvAbhigamAdiSu ghaTpaJcAzadantaraddIpakAdhyayanAt / nApi vAcakamukhyaH sUtrollasanenAbhidadhatyasaMbhAvyamAnatvAt / tasmAmiddhAntikapAzevinAzitamidamiti / 12 Page #98 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / [ 3 | sU0 17,18 / ] sidhyanti nAnyatra / ato nirvANAya karmaNaH siddhibhUmayaH karmabhUmaya iti / zeSAstu viMzatirvazAH sAntaradIpA akarmabhUmayo bhavanti / devakurUttarakuravastu karmabhUmyabhyantarA zrapyakarmabhramaya iti // nRsthitau parApare tripalyopamAntarmuhUrte // 17 // naro narA manuSyA mAnuSA ityanarthAntaram / manuSyANAM parA sthitistrINi palyopamAnyaparAntarmuharteti 5 tiryagyonaunAM ca // 18 // tiryagyonijAnAM ca parApare sthitau tripalyopamAntarmuhUrte bhavato yathAsaGkhyameva / pRthakkaraNaM yathAsaGkhyadoSa vinivRttyartham | 10 itarathA idamekameva sUtramabhaviSyadubhayatra cobhe yathAsaGkhyaM? syAtAmiti || || dvividhA caiSAM manuSya tiryagyonijAnAM sthitiH / bhavasthitiH kAyasthitizca / manuSyANAM yathokte tripalyopamAntarmuhUrte parApare bhavasthitau / kAyasthitistu parA saptASTau vA bhavagrahaNAni // 15 tiryagyonijAnAM ca yathokte samAsataH parApare bhavasthitau / vyAsatastu zuddhapRthivIkAyasya parA dvAdaza varSasahasrANi / khara * B tiryagyonijAnAM ca / Not marked as a separate sutra either by A or C, and B and K do not number sutras. + K pRthagyogakaraNaM / 1 K yadyekameva | SK yathA for yathAsaGkhyaM / || Comits from itarathA to ubhayatra / Page #99 -------------------------------------------------------------------------- ________________ [ca0 3 / sU0 17] TatIyo'dhyAyaH / pRthivIkAyasya dvaaviNshtiH| apakAyasya mt| vAyukAyasya paunni| tejaHkAyasya cauNi rAtriMdinAni / vanaspatikAyasya daza varSasahasvANi / eSAM kAyasthitiramajhyeyA avasarpiNyutmarpiNyo vnsptikaaysthaanntaaH| daundriyANAM bhavasthiti daza vrssaanni| traundri3 yANamekonapaJcAzadrAtriMdinAni / caturindriyANAM SaNmAsAH / eSAM kAyasthitiH saGyeyAni varSasahasrANi / paJcendriyatiryagyonijAH paJcavidhAH / tadyathA / masyA uragAH parisarpAH pakSiNacatuSpadA iti / tatra matsyAnAmuragANAM bhujagAnAM ca pUrva kovyeva pakSiNa palyopamAmaGkhyeyabhAgacatuSpadAnAM trINi palyopa10 mAni garbhajAnAM sthitiH / tatra matsyAnAM bhavasthitiH pUrvakoTistripaJcAzaduragANAM dvicatvAriMzagujagAnAM visaptatiH pakSiNa sthala carANAM caturabhautivarSasahasrANi saMmUrvimAnAM bhavasthitiH / eSAM kAyasthitiH saptASTau bhavagrahaNAni / marvaSAM manuSyatiryagyonijAnAM kAyasthitirapyaparAntarmuharte veti // iti tattvArthAdhigame lokaprajJaptiAmA hatIyo'dhyAyaH mamAptaH // * K raabiNdivaani| + K bhvsthiti| K tathA for ty| 8 B. K, interkhange. uragANAM vicatvAriMzadvarSasahalANi vipakSAepari. sryaannaaN| Page #100 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / [a0 / sU0-9-3] atha cturtho'dhyaayH| .. atrAha / unaM bhavatA bhavapratyayo 'vadhi rakadevAnAmiti [I. 22 ] / tathaudayikeSu bhAveSu devagatiriti [II. 6 ] / kevalizrutasavadharmadevAvarNavAdo darzanamohasya [VI. 18] / sarAgasaMyamAdayo daivasya [VI. 20] / nArakasammachino napuMsakAni / na devA:* [ II. 50 & 51] / tatra ke devAH katividhA veti| 5 atrocyate // devAzcaturnikAyAH // 1 // devAzcaturnikAyA bhavanti / tAnparastAdacyAmaH // tRtIyaH pautalezyaH // 2 // teSAM caturNa devanikAyAnAM batauyo devanikAyaH pauta 10 lezya eva bhavati / kathAmau / jyotiSka iti // dazASTapaJcaddAdazavikalpAH klyoppnnpryntaaH||3|| te ca devanikAyA yathAsaGkhyamevaMvikalyA bhavanti / tadyathA ! dazavikalpA bhavanavAsino 'surAdayo vakSyante / aSTavikalyA vyantarAH kinnarAdayaH / paJcavikalyA jyotiSkAH sUryAdayaH / 15 dvAdazavikalyA vaimAnikAH kalpopapannaparyantAH saudhrmaadiviti|| * D na devA iti| Page #101 -------------------------------------------------------------------------- ________________ [a. 8 / sU0 4, 5 / ] caturtho'dhyAyaH / indrasAmAnikacAyastriMzapAriSadyA *tmarakSa lokapAlAnIkaprakIrNakAbhiyogya kilbiSikAzcaikazaH // 4 // ekaikaza yeteSu devanikAyeSu devA dazavidhA bhavanti / tadyathA / indrAH sAmAnikA: cAyastriMzAH pAriSadyAH zrAtma5 rakSAH | lokapAlAH zranIkAni zranIkAdhipatayaH prakIrNakAH zrabhiyogyAH kilbiSikAzceti / tacendrA ! bhavanavAsivyantarajyotiSka vimAnAdhipatayaH / indrasamAnAH sAmAnikA zramAtyapitRgurUpAdhyAyamahattaravat kevalamindratvahInAH / cAyastriMzA mantripurohitasthAnIyAH / pAriSadyA vayasyasthAnIyAH / zrAtmarakSAH 10 zirorakSasthAnIyAH / lokapAlA zraracikArthacara sthAnIyA: ? / zranIkAdhipatayo daNDanAyakasthAnIyAH||2| anaukAnyanaukasthAnauyAnyeva / prakaurNakAH paurajanapadasthAnIyAH / zrabhiyogyA dAsasthAnIyAH / kibiSikA antasthasyAnIyA iti // cAyastriMzalokapAlavayA**vyantarajyotiSkAH // 5 // * D paarssdy| 8 S * cara* ? D arthavara | ** D cAyastriMzallokapAlavarjA / + D yAtmarakSakAH / 3 ||Kom. + D tacendrA iti / HC kilbiSAH / 1. S svaviSayasandhirakSaNanirUpitA cArakSikA arthacarAcauroddharaNikarAjasthAnIyAdayastatsadRzA lokapAlAH // 2 s sUtre vAnIkAnyevopAttAni sUriNA nAnIkAdhipatayo bhASye punarupanyastAH / tadekatvamevAnI kAnIkAdhipatyoH paricintya vivRtameva bhASyakAreNa / vyanyathA ca dazasaGkhyA bhidyate // Page #102 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / [a0 4 / sU* 6 / ] vyantarA jyotiSkAzcASTavidhA bhavanti cAyastriMzalokapAlavA* iti // pUrvayohaundrAH // 6 // pUrvayovanikAyayorbhavanavAsivyantarayovavikalpAnAM dvau dvAvindrau bhavataH / tdythaa| bhavanavAsiSu tAvavau asurakumArA- 5 mindrau bhavatazcamaro balizca / nAgakumArANAM dharaNo bhUtAnandazca / vidyutkumArANAM hariharisahazca / suparNakumArANAM veNu devo veNudArau ca / agnikumArANAmagnizikho 'nimANavazca / vAtakumArANaM velambaH prabhaJjanazca / stanitakumArANAM sughoSo mahAghoSazca / udadhikumArANAM jalakAnto jlprbhshc| 10 dvIpakumArANAM pUrNa 'vaziSTazca / dikkumArANAmamito 'mitavAhanazceti // vyantareyyapi dvau kinnarANAmindrau kinnaraH kinpuruSazca / kimpuruSANAM satpuruSo mahApuruSazca / mahoragANAmatikAyo mahAkAyazca / gandharvANAM|| gautaratirgautayazAzca / yakSANAM pUrNabhadro maNibhadrazca / rAkSasAnAM bhaumo mahAbhaumazca / 10 bhUtAnAM pratirUpo 'tirUpazca** / pizAcAnAM kAlo mahAkAlazceti // jyotiSkANAM tu bahavaH sUryAzcandramamazca // vaimAnikAnAmekaika eva / tadyathA / saudharma zakraH / aizAna IzAnaH / * C vrjaa| $ D amitgtiH| ** D abhirUpazca / + D vennudaalau| || D gaandhrvaanaaN| C jalaprabhavazca / 4D mANibhadrazca Page #103 -------------------------------------------------------------------------- ________________ [a0 4 / sU0 7-8] caturtho'dhyAyaH / 65 5 sanatkumAre sanatkumAra iti / evaM sarvakalyeSu svakalpAhAH / paratasvindrAdayo daza vizeSA na snti| sarva eva svatantrA iti // pautAntalezyAH // 7 // pUrvayonikAyayordevAnAM pItAntAzcatasro lezyA bhavanti // ___kAyapravIcArA A aizAnAt // 8 // bhavanavAsthAdayo devA zrA aizAnAtkAyapravIcArA bhavanti / kAyena pravIcAra eSAmiti kAyapravIcArAH / pravIcAro nAma maithunaviSayopasevanam / te hi saMkliSTakarmANo manuSyavanmaithuna sukhamanu pralIyamAnAstotrAnuzayAH kAyasaMklezajaM sarvAGgINaM sparza10 sukhamavApya prautimupalabhanta iti // zeSAH sparzarUpazabdamanaHpravaucArA dvayoIyoH // 6 // aizAnAdUcaM zeSAH kanyopapannA devA dvayordayoH kalpayoH sparzarUpazabdamanaHpravIcArA bhavanti yathAsaGkhyam / tadyathA / sanatkumAramAhendrayordaivAnmaithunasukhapremUnutpannAsthA viditvA devya IF upatiSThante / tAH spRSTvaiva ca te prautimupalabhante vinivRttAsthAzca bhavanti // tathA brahmalokalAntakayordaivAnevaMbhRtotpannAsthAviditvA devyo divyAni svabhAvabhAsvarANi sarvAGgamanoharANi zTaGgArodArAbhijAtAkAravilAsAnyujjvalacAraveSAbharaNAni svAni * C khklpaaNkaakaaH| + D IzanAt / + D evNbhuutaanevotptraasthaan| Page #104 -------------------------------------------------------------------------- ________________ tttvaaaadhigmsuutrm| [a0 4 / mU0 10 / ] rUpANi darzayanti / tAni dRSTvaiva te prautimupalabhante nivRttAsthAzca bhavanti // tathA mahAzukrasahasrArayordaivAnutpannapravIcArAsthAnviditvA devyaH zrutiviSayasukhAnatyantamanoharAJ zTaGgArodArAbhijAtavilAsAbhilApa cchedAtalatAlAbharaNaravamizrAnhasitakathitagItazabdAnudaurayanti / tAzrutvaiva te prItimupalabhante / nivRttAsthAzca bhavanti // zrAnataprANatAraNAcyutakalpavAsino devAH pravIcArAyotpannAsthA devauH saMkalpayanti saMkalpamAtreNaiva te parAM prItimupalabhante vinivRttAsthAzca bhavanti // ebhizca pravIcAraiH parataH parataH prItiprakarSavizeSo 'nupamaguNo bhavati pravaucAriNAmalpasaMklezatvAt / sthitiprabhAvAdibhiradhikA iti 10 vakSyate [IV. 21 1] // pare 'pravaucArAH // 10 // kalpopapannebhyaH pare devA apravaucArA bhavanti / alpasaMklezatvAt svasthAH bhautIbhUtAH / paJcavidhapravIcArodbhavAdapi prautivizeSAdaparimitaguNaprautiprakarSAH paramasukhahaptA eva bhavanti // 15 __ atrAha / uktaM bhavatA devAzcaturnikAyA dazASTapaJcaddAdazavikalpA ityukte nikAyAH ke ke caiSAM vikalyA iti / atrIyate / catvAro devanikAyAH / tdythaa| bhavanavAsino vyantarA jyotiSkA vaimAnikA iti // tatra C shausbhuutaaH| * K abhilASa / na cheka? $ D iti tatke nikAyAH ke caiSAM / / Page #105 -------------------------------------------------------------------------- ________________ NON-O-1-00 NONOOD AO00 NOO umudi, Fase 1 :::: OOON 445 cach vol. Part IV ::: OO ::::: *** O ::: 10 NONNO Padumawati, Fasc. 1-4 @ 2/ Rs 8 0 Paricista Parvan, (Text) Fasc. 1-5 @ /6/ each 1 14 Prakrita-Paingalam, Fase, 1-7 @ /6/ each .. 2 10 Prithiviraj Rasa, (Text) Part II, Fasc. 1-5 @ /6/ each 1 14 Ditto (English) Part II, Faso. 1 012 Prakrta Laksanam, (Text) Fasc. 1 Paracara Smrti, (Text) Vol. I, Fasc. 1-8; Vol. II, Faso. 1-6; Vol. I Fasc. 1-6 @ /6/ each... Paricara, Institutes of (English) Prabandhacintamani (English) Fasc. 1-3 @ /12/ each *Sama Veda Samhita, (Text) Vols. I, Fasc. 5-10; II, 1-6; IIT, 1-7 IV, 1-6; V, 1-8, @ /6/ each Fasc. Sankhya Sutra Vrtti, (Text) Fasc. 1-4 @ /6/ each Ditto (English) Fasc. 1-3 @ /12/ each Sraddha Kriya Kaumudi, Faso. 1 Sucruta Samhita, (Eng.) Fasc. 1 @ /12/ <Page #106 -------------------------------------------------------------------------- ________________ Rs. Muntakhabu-t-Tawarikh, (Text) Fasc. 1-15 @ /6 each Muntakhabu-t-Tawarikh, (English) Vol. I, Fasc. 1-7; Vol. II, Fasc. 1-5 and 3 Indexes; Vol. III, Fasc. 1 @ /12, each Muntakhabu-1-Lubab, (Text) Fasc. 1-19@/6/ each Ma'asir-i-'Alamgiri, (Text), Fasc. 1-6 @ /6/ each Nukhbatu-l-Fikr, (Text) Fasc. 1 Nizami's Khiradnamah-i-Iskandari, (Text) Fasc. 1-2 @ /12/ each Riyazu-s-Salatin, (Text) Fasc. 1-5 @ /6/ each Ditto Ditto (English) Fasc. 1-3 Tabaqat-i-Nasiri, (Text) Fasc. 1-5 @ /6/ each (English) Fasc. 1-14 @ /12/ each Ditto Ditto Index Tarikh-i-Firuz Shahi of Ziyau-d-din Barni (Text) Fasc. 1-7 @ /6/ each... Tarikh-i-Firuzshahi, of Shams-i-Siraj Aif, (Text) Fasc. 1-6 @ /6/ each... Ten Ancient Arabic Poems, Fasc. 1-2 @ 1/8/ each Wis o Ramin, (Text) Fasc. 1-5 @ /6/ each Zafarnamah, Vol. I, Fasc. 1-9, Vol. II, Fasc. 1-8 @ /6/ each Tuzuk-i-Jahangiri, (Eng.) Fasc. 1 ... Introduction to the Maithili Language of North Bihar, by G. A. Grierson, Part II, Chrestomathy and Vocabulary (Extra No., J.A.S.B., 1882) 5 10 13. Sharaya-ool-Islam 14. Tibetan Dictionary, by Csoma de Koros Ditto Grammar 15. dr 279011210 1248844LROUTOY6L ASIATIC SOCIETY'S PUBLICATIONS. 1. 50 ASIATIC RESEARCHES. Vol. VII, Vols. XI and XVII, and Vols. XIX and XX@ 10/ each 2. PROCEEDINGS of the Asiatic Society from 1865 to 1869 incl.) @ /6/ per No.; and from 1870 to date @ /8/ per No. 3. JOURNAL of the Asiatic Society for 1843 (12), 1844 (12), 1845 (12), 1846 (5), 1847 (12), 1848 (12), 1866 (7), 1867 (6), 1868 (6), 1869 (8), 1870 (8), 1871 (7), 1872 (8), 1873 (8) 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882, (6), 1883 (5), 1884 (6), 1885 (6), 1886 (8), 1887 (7), 1888 (7), 1889 (10), 1890 (11), 1891 (7), 1892 (8), 1893 (11), 1894 (8), 1895 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (8), 1900 (7) & 1901 (7), 1902 (9), @ 1/8 per No. to Members and @ 2/ per No. to Non-Members. 1 3 N.B.-The figures enclosed in brackets give the number of Nos. in each Volume. 4. Centenary Review of the Researches of the Society from 1784-1883 ... A sketch of the Turki language as spoken in Eastern Turkistan, by R. B. Shaw (Extra No., J.A.8.B., 1878) Theobald's Catalogue of Reptiles in the Museum of the Asiatic Society (Extra No., J.A.S.B., 1868) Catalogue of Mammals and Birds of Burmah, by E. Blyth (Extra No., J.A.S.B., 1875) 2 2 10 3160 100 4 2 5. Anis-ul-Musharrabin 6. Catalogue of Fossil Vertebrata 7. Catalogue of the Library of the Asiatic Society, Bengal, by W. A. Bion 8. Inayah, a Commentary on the Hidayah, Vols. II and IV, @ 16/ each... 32 9. Jawamlu-l-'ilm ir-riyazi, 168 pages with 17 plates, 4to. Part I Khizanatu-l-'ilm 10. 11. Mahabharata, Vols. III and IV, @ 20/ each 12. Moore and Hewitson's Descriptions of New Indian Lepidoptera, Parts I-III, with 8 coloured Plates, 4to. (@ 6/ each 4 4 3 3 3 2 4 40 18 4 10 8 3 16. Kacmiracabda mrta, Parts I and II @ 1/8/ 17. A descriptive catalogue of the paintings, statues, &c., in the rooms of 1 0 the Asiatic Society of Bengal by C. R. Wilson... 18. Memoir on maps illustrating the Ancient Geography of Kasmir by M. A. Stein, Ph.D., Jl. Extra No. 2 of 1899 4 0 0 0 0 0 0 0 00000000 8 00000 0 0 Notices of Sanskrit Manuscripts, Fasc. 1-29 @ 1/ each 29 0 50 Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra N.B.-All Cheques, Money Orders, &c., must be made payable to the "Treasurer, Asiatic Society," only. 20-6-03. Books are supplied by V.-P.P. Page #107 -------------------------------------------------------------------------- ________________ BIBLIOTHECA INDICA: COLLECTION OF ORIENTAL WORKS PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. NEW SERIES, No. 1079. tattvArthAdhigamasUtram / TATTVARTHADHIGAMA. BY UMASVATI BEING IN THE ORIGINAL SANSKRIT WITH THE BHASYA BY THE AUTHOR HIMSELF. EDITED BY MODY KESHAVLAL PREMCHAND, B.A., LL.B. TEXT AND BHASYA, VOL. I. FASCICULUS II. CALCUTTA: PRINTED AT THE BAPTIST MISSION PRESS, AND PUBLISHED BY THE ASIATIC SOCIETY, 57, PARK STREET, 1904. Page #108 -------------------------------------------------------------------------- ________________ LIST OF BUURS FOR SALE AT THE LIBRARY OF THE ASIATIC SOCIETY OF BENGAL, No. 57, PARK STREET, CALCUTTA, AND OBTAINABLE FROM THE SOCIETY'S AGENTS, MESSRS. LUZAO & Co., 46 GREAT RUSSELL STREET, LONDON, W.O., AND MR. OTTO HARRASSOWITZ, BOOKSELLER, LEIPZIG, GERMANY. Complete copies of those works marked with an asterisk * cannot be supplied-some of the Fasciculi being out of stock. D N O O O O O O N COOOOO BIBLIOTHECA INDICA. Sanskrit Series. Advaita Brahma Siddhi, (Text) Fasc. 1-4. @[6) each Advaitachinta Kaustubhe, Faso. 1 ... *Agni Purana, (Text) Fasc. 4-14 @ /6/ each ... AitarEya Brahmana, Vol. I, Fasc. 1-5 and Vol. II, Fasc. 1-5; Vol. III Fasc. 1-5, Vol. IV, Fasc. 1-5 @ /6/ Anu Bhusyam, (Text) Fasc. 2-5 @ 76/ each Aphorisms of Sandilya, (English) Fasc. 1 Astasahasrika Prajnaparamita, (Text) Fasc. 1-6 @ /6/ each Acvavaidyaka, (Text) Fasc. 1-5 @ 16/ each A vadana Kalpalata, (Sans, and Tibetan) Vol. I, Faso. 1-5; Vol. II. Fasc. 1-5 @ 1/ each Bala Bhatti, Vol. I, Fase. I Baudhayana Srauta Sutra, Fasc. 1-2 @ /6/ each Bhamati, (Text) Fasc. 4-8 @ /6/ each Bhatta Dipika Vol. I, Fasc. 1-4 Brhaddevata (Text) Fasc. 1-4.@ /6/ each Brhaddharma Purana, (Text) Fasc. 1-6 @ /6/ each Bodhicaryavatara of Cantidevi, Fase. 1-2 Catadusani, Fasc. 1 .. Catalogue of Sanskrit Books and MSS., Fasc. 1-4 @ 2/ each Qatapatha Brahmana, Vol. I, Fasc. 1-7; Vol. II, Faso. 1-2 Qatasahasrika-prajnaparamita (Text) Part I, Fasc. 1-6 @ /6/ each Caturvarga Chintamani (Text) Vols. II, 1-25; III. Part I, Faso. 1-18. Part II, Fasc. 1-10 @ /6/ each .. Qlokavartika, (English) Fasc. 1-4 ... #Qrauta Sutra of Apastamba, (Text) Fase. 4-17 @ /6/ each Ditto Cankhayana, (Text) Vol. I, Fasc. 1-7; Vol. II, Fasc. 1-4; Vol. III, Fasc. 1-4 @ /6/ each 5 - 10 Qri Bhashyam, (Text) Fasc. 1-3 @ /6/ each ... Dan Kriya Kaumudi, Faso. 1-2 ... Gadadhara Paddhati Kalasara, Vol I, Fasc. 1-6... Kala Madhava, (Text) Fasc. 1-4 @ /6/ each ... Kala Viveka, Fase. 1-6 ... Katantra, (Text) Fase. 1-6 @ /12/ each Katha Sarit Sagara, (English) Fasc. 1-14 @ /12/ each Kurma Purana, (Text) Fase. 1-9 @ /6/ each Lalita-Vistara, (English) Fasc. 1-3 @ /12/ each Madana Parijata, (Text) Fasc. 1-11 @ /6/ each. Maha-bhasya-pradipodyota, (Text) Fasc. 1-9 & Vol. I I, Faso. 1 each Mamutika SaNGgraha, (Text) Fasc. 1-3 @ /6/ each Markandeya Purana, (English) Fasc. 1-8 @ /12 each ... 6 0 *Mimamsa Darcana, (Text) Fasc. 7-19 @ /6/ each 4 14 Nyayavartika, (Text) Fasc. 1-6 @ /6 2 4 Nirukta, (Text) Vol. IIJ, Fasc. 1-6; Vol. IV, Fasc. 1-8 @ 16/ each Nityacara paddhati Fasc. 1-7 (Text) @ /6/ Nityacarapradiph Fasc. 1-4 ... 18 Nyayabindutika, (Text) ... ... 0 10 Nyaya Kusumanjali Prakarana (Text) Vol. I, Faso. 1-6 Vol. II, Faso, 1-3 @ /6/ each 3 9 BAOBAOBACOCO s. 30 ANO ANNO Hot or co 00 000 ha 10 COOHN 19 O- ... Page #109 -------------------------------------------------------------------------- ________________ [a0 4 / sU0 11 / / caturtho'dhyAyaH bhavanavAsino 'suranAgavidyutsuparNAgnivAtastanitodadhidaupadikkumArAH // 11 // __ prathamo devanikAyo bhavanavAsinaH / imAni caiSAM vidhAnAni bhavanti / tdythaa| asurakumArA nAgakumArA vidyutkumArAH 5 suparNakumArA agnikumArA vAtakumArAHstanitakumArA udadhikumArA dvIpakumArA dikkumArA iti| kumAravadete kAntadarzanAH sukumArA* mRdumadhuralalitagatayaH zTaGgArAbhijAtarUpavikriyAH kumAravaccoddhatarUpaveSabhASAbharaNapraharaNavaraNayAnAvAhanAH kumAravaJcolbaNarAgAH krauDanaparAzcetyataH kumArA 10 ityucyante / asurakumArAvAseSvasurakumArAH prativamanti zeSAstu bhvnessu| mahAmandarasya dakSiNottarayordivibhAgayobahISu yojanazatasahasrakoTIkoTIvAvAmA bhavanAni ca dakSiNArdhAdhipataunAmuttarArdhAdhipatInAM ca yathAkhaM bhavanti / tatra bhavanAni ratnaprabhAyAM bAhalyArdhamavagAhya madhye bhavanti / bhavaneSu 15 vasantauti bhavanavAsinaH // bhavapratyayAzcaiSAmimA nAmakarmaniyamAtsvajAtivizeSaniyatA vikriyA bhavanti / tdythaa| gambhaurAH zrImantaH kAlA mahA kAdhA ratnotkaTamukuTabhAsvarAthUDAmaNicihA asurakumArA bhavanti / ziromukheSvadhikapratirUpAH kRSNazyAmA mRdulalita20 gatayaH zirasmu phaNicihA naagkumaaraaH| snigdhA bhrAjiSNavo 'vadAtA vajracihA vidyutkumaaraaH| adhika * D sukumArama.... + yaat| - 13 Page #110 -------------------------------------------------------------------------- ________________ tttvaarthaadhigmsuutrm| [a0 cha / sU0 12 / ] rUpa grovoraskAH zyAmAvadAtA garuDacihAH suprnnkumaaraaH| mAnonmAnapramANayuktA bhAsvanto 'vadAtA ghaTacihnA agnikumArA bhavanti / sthirapInavRttagAtrA nimanodarA azvacikA avadAtA vaatkumaaraaH| snigdhAH snigdhagambhaurAnunAdAmahAkhanAH kRSNA vardhamAnacihAH stnitkumaaraaH| UrukaTi- 5 vadhikapratirUpAH kRSNazyAmA makaracihA uddhikumaaraaH| uraHskandhabAhagrahasteSvadhikapratirUpAH zyAmAvadAtAH siMhacihA diipkumaaraaH| javAgrapAdevadhikapratirUpAH zyAmA hasticihA dikmaaraaH| sarve vividhavastrAbharaNapraharaNAvaraNA bhavantauti // vyantarAH kinnarakimpuruSamahoragagAndharvayakSarAkSasa- 10 bhuutpishaacaaH|| 12 // aSTavidho ditIyo devanikAyaH / etAni cAsya vidhAnAni bhavanti / 'adhastiryagULa ca trivapi lokeSu bhavananagarevAvAseSu ca prativamantiA / yasmAcAdhastiryagUrdhvaM ca trInapi lokAn spRzantaH svAtantryAtparAbhiyogAcca prAyeNa pratipatanya- 15 niyatagatipracArA manuSyAnapi kecidbhatyavadupacaranti vividheSu * D prtiruup| + D anunaadi| # D mhaasvraaH| $ D udaraskandhaH / || C has sarve 'pi ca vividhavastrAbharaNA bhvnti| | B pravizanti / 1 D adds asya ratnaprabhAyAH prathamasya ratnakANDasya yojanasahasAvagAThasyordhvamadhazcaikaikaM yojanazataM varjayitvA madhye 'soyAni bhaumeyanagarAvAsazatasahasANi bhvnti|| tathA Page #111 -------------------------------------------------------------------------- ________________ [a0 4 / sU0 12 / ] caturtho'dhyAyaH / ca zaikhakandarAntara vanavivarAdiSu prativasantyato vyantarA ityucyante // tatra kinarA dazavidhAH / tadyathA / kinnarAH kimpuruSAH kiNpurussottmaaH| kinnarottamA hRdayaMgamA rUpazAlino 'ninditA manoramA ratipriyA ratizreSThA iti // kimpuruSA dshvidhaaH| 5 tadyathA / puruSAH satpuruSA mahApuruSAH puruSavRSabhAH puruSottamA atipuruSA marudevA maruto meruprabhA? yazavanta iti // mahoragA dazavidhAH / tadyathA / bhujagA bhogazAlino mahAkAyA atikAyAH skandhazAlino manoramA mahAvegA maheSvakSA|| merukAntA bhAsvanta iti // gAndharvA haadshvidhaaH| tdythaa**| 10 hAhA hUhU tumburavo nAradA RSivAdikA bhUtavAdikAH kAdambA mahAkAdambA raivatA vizvAvasavo gItaratayo gautayazasa iti // ykssaastryodshvidhaaH| tdythaa| pUrNabhadrA mANibhadrAH zvetabhadrA haribhadrAH sumanobhadrA vyatipAtikabhadrAH subhadrAH sarvatobhadrA manuSyayakSA vanAdhipatayo||||vanAhArA"pArUpayakSA yakSottamA iti // 15 saptavidhA rAkSasAH / tadyathA** / bhImA mahAbhImA vinA vinAyakA jacarAkSasA rAkSasarAkSasA brahmarAkSasA iti // bhUtA nvvidhaaH| tadyathA** / surUpAH pratirUpA atirUpA bhUtottamA * D kndraatruvn| + B D kirkimpurussaaH| * C anipurssottmaaH| $ D mrutprbhaaH| || K maheSakSA, D mheekaaH| 4 D bhaakhaannH| ** Mss. omit. t D rivivaadikaaH| * D vikhaavsvH| ---88 D khbhdraaH| || D dhanAdhipatayaH / pAD dhnaahaaraaH| Page #112 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / a0 4 / sR0 12 / ] skandikA mahAskandikA mahAvegAH praticchannA zrAkAzagA iti // pizAcAH paJcadazavidhAH / tadyathA / kUzmANDAH paTakA* joSA zrAkA: kAlA mahAkAlAzvaucA | zracaukSAstAlapizAcA mukhara pizAcA zradhastArakA dehA mahAvide?hAsvaSNaukA vanapizAcA iti // tatra kinnarAH priyaGguzyAmAH saumyAH saumyadarzanA mukheSvadhikarUpazobhA mukuTamauli || bhUSaNA azokavRcadhvajA zravadAtAH // kimpuruSA Uru bAhuvvadhikazobhA mukheSvadhikabhAkharA vividhAbharaNabhUSaNA**zcitrasraganulepanAzcampakavRkSadhvajAH // mahoragAH zyAmAvadAtA mahAvegAH saumyAH saumyadarzanA mahAkAyAH pRthu - 10 paunaskandhayauvA vividhAnuvilepanA / vicitrAbharaNa||bhUSaNA nAgavRcadhvajAH // gAndharvA raktAvadAtA ?? gambhaurAH priyadarzanAH surUpAH sumukhAkArAH sukharA maulidharA hAravibhUSaNAstumburu ||| - vRkSadhvajAH // yakSAH zyAmAvadAtA gambhIrA tundilA vRndArakAH priyadarzanA mAnonmAnapramANayuktA raktapANipAdatalanakhatAlu - 15 jihauSThA bhAkharamukuTadhara nAnAratnavibhUSaNA vaTavRcadhvajAH // rAkSasA avadAtA * bhImA bhImadarzanAH ziraHkarAlA raktalambauSThAstapanauyavibhUSaNA nAnAbhaktivilepanAH khaTvAGgadhva **** 100 5 * B piThakAH / + K B saucaukSAH, D cokSAH / D mUli / ++++ D cyAvaraNa | |||| Btumbura | + B aMgakAH, K caMDakAH, D cAhnakAH / 8 K mahAdehAH, C sadehAH / D ddro| ** Do bhUSaNA vicitra / ++ D vividha vilepanAH / $$_K_B and D place this before gAndharvAH / C * mukuTavarA | *** K B place this before rAkSasAH Page #113 -------------------------------------------------------------------------- ________________ [a0 4 / * 13 / ] caturtho'dhyAyaH / 101 jAH // bhUtAH zyAmAH * surUpAH saumyA zrApauvAM nAnAbhaktivilepanAH sulamadhvajAH kAlAH // pizAcAH surUpAH saumyadarzanA hastagrIvAsu maNiratnavibhUSaNAH kadambavRkSadhvajAH // ityevaMprakArasvabhAvAni vaikriyANi rUpacihnAni vyantarANAM bhavantIti // aatar devanikAyaH / jyotiSkAH svaryAcandramaso graha-nakSatraprakIrNatArakA?zca // 13 // jyotiSkAH paJcavidhA bhavanti / tadyathA / sUryAcandramaso 10 grahA nakSatrANi prakIrNatArakA iti paJcavidhA jyotiSkA iti / zrasamAmakaraNamArSAcca' sUryacandramasoH kramabhedaH kRtaH yathA gamyetaitadeveSAmUrdhvaniveza zrAnupUrvyamiti / tadyathA / sarvAdhastAtsUryAstatazcandramamastato** grahAstato nakSatrANi tato 'pi prakIrNatArAH / tArAgrahAsvaniyatacAritvAtsUryacandramasAmUrdhvamadhazca caranti sUryabhyo 15 dazayojanAvalambino bhavantauti / samAdbhUmibhAgAdaSTasu yojanazateSu sUryAstato yojanAnAmazautyAM candramamastato viMzatyAM tArA * K B place this before bhUtAH / + B omits K cApInadharAH, D cApoDadharAH / + C hA nakSatrANi / K kutaH / $_PK tArAya | ** D tatakhArA grahAH / || D svaryAcandramasaH / 1 S kAsamAsakaraNe pAramarSapravacanakramamede ca prayojanamAha / kAsamAsakaraNAttAvattiryamaNDalikayAvasthAnaM niSidhyate / uparyuparyavasthAnam / x x > vArSe tu prAkcandraH pavyate pazvAtsUrya iti / na caivamupari saMnivezaH // Page #114 -------------------------------------------------------------------------- ________________ 102 tttvaarthaadhigmsuutrm| [ya0 / suu014|] dti| dyotayanta iti dyotauSi vimAnAni teSu bhavA jyotiSkA jyotiSo vA devA jyotireva vA jyotisskaaH| mukuTeSu ziromukuTopagUhitaiH* prabhAmaNDalakalyairujvalaiH sUryacandratArAmaNDalaiyathAkhaM cinhairvirAjamAnA dyutimanto jyotiSkA bhavantauti // 5 merupradakSiNAnityagatayo tRloke // 14 // mAnuSottaraparyanto manuSyaloko ityuktam [III. 14.] / tasmiujyotiSkA merupradakSiNAnityagatayo bhrmnti| meroH pradakSiNA nityA gatireSAmiti meruprdkssinnaanitygtyH| ekAdazakhekavizeSu yojanazateSu merozcaturdizaM pradakSiNaM caranti / tatra dvau 10 sUryo jambadhaupe lavaNajale catvAro dhAtakokhaNDe dAdaza kAlode vAcatvAriMzatpuSkarAdha dvisaptatirityevaM manuSyaloke dvAtriMzatsUryazataM bhavati / candramasAmapyeSa eva vidhiH / aSTAviMzatirnakSatrANi aSTAzautigrahAH SaTSaSTiH sahasrANi nava zatAni paJcasaptatAni tArAkoTAkoTInAmekaikasya candramasaH parigrahaH / 15 sUryAzcandramaso grahA nakSatrANi ca tiryagloke zeSAstU loke jyotiSkA bhavanti / aSTacatvAriMzadyojanakaSaSThibhAgAH sUrya* D ziromukuTopagU hibhiH| + D mAnaSottarapayante manuSyaloke ityanam / $ D dvAtriMzaM sUryazaMta / || D nArAkoTIkoTaunAM / B tArakAH koTAkoTaunAM / / 1 zeghAstu prakIrNatArakA Urdhvaloke bhavantItyAcArya evedamavagacchati / natvArSamevamavasthitaM sarvajyotiThakANAM tiryglokvyvsthaanaaditi| HzeSAstU loke jyotiSkAH tArAlakSaNA iti vRttikArAbhiprAyaH tadAhuzrutyAdaviruddha eva / achAdazayojanazatocchitatve 'pi tiryaglokasyAdha urdhvadigbhAvo bhayatyavirodhAt // * ++ D bhvnti| Page #115 -------------------------------------------------------------------------- ________________ [a0 4 / sU0 15] caturtho'dhyAyaH / 103 maNDalaviSkambhazcandramasaH SaTpaJcAzad grahANAmadhayojanaM gavyUtaM nakSatrANAM sarvotkRSTAyAstArAyA ardhakrozo jaghanyAyA paJcadhanuHzatAni / viSkambhArdhabAhalyAzca bhavanti / sarva sUryA dayo nRloka iti vartate / bahistu viSkambhabAhalyAbhyAmato 'dhaM 5 bhavanti // etAni ca jyotiSkavimAnAni lokasthityA prasakkAvasthitagatonyapiRddhi vizeSArthamAbhiyogyanAmakarmodayAJca nityaM gatiratayo devA vahanti / tadyathA / purastAtkesariNo dakSiNataH kuJjarA aparato vRSabhA uttarato javino 'zvA iti // tatkRtaH kAlavibhAgaH // 15 // 10 kAlo 'nantamamayova tanAdilakSaNa ityuktam [V. 39 and 22] / tasya vibhAgo jyotiSkANaM gativizeSakRtazcAravizeSeNa hetunA / taiH kRtastatkRtaH / tadyathA / annubhaagaashcaaraa| aMzAH kalA lavA nAlikA muhUrtA divasarAtrayaH pakSA mAsA phatavo 'yanAni saMvatsarA yugamiti laukikasamo vibhAgaH // punaranyo vikalpaH 15 pratyutpanno'tIto'nAgata iti trividhaH // punastrividhaH paribhASyate maGyeyo'saGkhyeyo'nanta iti // tatra paramasUkSmakriyasya sarvajaghanyagatipariNatasya paramANoH khAvagAhanakSetravyatikramakAlaH mamaya ityucyate paramaduradhigamo' * C pridi| + D carA + D dibasAH raacyH| 1 paramaiH atizayasampannaH duHkhenAdhigamyate // Page #116 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / [zra0 4 / sU0 15 / ] 'nirdebhyaH / taM hi bhagavantaH paramarSayaH kevalino vidanti na tu nirdizanti paramaniruddhatvAt / paramaniruddhe hi tasmin bhASAdravyANAM grahaNa nisargayoH karaNaprayogAsambhava iti / te tvamayeyA zrAvalikA / tAH mayeyA ucchrAsastathA niHzvAsaH / tau balavataH paTvindriyasya kalyasya madhyamavayasaH svastha manasaH 5 puMsaH prANaH / te sapta stokaH / te sapta lavaH / te 'STAtriMzadadheM ca nAlikA / te dve muhUrtaH / te triMzadahorAtram / tAni paJcadaza pacaH / tau dvau zuklakRSNau mAsaH / tau dau mAsAtRtuH / te trayoH 'yanam / te dve saMvatsaraH / te paJca candracandrAbhivardhitacandrAbhivardhitA*khyA yugam / tanmadhye 'nte cAdhikamA - 10 sakau / sUryabhavanacandranakSatrAbhivardhitAni yuganAmAni / varSazatasahasraM caturazItiguNitaM pUrvAGgam / pUrvAGgazatasahasraM caturazItiguNitaM pUrvam / evaM tA ? nyayutakamalana linakumudatudyaTaTAvavA || hAhAhU"hacaturazautizatasahastraguNAH mayeyaH kAlaH / zrata UrdhvasupamA niyataM vacyAmaH / tadyathA hi nAma yojanavistIrNa 15 yojanocchrAyaM vRttaM payamekarAtrAdyutkRSTamaptarAcajAtAnAmaGgalomnAM gADhaM** pUrNa syAdvarSazatAdarSazatAdekaikasmintrayimANe yAvatA 104 * C adds candra / D omits sAkhA / + B_D_add viMzatiyugairvarSazataM dazabhirvarSazatairvarSasahasraM varSasahasraM zataguNaM varSazatasahasraMauM / + D pUrvAGgaM caturazautizatasahakhaguNitaM pUrvaM / $ Comits tAni / || K caDaDa and ababa, B apavA / ** D mADhapaNaM / D hAcatu / Page #117 -------------------------------------------------------------------------- ________________ [a0 4 / sU0 16-18 / ] caturtho'dhyAyaH / 105 kAlena tadrikaM syAdetatpalyopamam / taddazabhiH koTAkoTibhirguNitaM sAgaropamam / teSAM koTAkovyazcatasraH suSamasuSamA / tisraH suSamA / ve suSamaduHSamA / dvicatvAriMzadarSasahasrANi hitvA ekA duHssmsussmaa| varSasahasrANi ekaviMzatirduHSamA / 5 tAvatyeva duHssmduHssmaa| tA anulomapratilomA avasarpiSNutmarpiNyau bharatairAvateSvanAdyanantaM parivartate 'horAtravat / tayoH zarIrAyuHzubhapariNAmAnAmanantaguNahAnivRddhI azubha prinnaamvRddhihaanii| avasthitAvasthitaguNAcaikaikAnyatra / tadyathA / kuruSu suSamasuSamA hariramyakavAseSu suSamA haimavataharaNyavateSu 10 suSamaduHSamA? videheSu mAntaraupeSu duHSamasuSamA ityevamAdirmanuSyakSetra paryApanaH kAlavibhAgo jJeya iti / bahiravasthitAH // 16 // nRlokAdahijyotiSakA avasthitAH / avasthitA ityavicAriNo 'vasthitavimAnapradezA avasthitalezyAprakAzA ityarthaH / 15 sukhazItoSNarammayazceti // vaimaanikaaH||17|| caturtho devanikAyo vaimaanikaaH| te 'ta UcaM vakSyante / vimAneSu bhavA vaimAnikAH // kalpopapannAH kalyAtItAzca // 18 // * D has plural in all these in this connection. + B cazabhAmAm vihaanii| - - + B guNAkaikAnyana / $ K suSamaduHSamAnabhAvo / 14 Page #118 -------------------------------------------------------------------------- ________________ 106 tattvArthAdhigamasUtram / [a0 4 / sU016, 20 / ] dvividhA vaimAnikA devAH kalpopapannAH kalpAtItAzca / tAn parastAdakSyAma iti // uparyupari // 18 // uparyupari ca yathA nirdezaM veditavyAH / naikakSetre nApi tigadho veti // saudharmaizAnasanatkumAramAhendrabrahmalokalAntaka mahAzukrasahastrAreSThAnataprANatayorAraNAcyutayornavasu graiveyeSu vijayavaijayantajayantAparAjiteSu sarvArthasiddhe 5 ca // 20 // eteSu saudharmAdiSu kalpavimAneSu vaimAnikA devA bhavanti / 10 tadyathA / saudharmasya kalpasyoparyezAnaH kalpaH / aizAnasyopari sanatkumAraH / sanatkumArasyopari mAhendra ityevamA sarvArtha siddhAditi // sudharmA nAma* zakrasya devendrasya sabhA / sA tasminnastIti saudharmaH kalpaH / IzAnasya devarAjasya nivAsa aizAna ityevamindrANAM nivAsayogyA bhikhyAH sarve kalpAH // graiveyAstu 15 lokapuruSasya grauvApradezaviniviSTA yauvAbharaNabhUtA grevA? grauvyA? graiveyA graiveyakA iti // anuttarAH paJca devanAmAna eva / vijitA abhyudayavighnahetava ebhiriti vijayavaijayantajayantAH / taireva vighnahetubhirna parAjitA aparAjitAH / sarveSvabhyudayArtheSu N siddhAH sarvArthaizca siddhAH sarve caiSAmabhyudayArthA: 20 * D sudharmanAmA / f Com. + D yogAbhikhyAH / 8 C interchange. Page #119 -------------------------------------------------------------------------- ________________ [a0 4 / sU0 21 / ] caturtho'dhyAyaH / 107 siddhA iti sarvArthasiddhAH / vijitaprAyANi vA karmAbhirupasthitabhadrAH paroSahairaparAjitAH sarvArthaSu siddhAH siddhaprAyottamArthA iti vijayAdaya iti / sthitiprabhAvasukhadyutilezyAvizuddhaundriyAvadhirdhAva5 ghayato 'dhikaaH||21|| * yathAkramaM caiteSu maudharmAdiSUparyupari devAH pUrvataH pUrvata ebhiH sthityAdibhirarthairadhikA bhavanti // tatra sthitirutkaSTA jaghanyA ca parastAdacyate / iha tu vacane prayojanaM yeSAmapi mamA bhavati teSAmapyuparyupari guNA*dhikA bhavatIti 10 yathA pratauyetAM // prabhAvato 'dhikAH / yaH prabhAvo nigrahAnugrahavikriyAparAbhiyogAdiSu saudharmakANaM so 'nantaguNAdhika uparyupari / mandAbhimAnatayA valpatarasaMkliSTatvAdete na pravananta iti // kSetrasvabhAvajanitAca zubhapudgalapariNamAtsukhato dyutitazcAnantaguNaprakarSaNAdhikAH // lezyAvizuyAdhikAH / '15 lezyAniyamaH parastAdeSAM vakSyate / iha tu vacane prayojanA yathA gamyeta yatrApi vidhAnatastulyAstatrApi vizuddhito 'dhikA bhvntauti| karmaviddhita eva vAdhikA bhavantauti // indriyaviSayato 'dhikAH / yadindriyapATavaM dUrAdiSTaviSayopalabdhau saudharmadevAnAM tatkRSTa taraguNatvAdalpatarasaMklezatvAcAdhikamupayu * C guNano 'dhikaa| + D pratauyetA -+ D tvAca / $ C niyamaM vkssyti| IV. 28. | Some Mss. omit prayojanaM / Page #120 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / [a. 4 / bhrU0 22 / ] parauti // zravadhiviSayato 'dhikAH saudharmezAnayordevA avadhiviSayeNAdho ratnaprabhAM pazyanti tiryagamayeyAni yojana * saha strASyUrdhvamAsnabhavanAt / sanatkumAramAhendrayoH zarkarAprabhAM pazyanti tirthagamayeyAni yojanazatasahasrA pyUrdhvamAstrabhavanAt / ityevaM zeSAH kramazaH / anuttaravimAnavAsinastu kRtsnAM loka- 5 arti yanti / yeSAmapi kSetratastulyo 'vadhiviSayaH teSAmaparyupari viddhito 'dhiko bhavatIti // 100 gatizarIraparigrahAbhimAnato haunAH // 22 // mahAparigrahatvenAbhimAnena gativiSayeNa zarIramahattvena coparyupari haunAH / tadyathA / dvisAgaropamajaghanyasthitInAM 10 devAnAmAsaptamyAM gativiSayastiryagamayeyAni yojanakoTIkoTIsahasrANi tataH parato jaghanyasthitInAmekaika honA bhUmayo yAvattRtIyeti / gatapUrvA ? gamiSyanti ca tRtIyAMll devAH paratastu satyapi gativiSaye na gatapUrvA nApi gamiSyanti / mahAnubhAvakriyAtaH zradAmonyAccoparyupari devA na gatiratayo 15 bhavanti // saudharmezAnayo kalpayordevAnAM zarorocchrAyaH saptAratnayaH / uparyupari dvayordvayorekAranihanA zrasahasrArAt / zrAnatAdiSu tisraH / graiveyakeSu dve / anuttare ekA dati // saudharme vimAnAnAM dvAtriMzacchatasahasrANi / aizAne 'STAviMzatiH / * C!has zatasahasra / SB gati pUrvA / + D lokanADIM / || C D TatauyAyAM / ++ C graM. 1000 / nA B anuttareSvekA / Page #121 -------------------------------------------------------------------------- ________________ [a0 / sU0 22 / ] caturtho'dhyAyaH / sanatkumAre dvAdaza / mAhendre 'STau / brahmaloke catvAri zatamahastrANi / lAntake paJcAzatmahasrANi / mahAzake catvAriMzat / mahasAre SaT / pAnataprANatAraNAcyuteSu* sapta zatAni / adho 5 paiveyakANI zatamekAdazottaram / madhye saptottaram / uparyakameva zatam / anuttarAH paJcaiveti / evamUrdhvaloke vaimAnikAnAM sarvavimAnaparimaGkhyA catarazItiH zatasahasrANi saptanavatizca sahasrANi trayoviMzAnauti // sthAnaparivArazaktiviSayasaMpatsthitimvalpAbhimAnAH paramasukhabhAgina uparyuparauti // 10 ucchAsAhAravedanopapAtAnubhAvatazca sAdhyAH // ucchAsaH sarvajaghanyasthitInAM devAnAM saptama stokeSu AhAra caturthakAlaH / palyopamasthitInAmantardivasasyocchAso divasapRthakkasyAhAraH / yasya yAvanti sAgaropamAni sthitistasya tAva khardhamAseSUcchAsastAvaskheva varSasahasrekhvAhAraH // devAnAM saddedanAH 15 prAyeNa bhavanti na kdaacidsvednaaH| yadi cAsavedanA|| bhavanti tato 'ntarmuhUrtameva bhavanti na parato 'nubaddhavAH maddedamAsvaskRSTena SaNmAmAn bhavanti // uppaatH| prAraNAcyutAdUrdhvamanyatIrthATanAmupapAto na bhavati / svaliGginAM bhivadarzanAnAmA* B and C omit dhaarnn| + B prevaiyANAM / * Probably considers this to be a satra. C saptakhokA / S K D anynauthikaanaam| // S yadAsaddedanA / 1 sUtreNAnupAstamuparyuparihaunamucchrAsAdyupanyasyati bhASyakAraH // Some Mss. give this as a separate sutra. Page #122 -------------------------------------------------------------------------- ________________ 110 tattvArthAdhigamasUtram / [a0 4 / sU0 23 / graiveyakebhya upapAtaH / anyasya samyagdRSTeH saMyatasya bhajanauyaM pAsarvArthasiddhAt / brahmalokAdUrdhvamAsarvArthasiddhAccaturdazapUrvadharApAmiti // anubhAvo vimAnAnAM siddhi kSetrasya cAkAze nirAlambasthitI lokasthitireva hetuH / lokasthiti kAnubhAvo lokakhabhAvo jagaddharmo 'naadiprinnaamsnttirityrthH| 5 sarve ca devendrA graiveyAdiSu ca devA bhagavatAM paramarSoNamarhatAM janmAbhiSekaniHkramaNajJAnotpattimahAsamavasaraNanirvANakAlevAsonAH zayitAH sthitA vA sihasaivAsanazayanasthAnAzrayaiH pracalanti / zubhakarmaphalodayAlokAnubhAvata eva vA / tato janitopayogAstAM bhagavatAmananyamadRauM tIrthakaranAmakarmodbhavAM 10 dharmavibhUtimavadhinAlocya? saMjAtasaMvegAH saddharmabahumAnAkacidAgatya bhagavatpAdamUlaM stutivandanopAsanahitazravaNairAtmAnugrahamApnuvanti / kecidapi tatrasthA eva pratyupasthApanAJjali**praNipAtanamaskAropahAraiH piramamaMvinAH saddharmAnurAgotphullanayanavadanAH samabhyarcayanti // . atrAha / trayANAM devanikAyAnAM lezyA niyamo 'bhihitH| atha vaimAnikAnAM keSAM kA lezyA iti / atrocyate // pautapadmazuklezyA vivizeSeSu // 23 // uparyupari vaimAnikAH maudharmAdiSu iyostriSu zeSeSu ca 15 * B C siddhakSetra ty| + D anAdipariNAmaH snttirityrthH| * C sahasa va / SC cAlokya / || C shmbhumaanaaH| D avApnuvanti / ** D prara syaanaanyjli| tt Badds parama / Page #123 -------------------------------------------------------------------------- ________________ [a0 4 / sU0 24 / caturtho'dhyAyaH / 111 pautapadmazakkalezyA bhavanti yathAsaGkhyam / dvayoH pautaleNyAH saudharmezAnayoH / triSu padmaleNyAH sanatkumAramAhendrabrahmAlokeSu / zeSeSu lAntakAdivAsarvArthasiddhAcchuklalezyAH / uparyupari tu vizuddhataretyuktam // 5 atraah| uktaM bhavatA dvividhA vaimAnikA devAH kalyopapannAH kalpAtItAzceti / tt| ke kalyA iti atrocyate // . prAgveyakebhyaH klyaaH||24|| prAggaiveyakenyaH kalpA bhavanti saudharmAdaya pAraNAcyutaparyantA ityarthaH / ato 'nye kalpAtItAH // 10. atraah| kiM devAH sarva eva samyagdRSTayo yadbhagavatAM paramarSINamahatAM janmAdiSu pramuditA bhavanti iti| atrocyte| na sarve samyagdRSTayaH kiM tu samyagdRSTayaH maddharmabahumAnAdeva tatra pramuditA bhavantyabhigacchanti ca / mithyAdRSTayo 'pi ca + C nata / * KD paunalezyAH saudhrmeshaanyoH| + B saddharmabahumAnA devaa| 1 malayagiri in his commentary on vRhatsaMgrahaNau by jinabhadragaNikSamAzramaNa says: -aAha ca tattvArthaTIkAkAro hribhdrsuuriH| bhAvale zyAH ghaDapauSyante devAnAM pratinikAyamiti // The same author in his commentary on prajJApanAsUtra (Calcutta Edition, p. 365 A), says:yathA ca pramANabAdhitatvaM tathA tattvArthaTaukAyAM bhAvitamiti tato 'vadhAryaH / From this it is clear that malayagiri also composed a commentary on tattvArtha / Page #124 -------------------------------------------------------------------------- ________________ tattvAdhigamasUtram / [a04 / 025, 26 / ] lokacittAnurodhAdindrAnuvRttyA parasparadarzanAt pUrvAnucaritamiti ca pramodaM bhajante 'bhigacchanti ca / lokAntikAstu sarva eva vizuddhabhAvAH saddharmabahumAnAtsaMsAraduHkhArttAnAM ca sattvAnAmanukampayA bhagavatAM paramarSINAmarhatAM janmAdiSu vizeSataH pramuditA bhavanti / zrabhiniHkramaNAya * ca kRtasaMkalpAbhagavato 'bhigamya prahRSTamanasaH stuvanti sabhAjayanti ceti // zratrAha / ke punale kAntikAH katividhA veti / atrocyate 112 brahmalokAlayA lokAntikAH // 25 // brahmalokAlayA eva lokAntikA bhavanti nAnyakalpeSu nApi parataH / brahmalokaM parivRttyASTAsu dicu zraSTavikalpA 10 bhavanti / tadyathA / sArasvatAdityavadbhyaruNagardatoya tuSitAvyAbAdhamarutaH ? (ariSTAzca ) // 26 // ete sArakhatAdayo 'STavidhA devA brahmalokasya pUrvottarAdiSu dicu pradakSiNaM bhavanti yathAsaGkhyam / tadyathA / pUrvottarasyAM 15 dizi sArasvatAH pUrvasyAmAdityA ityevaM zeSAH // * D abhiniHkramaNe / + D ++ D here and elsewhere laukAntikAH / $ C * tAvyAbAdhAriSTamayataH / Page #125 -------------------------------------------------------------------------- ________________ [ a0 4 / 0 27-30 / ] caturtho'dhyAyaH / vijayAdiSu vicaramAH // 27 // vijayAdiSvanuttareSu vimAneSu devA dicaramA bhavanti / dicaramA iti tatayutAH paraM dvirjanitvA vidhyantauti / sakRtsarvArthasiddhamahAvimAnavAsinaH / zeSAstu bhajanIyAH // 5 atrAha / uktaM bhavatA jIvasyaudayikeSu bhAveSu tiryagyonigatiriti [ II. 6] tathA sthitau tiryagyonInAM ceti [ III. 126 ] / zrasraveSu ca mAyA tairyagyonasyeti [ VI. 17 ] / tatke tiryagyonaya iti / zratrocyate aupapAtikamanuSyebhyaH zeSAstiryagyonayaH // 28 // 10 surfaces nAraka devebhyo manuSyebhyazca yathoktebhyaH zeSA ekendriyAdayastiryagyonayo bhavanti // atrAha / tiryagyonimanuSyANAM sthitiruktA / zratha devAnAM kA sthitiriti / zratrocyate 15 sthitiH // 26 // 15 113 sthitirityata UrdhvaM vacyate // bhavaneSu dakSiNArdhAdhipatInAM palyopamamadhyardham // 30 // bhavaneSu tAvadbhavanavAsinAM dakSiNArdhAdhipatInAM palyopama D omits. + D adds nAraka / Page #126 -------------------------------------------------------------------------- ________________ 114 tatvArthAdhigamasUtram / [. sU0 31-36 / ] madhyardha parA sthitiH / dayoIyoryathokyorbhavanavAmauyoH pUrvo* dakSiNArdhAdhipatiH para uttarArdhAdhipatiH // zeSANAM pAdone // 31 // zeSANAM bhavanavAsiyvadhipatInAM ve pasyopame pAdone parA sthitiH| ke ca zeSA uttarArdhAdhipataya iti // asurendrayoH sAgaropamamadhikaM ca // 32 // asurendrayostu dakSiNArdhAdhipatyuttarArdhAdhipatyoH sAgaropamamadhikaM ca yathAsayaM parA sthitirbhavati // saudhamAdiSu yathAkramam // 33 // saudharmamAdiM kRtvA yathAkramamita UrdhvaM parA sthitirvakSyate // 10 sAgaropame // 34 // maudharma kalpe devAnAM parA sthiti sAgaropame iti // adhike ca // 35 // aizAne dve eva sAgaropame adhike parA sthitirbhavati // sapta sanatkumAre // 36 // sanatkumAre kalye sapta mAgaropamANi parA sthitirbhavati // 15 * B pUrvayoH D *pUrvanirdiSTo yaH sa dakSiNArdhAdhipatirapara utarAdhipaniriti / + Comits. Page #127 -------------------------------------------------------------------------- ________________ [ba. 4 / sU0 37, 38 / ] cturtho'dhyaayH| .. vizeSacisaptadazaikAdazatrayodazapaJcadazabhiradhi kAni ca // 37 // ebhirvizeSAdibhiradhikAni sapta mAhendrAdiSu parA sthitirbhvti| mateti vartate / tadyathA / mAhendre sapta vizeSAdhikAni / 5 brahmaloke tribhiradhikAni mapta dshetyrthH| lAntake saptabhiradhikAni sapta cturdshetyrthH| mahAzake dazabhiradhikAni sapta sptdshetyrthH| sahasrAre ekAdazabhiradhikAni sapta RSTAdazetyarthaH / aAnataprANatayostrayodazabhiradhikAni sapta viMzati rityarthaH / *pAraNacyutayoH paJcadazabhiradhikAni sapta dAviM10 zatirityarthaH // AraNAcyutAdUrdhvamekaikena navasu aveyakeSu vija yAdiSu sarvArthasiddhe ca // 38 // dhAraNAcyutAdUrdhvamekaikenAdhikA sthitirbhavati navasu aveyakeSu vijayAdiSu sarvArthamiddhe c| zrAraNacyute dvAviMzati15 |veyakeSu pRthagekaikenAdhikA trayoviMzatirityarthaH / evamekaikenA dhikA sarveSu navasu yAvatmarveSAmupari navame ekatriMzat / mA * C bhaarnnyaa| + C cAraNya / 1 / vijayAdiSviti tu ghadhikasaGgyAniyamArthaH sarvArthasiddha iti cAjaghanyotkRSThasaGgyAniyamArthaH / Page #128 -------------------------------------------------------------------------- ________________ 116 tattvArthAdhigamasUtram / [50 / sU. iha-42] 5 vijayAdiSu caturvapyekenAdhikA dvAtriMzat / sApyekamAdhikA sarvArthasiddha trayastriMzaditi // __ atrAha / manuSyatiryagyoninAnAM parApare sthitI vyAkhyAte / athaupapAtikAnAM kimekaiva sthitiH parApare na vidyate iti / atrocyate aparA palyopamamadhikaM ca // 38 // saudharmAdiSveva yathAkramamaparA sthitiH palyopamamadhikaM ca / aparA jaghanyA nikRSTetyarthaH / parA prakRSTA utkRsstttynrthaantrm| tatra saudharme 'parA sthitiH palyopamamaizAne palyopamamadhikaM ca // 10 sAgaropame // 40 // manatkumAre 'parA sthiti sAgaropame / / adhike ca // 41 // mAhendre jaghanyA sthitiradhike ve sAgaropame // parataH parataH pUrvA pUrvAnantarA // 42 // mAhendrAtparataH pUrvA parAnantarA jaghanyA sthitirbhavati / 15 tadyathA / mAhendra parA sthitirvizeSAdhikAni sapta mAgaromANi mA brahmaloke jaghanyA bhvti| brahmaloke daza sAgaropamANi * C bajaghanyotkRSTA + C kttaa| + C saantkumaare| $ B D only parataH oncel | C pUrvA D pUrvA parvA praankaaraa| Page #129 -------------------------------------------------------------------------- ________________ [a. 4 / sU0 43, 88 1] -cturtho'dhyaayH| 117 parA sthitiH mA lAntake jghnyaa| evamA sarvArthasiddhAditi / (vijayAdiSu catuSu parA sthitistrayastriMzatmAgaropamANi sA tva jaghanyotvaSTA sarvArthasiddha iti) // - nArakANAM ca dvitIyAdiSu // 43 // 5 nArakANAM ca dvitIyAdiSu bhUmiSu pUrvA pUrvA parA sthitiranantarA parataH parato 'parA bhvti| tdythaa| ratnaprabhAyAM nArakANAmekaM mAgaropamaM parA sthitiH mA jaghanyA shrkraaprbhaayaam| trauNi mAgaropamANi parA sthitiH zarkarA10 prabhAyAM mA jaghanyA vAcukAprabhAyAmiti / evaM sarvAsu / tamaH prabhAyAM dvAviMzatiH sAgaropamANi parA sthitiH sA jaghanyA mahAtamaHprabhAyAmiti // daza varSasahasrANi prathamAyAm // 44 // prathamAyAM bhUmau nArakANAM daza varSasahasrANi jaghanyA sthitiH // * Bomits. 1 tatra vijayAdiSu caturyu jaghanyenaikatriMzadutkarSaNa hAtriMzat sarvArtha siddhe trayastriMzatsAgaropamANyajaghanyotkRyA sthitiH / bhASyakAreNa tu sarvArthasiddhe 'pi jaghanyA hAtriMzatmAgaropamANyadhautA tanna vidmaH kenApyabhiprAyeNa // The passage in bracket does not form part of the text according to S. Mss., and H give it. Page #130 -------------------------------------------------------------------------- ________________ 11 tavAcI cimamasUtram 1281 sU0 45-51 / ] bhavaneSu ca // 45 // bhavanavAsinAM ca daza varSasahasrANi jaghanyA sthitiH // vyantarANAM ca // 46 // * vyantarANAM ca devAnAM daza varSasahasrANi jaghanyA sthitiH // parA palyopamam // 47 // vyantarANAM parA sthitiH patyopamaM bhavati // jyotiSkANAmadhikam // 48 // jyotiSkANAM devAnAmadhikaM palyopamaM parA sthitirbhavati // grahANAmekam // 48 // grahANAmekaM pasyopamaM parA sthitirbhavati // nakSatrANAmardham // 50 // nakSatrANAM devAnAM palyopamA / parA sthitirbhavati // tArakANAM caturbhAgaH // 51 // tArakANAM ca ? palyopamacaturbhAgaH parA sthitiH // * D adds bhavanavAsivavat / $ D caSepasthopamaM / + D grahaNAmekaM / $ D omits. 5 10 Page #131 -------------------------------------------------------------------------- ________________ kA 0 4 / sU0 52, 53 / ] caturtho'dhyAyaH / 116 jaghanyA tvaSTabhAgaH // 52 // tArakANAM tu jaghanyA sthitiH patyopamASTabhAgaH // caturbhAgaH zeSANAm // 53 // tArakAbhyaH zeSANAM jyotiSkANAM caturbhAgaH patyopamasyA5 parA sthitiH // iti tattvArthAdhigamAye 'IpravacanasaGgrahe devagatipradarzano nAma caturthe 'dhyAyaH samAptaH // Page #132 -------------------------------------------------------------------------- ________________ atha paJcamo'dhyAyaH // uktA jIvAH / zrajIvAnvakSyAmaH // ajIvakAyA dharmAdharmIkAzapudgalAH // 1 // dharmAstikAyo 'dharmAstikAya zrAkAzAstikAyaH pudgalAstikAya ityajIvakAyAH / tAn lakSaNataH parastAdvacyAmaH / kAya*grahaNaM pradezAvayavabahutvArthamaddhAsamayapratiSedhArthaM ca // dravyANi jIvAzca // 2 // ete dharmAdayazcatvAro prANinazca paJca dravyANi ca bhavantauti / uktaM hi matizrutayornibandho dravyeSvasarva paryAyeSu sarvadravyaparyAyeSu kevalasyeti [ L. 27.30 ] // nityAvasthitAnyarUpANi // 3 // * B kAya saMgrahaNaM / D omits. ** B vacyati / etAni dravyANi nityAni bhavanti / tadbhAvAvyayaM nityamiti | 10 [ V. 31 ] vakSyate** || avasthitAni ca / na hi kadAcitpaJcatvaM bhUtArthatvaM ca vyabhicaranti // zrarUpANi ca / naiSAM rUpamastIti / rUpaM mUrtirmUrtyAzrayAzca sparzAdaya iti // + D adds ye / || Var. S carUpauSi / ++ Comits. 5 + C jIvAcca / Sadds ca / ++ D bhUtArthaM / Page #133 -------------------------------------------------------------------------- ________________ [ 0 5 / sU0 4-6 / ] paJcamo'dhyAyaH / rUpiNaH puGgalAH // 4 // pudgalA eva rUpiNo bhavanti / rUpameSAmastyeSu vAstIti rUpiNaH // *zrAkAzAdekadravyANi // 5 // 5 zrI AkAzAddharmAdInyekadravyANyeva bhavanti / pula jIvAvanekadravyANIti // 121 niSkriyANi ca // 6 // zrA zrAkAzAdeva dharmAdIni niSkriyANi bhavanti / pulajIvAstu kriyAvantaH / kriyeti gatikarmAha // * KB yA AkAzA0 / + B pudgalA / All except D. P. fa:fa 1 While commenting on this Sutra S. says tathA cAvaSTata siddhAntahRdayena vizeSAvazyakakAraya namaskAraniryuktau zabdAnityatvapratipAdanecchayAvAci and then quotes three verses avagAhanAdayo, &c. In passing I may statethat Professor Jacobi (Sacred Books of the East, XXII., p. 268) and Dr. Klatt (Specimen of Jain Onomasticon, p. 14), are mistaken in supposing that siddhAnta hRdaya is the name of a book in which jinabhadramaNicamAzramaNa says that knowledge and intuition functionate alternately. avadhRtasiddhAnta hRdaya is an attribute of jinabhadragaNi meaning siddhAntavAdI. The name of the book, in which the opinion of siddhasenadivAkara is dissented from, is vizleSaNavatau // 16 Page #134 -------------------------------------------------------------------------- ________________ 122 tattvAryAdhigamasUtram / [a0 / ptraah| ukaM bhavatA pradezAvayavabahAvaM, kAyasaMcamiti / tasmAtka* eSa dharmAdInAM pradezAvayavaniyama iti| coyte| sarveSAM pradezAH' manyanyatra prmaannoH| avayavAstu skandhAnAmeva / vakSyate jhaNavaH skandhAzca saMghAtabhedebhya utpadyanta iti [V. 25. 26 ] // natra . asaGkhyeyAH pradezA dharmAdharmayoH // 7 // pradezo nAmApekSikaH sarvasUkSmastu? paramANoravagAha iti / / jauvasya ca // 8 // ekajIvasya cAmaDyeyAH pradezA bhavannauti // .. aakaashsyaanntaaH|| 10 lokAlokAkAzasyAnantAH pradezAH / lokAkAzasya tu dharmAdharmekajauvaistulyAH // saGkhyeyAsaGkhyeyAzca pudgalAnAm // 10 // .. mahobA amaGyeyA anantAya pugalAnAM pradezA bhavanti / / anantA iti vartate // 15 * B tk| C ess| anya pr0| D sarvasUcAsya / 1 ye na jAtuciddastuvyatirekeNopalabhyante te pradezAH / ye tu vizaka-, litAH parikalitamUrtayaH prajJApathamavataranti te 'vayavA ityAdi vishessH| . 23 dharmAdhamAkAzajIvANagAM na santyavayavAH / Page #135 -------------------------------------------------------------------------- ________________ .[195 / sU0 11-15 / ]. bAthamo'dhyAyaH / 1.2 naayo||11|| paNoH pradezA na bhavanti / anAdiramadhyo ipradezo hi paramANuH // lokAkAze 'vagAhaH // 12 // avagAhinAmavagAho lokAkAze bhavati // dharmAdharmayoH kRtsne // 13 // dharmAdharmayoH kasne khokAkAze 'vagAho bhavatIti // ekapradezAdiSu bhAjyaH pugalAnAm // 14 // pradezamadhyeyAmadhyeyAnantapradezAnAM pugalAnAmekAdivAkAsadaigeSu mAjyo 'vgaahH| bhAjyo vibhAjyo vikalpa itya10 narthAntaram / tdythaa| paramANorekasminneva prdeshe| ghaNukasyai kasmin dayozca / aNukasyaikasmin iyostriSu c| evaM caturaNukAdaunA madhyeyAmaddhyeyapradezasyaikAdiSu mayethezvamaGyeyeSu c| anantapradezasya .. .. ........... asaGkhyeyabhAgAdiSu jIvAnAm // 15 // 15 zokAkAzapradezAnAmamaddhyeyabhAgAdiSu jauvAnAmavagAho bhavati / pA sarvalokAditi // ... .. ... acAha / ko hetaramadhyecabhAgAdiSu jIvAnAmavagAho bhavatIti / acIcyate * D saniA . + D ekprdeshaadissH| Page #136 -------------------------------------------------------------------------- ________________ 124 tttvaarthaadhigmsuutrm| [.5 / 2056090 / ] pradezasaMhAravisagAbhyAM pradIpavat // 16 // jIvasya hi pradezAnAM saMhAravimargAviSTau pradIpasyeva / tadyathA / naivavartyagnyupAdAnapravRddhaH pradIpo mahatImapi kUTAgA*razAlA prakAzayatyakhImapi mANikAvRtaH mANikAM droNato droNamADhakAvRtazcADhakaM prasthAvRtaH prasthaM pANyAvRto paannimiti| / evameva pradezAnAM saMhAravimargAbhyAM jauvo mahAntamaNuM vA paJcavidhaM zarIraskandha dharmAdharmAkAzapudgalajIvapradezasamudAyA~ vyAnotautyavagAhata ityarthaH / dharmAdharmAkAmajIvAnAM paraspareNa pudgaleSu ca vRttina virudhyate 'mUrtatvAt // acAha / sati pradezasaMhAravimargasaMbhave kasmAdamaGyeyabhAgA- 10 diSu jauvAnAmavagAho bhavati naikapradezAdiSviti / atrocte| mayogatvAtmamAriNAM caramazarIratribhAgahInAvagAhitvAcca siddhAnAmiti // panAha / ukaM bhavatA dharmAdaunastikAyAn parastApakSaNato vacyAma iti [v. 1] / tatkimeSAM lakSaNamiti / acocate 15 gatisthityupagraho dhrmaadhrmyorupkaarH|| 17 // gatimatAM gateH sthitimatAM ca sthitarupagraho dharmAdharmayorupakAro yathAmayam / upagraho nimittamapecA kAraNaM hetritynrthaantrm| upakAraH prayojanaM guNo 'rtha ityanarthAntaram // * B kuttaakaar| + D upphii| + A. B smudyN| SC omits this clause. Page #137 -------------------------------------------------------------------------- ________________ 125 [* 5 / sU. 18-20 / paJcamo'dhyAyaH / AkAzasyAvagAhaH // 18 // avagAhinAM dharmAdharmapugasajIvAnAmavagAha shraakaashsyopkaarH| dharmAdharmayorantaHpravezasaMbhavena pugalajIvAnAM saMyogavibhAgai zceti // 5 zarIravAmanaHprANApAnAH pudgalAnAm // 19 // paJcavidhAni paraurANyaudArikAdIni vAmanaH prANApAnAviti pugalAnAmupakAraH / tatra garaurANi yathoktAni [II. 37] / prANApAnau ca nAmakarmaNi vyAkhyAtau [IVII. 10 ] / daundri yAdayo jikendriya yogAjhASAtlena Tanti naanye| maMjinaya 10 manakhena sAnti nAnya iti| vakSyate hi makavAyatvAnIvaH karmaNo yogyAn pudgalAnAdatta iti [VIII. 2 ] / kiM cAnyat sukhaduHkhajIvitamaraNopagrahAzca // 20 // sukhopagraho duHkhopagraho jauvitopagraho maraNopagrahati 15 punsaanaamupkaarH| tadyathA / dRSTAH parimagandhavarNazabdAH sukhsyopkaarH| aniSTA duHkhasya / khAnAcchAdanAnulepana bhojanAdauni vidhiprayutAni jIvitasthAnapavartanaM cAyuSkasya / viSazastrAgyAdIni maraNasthApavartanaM cAyuSkasya // * sNyogaa| + D cnulepnaapaanbhojnaadauni| 1 s cazabdAdantambhavezasaMbhavenopakAraH saMyogavibhAgaizceti yojanIyam / Page #138 -------------------------------------------------------------------------- ________________ tatvAdhinamasUtram / vi. sa.1922] acAha / upapatra tAvadetatmopakAmAlAmapavartanauyAyuSAm / badhAnapavAyuSAM kthmiti| atrocyte| teSAmapi jIvitamaraNopagrahaH puglaanaamupkaarH| kathamiti cettducyte| karmaNaH sthitikssyaabhyaam| karma hi paugAmiti / AhArazca vividhaH srvessaamevopkurute| kiMkAraNam / zarIrasthityupacayabalavRddhi- / prautyarthaM hyAhAra iti // - prvaah| TomastAvaddharmAdharmAkAzapugalA jIvadravyANAmupakurvantauti / atha jIvAnAM ke upakAra iti / atrocate / / parasparopagraho jauvAnAm // 21 // .. parasarastha hitAhitopadezAbhyAmupayaho jauvAnAmiti / atrAha / atha kAlasyopakAraH ka iti / pracocate vartanA pariNAmaH kriyA paratvAparatve ca kAlastha // 22 // 'tadyathA / sarvabhAvAnAM vrtnaa| kAlAzrayA vRttiH / vartanA ... * jalam / H vrtmaankaalaa| ... 1 yojolomaprakSepalakSaNAdistrividhaH / sarveSAmityanena saMsAriNaH parigyAnte bAhulyamadhikRtyedamuktam // 2 s aba kecidAcakSate virodhAsaMbhavAhanAdiparacayasamAsaH / apare mubarasamaskhAnyevAdhiyate paratvAparatvayoH punaH samAsa evAnyonyA. pekSatvAt / ... ... .. .................. Page #139 -------------------------------------------------------------------------- ________________ [.5 / sU. 21 / prathamodhyAyaH utpattiH khitiH prathamamamavAprathA ratvaH // pariNAmo vividhaH / canAdirAdimAMca / taM parastAdacyAmaH [V. 42.] // kriyA gatiH / mA cividhA / priyogagatirvizramAgatimizrita keti // paratvAparatve trividha prazaMmArate kSetrakate kAlahate, / iti| tatra prazaMsAkate paro dharmaH paraM jJAnaM? aparo dharma, aparamajJAnamiti / kSetrakRte ekadikkAlAvasthitayorvipraSTaH, paro bhavati manikRSTo 'prH| kAlate diraSTavarSAdarSazanikaH paro bhavati varSazatikAdiraSTava || 'paro bhavati // tadevaM prazaMmAkSetrakRte paratvAparatve varjayitvA vartanAdauni kAlakatAni 10 kAlasyopakAra iti // . pravAha / taM bhavatA zarIrAdauni punalAnAmuphkAra iti / pudgalAniti ca tanlAntaroyA jIvAnparibhASano / svargAdirahitAzcAnye * / tatkathametaditi / pracoyate / etadAdivipratipattipratiSedhArtha vizeSavacanavivakSayA cedamucyate // * B. K. omit fafa: 1 H las cfenfa: for fafai which is the reading in S. + D vikhsaagtirmishrketi| + K parAparatve and here and hereafter. SS S interchanges. | D virsstthvrssii| pA D pugalA ini| ** D adds iti prtyntre| - 1 mAyAsUnavIyAH Bauddhas. Page #140 -------------------------------------------------------------------------- ________________ 127 tatvArthAdhigamasUtram / [a0 5 / sU29, 28 / ] sprshrsgndhvrnnvntH-pungglaaH|| 23 // . sparzaH rasaH gandhaH varNa ityevaMvakSaNAH pugalA bhavanti / tatra spo 'STavidhaH kaThino mRdurgurulaghuH zIta uSNaH khigdhaH rUkSa iti| ramaH paJcavidhastitaH kaTuH* kaSAyo 'sso madhura iti / gandho dvividhaH surabhirasurabhizca / varNaH paJcavidhaH kRSNo 5 naulo lohitaH pautaH zakla iti // kiM cAnyat zabdabandhasaumyasthaulyasaMsthAnabhedatamazchAyA tapodyotavantazca // 24 // - tatra zabdaH SaDvidhaH tato vitato ghanaH zuSiro gharSI 10 bhASI iti // bandhastrividhaH / prayogabandhI vizramAbandho mizra iti| khigdharUkSatvAdbhavatIti vakSyate [V. 32. ] // saukSmyaM dvividhamanyamApekSikaM c| antyaM paramANaveva / prApekSika guNakAdiSu saMghAtapariNAmApedaM bhavati / tdythaa| pAmalakAidaramiti // sthaulyamapi dvividhamanyamApekSikaM ca / saMghAta- 15 pariNAmApekSameva bhvti| tatrAnyaM sarvalokavyApini mahAsvandhe bhvti| ApekSikaM badarAdibhya zrAmalakAdigviti // saMsthAnamanekavidham / dIrghakhAdyanitthatva paryantam // bhedaH paJcavidhaH / * K kttukH| + D bhaass| + C adds ca / 1 s nirUpayituM yana zakyaM tadanityaM tadbhAvo 'nityatvaM tatparya tamanekadhA saMsthAnamiti // Page #141 -------------------------------------------------------------------------- ________________ [pa* 5 / sU. 25, 26] pacamo'dhyAyaH / trautkArikaH caurNikaH khaNDaH prataraH anutaTa' iti // tamazchAyAtapodyotAzca prinnaamjaaH|| sarva evaite sparmAdayaH puralekheva bhavantauti / ataH pudgalAstadantaH // acAha / kimarthaM sparzAdaunAM zabdAdInAM ca pRthaksUca5 krnnmiti| atrocyate / svarNAdayaH paramANaSa kandheSu ca pariNAmajA eva bhavantIti / zabdAdayastu skandhemva va bhavandhanekanimittAzcetyataH pRthakkaraNam // ta ete pudgalAH samAmato dvividhA bhavanti / tadyathA aNavaH skandhAzca // 25 // 10 kAraNameva tadanyaM sUmo nityazca bhavati paramANuH / ekarasagandhavarNa visparza: kAryaliGgazca // iti / tatrANavo 'baddhavAH skandhAstu baddhA eva / / acaah| kathaM punaretadvaividhyaM bhvtiiti| atrocate / skandhAstAvat 15 saMghAtabhedabhya utpadyante // 26 // sNghaataatedaatmNghaatbhedaaditi| ebhyastribhyaH kAraNebhyaH - + Dkaarnnmc| * K B D anughaTaH anuvaTaH / * D skndhaath| 1 ghanuvaTamedazca vaMzekSayaritvagutpATanam // Page #142 -------------------------------------------------------------------------- ________________ 130 tatvArthAdhigamasUtram / [a05 / sU. 27-28:1] skandhA utpadyante vipradezAdayaH / tdythaa| dvayoH paramAkhoH sNghaataaviprdeshH| dvipradezasyANozca saMghAtAttripradezaH / evaM saGyeyAnAmasaGkhyeyAnAmanantAmanantAnantAnAM ca pradezAnAM saMghAtAttAvatpradezAH // eSAmeva bhedAvipradezaparyantAH // eta evA saMghAtabhedAbhyAmekasAmAyikAbhyAM vipradezAdayaH skandhA / utpadyanne / anyasya saMghAtenAnyato bhedeneti // atrAha / atha paramANuH kathamutpadyata iti / atrocyate / . bhedAdaNuH // 27 // bhedAdeva paramANurutpadyate na saMghAtAditi // __ bhedasaMghAtAbhyAM cAkSuSAH // 28 // 10 bhedasaMghAtAbhyAM cAkSuSAH skandhA utpdynte| acAkSuSAstu cathokAtsaMghAtAjhedAtmaMghAtabhedAceti // atraah| dharmAdauni santauti kathaM grAhyata iti / atrocyate / lkssnntH|| kiM ca mato lakSaNamiti / atrocyate / utpAdavyayadhrauvyayuktaM sat // 26 // utpAdavyayau dhauvyaM ca yuktaM mato lkssnnm| yadutpadyate 15 * K BanantAmAmanannAnAm / + C na rava c| * Var S ekasamayikAbhyAM / 8. B adds pnaah| || C has utpAdavyayAbhyAM prauvyeNa ca yuktaM sato lakSaNam / Page #143 -------------------------------------------------------------------------- ________________ 5 / sU0 26 / ] pacamo'dhyAyaH / yati yacca dhruvaM tatsat / zrato 'nyadavaditi // [ utpAdavyayau dhauvyaM ca mato lacaNam / yadiha paryAyeNAvyayata* zrAtmano devatvAdinA vasthA manuSyatvAdinA 5 paryAyeNotpAdaH / ekAntadhrauvye zrAtmani tattathaikasvabhAvatayAyAbhedAnupapatteH / evaM ca saMsArApavargabhedAbhAvaH / kalpitale 'sya niHsvabhAvatayAnupalabdhiprasaGgAt / sasvabhAvatve tvekAntadhauvyAbhAvastasyaiva tathAbhavanAditi / tattatkhabhAvatayA virodhAbhAvAttathopalabdhisiddheH / tadbhrAntatve pramANAbhAvaH / yogi10 jJAnapramANAbhyupagame tvabhrAntastadavasthAbhedaH / itthaM caitat zranyathA na manuSyAderdevatvAdIti evaM yamAdipAtanAnarthakyam / evaM ca santi ahiMsAsatyAsteyabrahmacaryAparigrahA yamAH zaucasaMtoSatapaHsvAdhyAyezvarapraNidhAnAni niyamA iti zrAgamavacanaM vacanamAtram / evamekAntAtrauvye 'pi sarvathA tadabhAvApatteH / tattvato 15 hetukatvamevAvasthAntaramiti sarvadA tadbhAvAbhAvaprasaGgaH zrahetukatvAvizeSAt / na hetusvabhAvatayordhvaM tadbhAvaH tatkhabhAvatayaikAntena prauvyasiddheH / yadA hi hetorevAsau svabhAvo yattadanantaraM tadbhAvastadA dhruvo 'nvayastasyaiva tathAbhavanAt / evaM ca tulonAmAvanAmavaddhetuphalayoryugapadvyayotpAdasiddhiranyathA tattati20 riktetaravikalpAbhyAmayogAt / tatra / manuSyAderdevatvamityAyAtaM mArga yamAgamasyeti evaM samyagdRSTiH samyak saMkalpaH samyagvAg samyagmArgaH samyagArjavaH samyagvyAyAmaH samyaksmatiH samyaksa * D paryAyeNAvyayayata / 131 Page #144 -------------------------------------------------------------------------- ________________ (32 ttvaadhaadhigmsuutrm| [.5 / sU. 281] mAdhiriti vAgavaidyarthyam / evaM ghaTavyayavatyA mRdaH kapAlItpAdabhAvAt utpAdavyayadhauvyayuktaM sditi| ekAntaprauvye sttthaikkhbhaavtyaavsthaabhedaanupptteH| samAnaM pUrvaNa / evametaDyavahArataH tathA manuSyAdisthitidravyamadhikRtya darzitam / nizcayatastu pratisamayamutpAdAdimattathA bhedasiddheH / anyathA 5 tadayogAt / ythaah| sarvavyaniSu niyataM kSaNe kSaNe 'nyatvamatha ca na vizeSaH / matyozcityapacityorAkRtijAtivyavasthAnAt // 1 // narakAdigativibhedo bhedaH saMsAramohayocaiva / himAditaddhataH samyakAdizca mukhya iti // 2 // 10 utpAdAdiyute khalu vasunyetadupapadyate prvm| tadrahite tadabhAvAt sarvamapi na bujyate motyA // 3 // nirupAdAno na bhavattyuitpAdo nApi nAdavasthye 'sya / nadikriyayApi tathA citavadhute 'smin bhaktyeSaH // 4 // siddhavenotpAdo cayo 'stha saMsArabhAktaH sheyH| 15 jokSena zrauSyaM tritapayutaM sarvameva tu // 5 // (D H etacca bhAvyaM hAribhadrakRttI vyAkhyAtamasti naca siddhasenauyAcAmiti) taditthaM utpAdavyayau prauvyaM caitanitaka * H ydaah| + D nirupAdo na bhavati / The Manuscript D has the following marginal notes. 1 D etatsUtrasya vidhA bhaassypaatthH| eka "utpAdavyayau dhrauvyaM caitattritayayuktamityAdirayaM ca siddhasenIyavRttau vyAyAla" hitoSakha Page #145 -------------------------------------------------------------------------- ________________ [ca. 5 / sU. 30,1] paJcamo'dhyAyaH / cukaM mato sakSaNaM / athavA thukaM samAhitaM vikhabhAvaM mat / yadutpadyate yadyati yacca dhruvaM natmat ato 'nyadasaditi // ] ptraah| homastAvadevalakSaNaM maditi / idaM tu vAcaM tari nityamAhokhidanityamiti / pracocyate / tadbhAvAvyayaM nityam // 30 // pAmato bhAvAna vyeti na vyevati tacitvamiti meM arpitaanrpitsiddheH||31|| saccA vividhamapi nityaM caubhe api arpitAnarpitasiddhaH / arpitaM vyAvahArikamanarpitamavyAvahArika cetyrthH| tacara 10 minurvidham / mdythaa| dravAstikaM mAhakApadAstikamutpatrAsikaM paryAcAsti kmiti| eSAmarthapadAni dravyaM vA dravye vA drayANi vA mat ! asanAma mAMtyeva dravyAstikasya / maankaapdaastiksthaapi| mAnakApadaM vA mAnakApade vA mAnakApadAni vA mt| pramAlakApadaM vA amAnakApade vA * B vinshyti| BK maba, Dmaya viviSamapi sat / + K vyvhaarikN| D nana / " utpAdavyayau dhauvyaM ca sato lakSaNaM yadihetyAdizyaM ca hAribhadradattau vyaakhyaatH| H The Commentary begins :- utpAdavyayadhrauvyayukta saditi sUtraM utpAdAdimadeva saditi sUtrasamudAyArthaH avayavArtha tvAha yadihetyAdinA pravacanagarbhasUtrametaditi / 1 ubhe thapi utpAdavyayadhrauvyayuktaM sad talAvAvyayaM nityaM cobhayasUtroklamapi / Page #146 -------------------------------------------------------------------------- ________________ 134 tattvArthAdhigamasUtram / [105 / sU. 32, 13 / amAnakApadAni vA amat // utpannAstikasya / utpannaM votpanne votpannAni vA mat / anutpannaM vAnutpanne vAnutpannAni vAmat // arpite 'nupanaute na vAcaM sadityasaditi vaa| paryAyAstikasya sadbhAvaparyAye vA sadbhAvaparyAyayorvA sadbhAvaparyAyeSu vA zrAdiSTaM dravyaM vA dravye vA dravyANi vA mat / zramadbhAvaparyAye vA asa- 5 gAvaparyAyayorvA zramadbhAvaparyAyeSu vA zrAdiSTaM dravyaM vA dravye vA dravyANi vAmat / tadubhayaparyAye vA tadubhayaparyAyayorvA tadubhayaparyAyeSu vA zrAdiSTaM dravyaM vA dravye vA dravyANi vA na vAcaM madityamaditi vA / dezAdezena vikalpayitavyamiti // prvaah| ukaM bhavatA saMghAtabhedebhyaH skandhA utpadyanta 10 iti / tatkiM saMyogamAtrAdeva saMghAto bhavati / Ahokhidasti* kazcivizeSa iti / avocyate / mati saMyoge baddhavasya saMghAto bhavatIti // acAha / atha kathaM bandho bhavatIti / atrocyate / snigdharUkSatvAindhaH // 32 // 15 khigdharUkSayoH pugalayoH spRSTayorbandho bhavatIti / acAha / kimeSa ekAnta iti / atrocte| na jaghanyaguNAnAm // 33 // jaghanyaguNakhigdhAnAM jaghanyaguNakakSANAM ca paraspareNa bandho ma bhavatauti // 15 20 * D hossidti| Page #147 -------------------------------------------------------------------------- ________________ [a0 5 / sU0 34, 35] paJcamo'dhyAyaH / 125 atrAha / ukaM bhavatA jaghanyaguNavarjAnAM khigdhAnAM rUkSaNa rUkSANAM ca snigdhena maha bandho bhavatIti / atha nukhyaguNayoH kimatyantapratiSedha iti / atrocyate / na jaghanyaguNAnAmityadhikRtyedamucyate // guNasAmye sadRzAnAm // 34 // guNamAmye sati sadRzAnA bandho na bhvti| tadyathA / tukhyaguNasnigdhasya tulyaguNakhigdhena tulyaguNarUkSasya tulygunnruukssenneti| atraah| madRzagrahaNaM kimapekSata iti / ayocate / guNa10 vaiSamye sadRzAnA bandho bhavatIti // __ acaah| kimavizeSeNa* guNavaiSamye madRzAnAM bandho bhavatauti / atrocyte| ghadhikAdiguNAnAM tu // 35 // DyadhikAdiguNAnAM tu sadRzAnAM bandho bhvti| tadyathA / 15 khigdhasya dvigunnaavdhiksnigdhen| dviguNAdyadhikasnigdhasya iikhagdhena / rUkSasyApi dviguNAdyadhikarUpeNa / dviguNAdyadhikarUkSasya ruukssnn| ekAdiguNAdhikayostu / sadRzayorbandhI na bhvti| atra tuzabdo vyAvRttivizeSaNArthaH pratiSedhaM vyAvarta yati bandhaM ca vizeSayati // 20 pravAha / paramANuSu skandheSu ca ye sparzAdayo guNAste kiM * C smessgnn| - + ekgnnsimdhen| ... Page #148 -------------------------------------------------------------------------- ________________ ttvaarthaadhigmnm| [. 5 25-26) vyavasthitAstebAhokhidavyavasthitA iti| apocyate / vyavasthitAH / kutaH / pariNAmAt // __acaah| dvayorapi badhyamAnayorguNavatce sati kathaM pariNAmo bhavatIti / ucyte| bandhe samAdhiko pArivAmikau // 36 // bandhe mati samaguNasya samaguNaH pariNAmako bhavati / adhikaguNo haunasyeti // atrAha / uktaM bhavatA dravyANi jIvAzceti [V. 2] / tatkimuddezataH eva dravyANaM prasiddhirAhokhizakSaNato 'pauti / anocate / lakSaNato 'pi prasiddhiH taducyate 10 guNaparyAyavad dravyam // 37 // guNAn lakSaNato vkssyaamH| bhAvAntaraM saMjJAntaraM ca paryAyaH / tadubhayaM yatra vidyate tavyam / guNaparyAyA asya sanyasminyA santauti guNaparyAyavat // kAlazcetyeke // 38 // eke vAcAryA vyAcakSate kAlo 'pi dravyamiti // so'nantasamayaH // 36 // sa caidha kAlo 'nntsmyH| tatraika eva vartamAnasamayaH / atItAnAgatayostAnantyam // 15 * D K B gunnle| + D romayuSoni SKjariyA Page #149 -------------------------------------------------------------------------- ________________ [a0 5 / sU0 40-43 / ] paJcamo'dhyAyaH / atrAha / uktaM bhavatA guNaparyAyavaddravyamiti [ V. 37 ] ! tatra ke guNaNa iti / acocyate dravyAzrayA nirguNA guNAH // 40 // dravyameSAmAzraya iti dravyAzrayAH / naiSAM 137 guNaNaH santauti 5 nirguNAH / atrAha / uktaM bhavatA bandhe samAdhikau pAriNAmikau* iti [V. 36] / tatra kaH pariNAma iti / atrocyate tadbhAvaH pariNAmaH // 41 // dharmAdInAM dravyANAM yathoktAnAM ca guNanAM svabhAva: 10 svatattvaM pariNAmaH / sa dvividhaH / anAdirAdimAMzca // 42 // tatrAnAdirarUpiSu dharmAdharmAkAzajIveSviti / rUpiSThAdimAn // 43 // rUpiSu tu dravyeSu AdimAn / pariNAmo 'nekavidhaH 15 sparzapariNAmAdiriti // 18 * C pari0 + B khoH bhAva D svAbhAva / C Does not mark this and the next one as sutras but considers this whole to be a part of 1 of 42nd sutra. 8 B pariNAmAdibhiriti / Page #150 -------------------------------------------------------------------------- ________________ tttvaaciidhigmsuutrm| [a0 5 / sU 88.1] ...... yogopayogI jIveSu // 44 // jauveSvarUpiSvapi satsu yogopayogau pariNAmAvAdimantau bhavataH / tatropayogaH pUrvokta: [II. 19] / yogastu parastAvakSyate [VI. 1] // iti tattvArthAdhigame 'hatpravacanasaGghahe paJcamo'dhyAyaH samAptaH // Page #151 -------------------------------------------------------------------------- ________________ atha SaSTho'dhyAyaH / 10 atrAha / uktA jIvAjIvAH / zrathAstravaH ka ityAstrava prasiddhyarthamidaM prakramyate* kAyavAGmanaHkarma yogaH // 1 // kAyikaM karma vAcikaM karma mAnasaM karma ityeSa trividho 5 yogo bhavati / sa ekazo dvividhaH / zubhAzubhazca / tatrAzubha hiMsAsteyAbrahmAdauni kAyikaH / sAvadyAnRtaparuSapizunAdIni vAcikaH / zrabhidhyA' vyApAde yasUyAdIni mAnasaH // ato viparItaH zubha iti // sa zrasravaH // 2 // sa eSa trividho 'pi yoga zrasravasaMjJo bhavati / zubhA - zubhayoH karmaNorAsravaNadAsravaH saraHsalilAvAhinirvAhi srotovat // zubhaH puNyasya // 3 // zubho yogaH puNyasyAsravo bhavati // * DS prakriyate / + C mAnasikaH / + D viparItaM / 1 abhidhyA = coveting another's property. 2 vyApAda = malice. 3 nirvAhnin = discharging. 8 B dvividho / Page #152 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / [10 / mU-9-4) azubhaH pApasya // 4 // --- tatra mavedyAdi puNyaM vakSyate [VIII. 26] / zeSaM pApamiti // sakaSAyAkaSAyayoH saampraayikeryaapthyoH||5|| sa eSa trividho 'pi yogaH makaSAyAkaSAyayoH sAmparAyikaryApathayorAsavo bhavati yathAsaGkhyaM yathAsambhavaM ca / sakaSAyasya / yogaH sAmparAyikasya / akaSAyasyeryApathasyaivaikasamayasthiteH // avratakaSAyendriyakriyAH paJcacatuHpaJcapaJcaviMzatisaGkhyAH pUrvasya bhedaaH||6|| pUrvasyeti sUtrakramaprAmANyAtsAmparAyikasyAha / sAmparAyikasyAsravabhedAH paJca catvAraH paJca paJcaviMzatiriti bhavanti // 10 paJca hiMsAnRtasteyAbrahmaparigrahAH / pramattayogAtprANavyaparopaNaM hiMmA [VII. 8] ityevamAdayo vakSyante // catvAraH krodhamAnamAyAlobhA anantAnubandhyAdayo vakSyante [VIII. 10] // paJca pramattasyendriyANi // paJcaviMzatiH kriyAH / tame kriyApratyayA yathAsaGkhyaM pratyetavyAH / tdythaa| samyakvamithyAtvaprayogasamAdAne- 15 pathAH kAyAdhikaraNapradoSaparitApanaprANAtipAtAH darzanaspagenapratyayasamantAnupAtAnAbhogAH svahastanisargavidAraNAnayanAnavakAGkSA prArambhaparigrahamAyAmithyAdarzanApratyAkhyAna kriyA iti // * Daprtyyaavaan| Page #153 -------------------------------------------------------------------------- ________________ [a06 / sU0 7-8 / ] SaSTho'dhyAyaH / 141 tIvramandajJAtAjJAtabhAvavauryAdhikaraNavizeSebhyastavizeSaH // 7 // mAMparAthikAtravANAM* eSAmekonacatvAriMzatsAmparAyikANAM taubabhAvAt mandabhAvAnAtabhAvAdajJAtabhAvAdiauryavizeSAdadhi5 karaNa vizeSAcca vizeSo bhavati / laghurlaghutaro laghutamastotrastIvratarastauvratama iti / tadvizeSAcca bandhavizeSo bhavati // atrAha / tIvramandAdayo bhAvA lokapratItAH / vIrya ca jIvasya bAyopazamikaH kSAyiko vA bhAva ityuktam [II. 4. 5] / athAdhikaraNaM kimiti / atrocyate adhikaraNaM jIvAjIvAH // 8 // adhikaraNaM dvividham / dravyAdhikaraNaM bhAvAdhikaraNaM ca / tatra dravyAdhikaraNaM chedanabhedanAdi zastraM ca dazavidham / bhAvAdhikaraNamaSTottarazatavidham [VI. 9] / etadubhayaM jauvAdhi karaNamajIvAdhikaraNaM ca // tatra 15 AdyaM saMrambhasamArambhArambhayogakRtakAritAnumata? kaSAyavizeSaisvistristrizcatuzcaikazaH // 6 // zrAdyamiti sUtrakramaprAmANyAnIvAdhikaraNamAha / tatsamAsatastrividham / saMrambhaH samArambha zrArambha iti // etatpunarekazaH 10 * Some MSS. omit. + D eSAmekodvacatvAriMzataH / * B adds bhAvavizeSAt / $ CDS anumati here and throughout this suuc| . Page #154 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / 0ddA0 / ] kaayvaangmnaaye|gvishessaattrividhN bhavati / tadyathA / kAyasaMrambhaH vAksaMrambhaH manaHsaMrambhaH kAyasamArambhaH vAkyamArambhaH manaHsamArambhaH kAyArambhaH vAgArambhaH manArambha iti // etadapyekazaH * kRtakAritAnumatavizeSAttrividhaM bhavati / tadyathA / kRtakAyasaMrambhaH kAritakAyasaMrambhaH anumatakAyasaMrambhaH kRtavAksaMrambhaH kAritavAk- 5 saMrambhaH zranumatavAkasaMrambhaH kRtamanaHsaMrambhaH kAritamanaH saMrambhaH zranumatamanaHsaMrambhaH / evaM samArambhArambhAvapi // tadapi punarekazaH kaSAyavizeSAccaturvidham / tadyathA / krodhakRtakAyasaMrambhaH mAnakRtakAyasaMrambhaH mAyAkRtakAyasaMrambhaH lobhakRtakAyasaMrambhaH krodhakAritakAyasaMrambhaH mAnakAritakAyasaMrambhaH mAyAkAritakAya - 10 saMrambhaH lAbhakAritakAyasaMrambhaH krodhAnumatakAyasaMrambhaH mAnAnumatakAyasaMrambhaH mAyAnumatakAyasaMrambhaH lobhAnumatakAyasaMrambhaH / evaM vAGmanAyogAbhyAmapi vaktavyam / tatho samArambhArambhau // tadevaM jauvAdhikaraNaM samAsenaikazaH SaTtriMzadvikalpaM bhavati / trividhamapyaSTottarazatavikalpaM bhavatIti // saMrambhaH sakaSAyaH || paritApanayA bhavetsamArambhaH / ArambhaH praannivdhH|| trividho yogastato jJeyaH ** // atrAha / athAjIvAdhikaraNaM kimiti / atrocyate 142 * C tadapye | + D adds bhavati / + D adds iti / 8 C miti / C praannivdhstvaarmbhH| 15 || CD. saMkalpaH / ** MSS. give this verse, but neither S or H comment on this verse, which is very strange when we remember that S mostly comments on every word of bhASya / Page #155 -------------------------------------------------------------------------- ________________ [a0 6 / sU. 10 / ] SaSTho'dhyAyaH / 143 nivartanAnikSepasaMyoganisA hicaturdditribhedAH param // 10 // paramiti sUtrakramaprAmANyAdajIvAdhikaraNamAha / tatsamAsatazcaturvidham / tadyathA / nivartanA nikSepaH saMyogo nisarga 5 iti // tatra nirvartanAdhikaraNaM dvividham / mUlaguNanirvarta nAdhikaraNamuttaraguNanirvartanAdhikaraNaM c| tatra* mUlaguNanirvartanA paJca garaurANi vAGmanaHprANApAnAcA / uttaraguNanirvartanA kASThapustacitrakarmAdIni // nikSepAdhikaraNaM catuvidham / tdythaa| apratyavekSiAnikSepAdhikaraNaM duHpramArjita10 nikSepAdhikaraNaM sahasAnikSepAdhikaraNamanAbhoganikSepAdhikaraNa miti // saMyogAdhikaraNaM dividham / bhaktapAnasaMyojanAdhikaraNamupakaraNamayojanAdhikaraNaM ca // nisargAdhikaraNaM trividham / kAyanisargAdhikaraNaM vAbhisargAdhikaraNaM mano nisargAdhikaraNamiti // 15 atrAha / uktaM bhavatA sakaSAyAkaSAyayoryogaH sAmparA yikeryApathayorAsrava iti [VL. 5] / sAmparAyikaM cASTavidhaM vakSyate [VI. 26] / tat kiM sarvasyAviziSTa prAsrava AhosvitprativizeSo 'stIti / atrocyate / satyapi yogatvAvizeSe prakRti kRti prApyAsravavizeSo bhavati / tadyathA * D omits. - - # D apratyapekSita ra aprtypekssit| - -+-Dgraannaapaans| K saMyoga / Page #156 -------------------------------------------------------------------------- ________________ 288 tttvaarthaadhigmsuutrm| [106 / sU011-12 ___ tatpradoSanihUvamAtsaryAntarAyAsAdanIpaghAtA jJAnadarzanAvaraNayoH // 11 // pAsavo* jJAnasya jJAnavatAM jJAnasAdhanAnAM ca pradoSo nihavo mAtsaryamantarAya zrAmAdana upaghAta iti jJAnAvaraNAsavA bhavanti / etairhi jJAnAvaraNaM karma badhyate // evameva / darzanAvaraNastheti // duHkhazokatApAkandanavadhaparidevanAnyAtmaparobhayasthAnyasadedyasya // 12 // duHkhaM zokastApa zrAkrandanaM vadhaH paridevanamityAtmasaMsthAni parasya kriyamANAnyubhayozca kriyamANAnyasadedyasvAsravA bhavantIti // 10 bhUtavratyanukampA dAnaM sarAgasaMyamAdi yogaH kSAntiH zaucamiti saddedyasya // 13 // sarvabhUtAnukampA agArivanagAriSu ca vratiSvanukampAvizeSo dAnaM sarAgasaMyamaH saMyamAsaMyamo 'kAmanirjarA bAlatapo yogaH zAntiH zaucamiti saddedyasyAsvA bhavanti // 15 * H omits cAkhavaH / + C jJAnAvaraNa karma D jJAnAvaraNasya / + K sabhUta / 1s yoga = lokAbhimataniravadyakriyAnuSThAnaM yogaH daNDabhAvanivRttyarthaM - yogAbhidhAnam // Page #157 -------------------------------------------------------------------------- ________________ [a. 6 / sU0 14 - 18 / ] mo'dhyAyaH / kevalizrutasaGghadharmadevAvarNavAdo darzamamohasya // 14 // bhagavatAM paramarSINAM kevalinAmarhatproktasya * ca sAGgopAGgasya zrutasya cAturvarNasya saGghasya paJcamahAvratasAdhanasya dharmasya caturvidhAnAM ca devAnAmavarNavAdI darzanamo hasyAsvA iti // 5 kaSAyodayAttauvrAtmapariNAmazcAricamohasya // 15 // kaSAyodayAttauvrAtmapariNAma?zcAritramohasyAsravo bhavati // bacArambhaparigrahatvaM ca nArakasyAyuSaH // 16 // bahArambhatA bahuparigrahatA ca nArakasyAyuSa zrAvo bhavati // mAyA tairyagyonasya // 17 // mAyA tairyagyonasyAyuSa zrasravo bhavati // 10 alpArambhaparigrahatvaM svabhAvamAdevArjavaM ca mAnu Sasya // 18 // alpArambhaparigrahatvaM svabhAvamArdavArjavaMza ca mAnuSasyAyuSa zrasravo bhavati // * K adds vacanasya / $ D cAzrava / || C jevalaM / 19 145 + B sAdhakasya K zrAvakasya / $ D tIvra pariNAmaH / D svabhAvamArdavaM svabhAvAjeyaM / Page #158 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / [106 / sU016 - 29 / / niHzaulavratatvaM ca sarveSAm // 16 // niHzaulavratatvaM ca sarveSAM nArakatairyagyonamAnuSANAmAyuSA - mAtravo bhavati / yathoktAni ca / atha devasyAyuSaH ka Asrava iti / atrocyate sarAgasaMyamasaMyamAsaMyamAkAmanirjarAbAlatapAMsi 5 daivasya // 20 // saMyamo virativratamityanAntaram / hiMsAnRtasteyAbrahmaparigrahebhyo virativratamiti [VII. 1] vakSyate // saMyamAsaMyamo deshvirtirnnuvrtmitynaantrm| dezasarvato 'Numahato [VII.2] ityapi vakSyate // akAmanirjarA parAdhInatayAnurodhAcA- 10 kuzalanivRttirAhArAdinirodhazca // bAlatapaH / bAlo mUDha ityanantaram tasya tapo bAlatapaH / taccAgnipravezamarutprapAtajalapravezAdi // tadevaM sarAgasaMyamaH saMyamAsaMyamAdauni c| daivasyAyuSa pAsavA bhavantauti // pAzratha nAmnaH ka zrAstrava iti / atrocyate 15 yogavakratA visaMvAdanaM cAzubhasya nAmnaH // 21 // kAyavAGmanoyogavakratA visaMvAdanaM cAzubhasya nAmna zrAsravo bhavatauti // * DS tirygyonmaanussaannaamaayussaa| + K vkssyti| || C samyaktvaM c| + D omits api / $ B nirodhAca for panarodhAca / T HDC add caah| Page #159 -------------------------------------------------------------------------- ________________ [pa0 / sU0 22, 23 / ] SaSTho'dhyAyaH / viparItaM zubhasya // 22 // etadubhayaM viparItaM zubhasya nAmna zrAsravo bhavatIti / kiM cAnyat darzanavizuddhivinayasaMpannatA zaulavrateSvanaticAro 5 'bhaukSNaM jJAnopayogasaMvegau zaktitastyAgatapasau saGgha sAdhusamAdhivaiyAratyakaraNamarhadAcAryabahuzrutapravacanabhaktirAvazyakAparihANimArgaprabhAvanA pravacanavatsalatvamiti tIrthakRttvasya // 23 // paramapraSTA darzanavizuddhiH / vinayasaMpannatA ca / zaula10 vratevAtyantiko bhRzamapramAdo 'naticAraH / abhaukSaNaM jJAnopa yogaH saMvegazca / yathAzakti tyAgastapazca / saGghasya sAdhUnAM ca samAdhivaiyAvRtyakaraNam / arhatvAcAryeSu bahuzruteSu pravacane ca paramabhAvavizuddhiyuktA bhakiH / mAmAthikAdaunAmAvazyakAnAM bhAvato 'nuSThAnasyAparihANiH / samyagdarzanAdeokSamArgasya nihatya 15 mAnaM karaNopadezAbhyAM prbhaavnaa| arhacchAsanAnuSThAyinAM zrutadharANa bAlavRdbhutapasvizaikSaglAnAdInAM ca mamAhopagrahAnugrahakAritvaM pravacanavatmalatvamiti / ete guNAH samastA vyastA vA tIrthakaranAmna pAsavA bhavantauti // * D ythaashktinsyaagH| + B shrutpraannaaN| D tapakhinA zaikSakamAnAdaunAM / 1 saMghasya smaadhikrnnm| sAdhUnAM vaiyaartykrnnm| or samAdhi and vaiyAratya to be applied to both... Page #160 -------------------------------------------------------------------------- ________________ vAdhigamasUcam / [106 suurtth-26|] parAtmanindAprazaMse sadasaguNAcchAdanodbhAvane ca naucai!vasya // 24 // paranindAtmaprazaMsA sadguNAcchAdanamamaguNodbhAvana* cAtmaparobhayacaM naucisyAsakA bhavanti / taviparyayo naucaittyanutseko cottarasya // 25 // 5 uttarasyeti sUcakramaprAmANyAdurgotrasyAha / naucaiciAsavaviparyayo nauvRttiranutmeka coccai!trasyAsravA bhavanti // vighrakaraNamantarAyasya // 26 // dAmAdInAM vighnakaraNamantarAyasyAsravo bhavatIti / ete mAparAdhikasyASTavidhasya pRthak pRthagAsavavizeSA bhavantIti // 10 iti tattvArthAdhigame 'hatpravacanasaGghahe bhAvyataH SaSTho'dhyAyaH samAptaH // - * B adds 771 1 naucaivartanaM vinyprvnnvaakkaaycitttaa| utseko garvaH / vRtti = respectful treatment. Page #161 -------------------------------------------------------------------------- ________________ atha sptmo'dhyaayH| atrAha / ukaM bhavatA saddedyasyAsraveSu bhUtavratyanukampati [VI. 18] / tatra kiM vrataM ko vA vratIti / atrocyate hiMsAtasteyAbrahmaparigrahebhyo virativratam // 1 // hiMsAyA anRtavacanAtsteyAdabrahmataH parigrahAcca kAyavAna5 nobhirvirativratam / virati ma jJAtvAbhyupetyAkaraNam / karaNaM nivRttiruparamo viratirityanarthAntaram // dezasarvato 'Numahatau // 2 // ebhyo himAdibhya ekadezaviratiraNuvrataM sarvato viratirmahAvratamiti // 10 tatsthaiyArtha bhAvanAH paJca paJca* // 3 // tasya paJcavidhasya vratasya sthairyArthamekaikasya paJca paJca bhAvanA bhavanti / tadyathA / ahiMsAyAstAvadauryAsamitirmanoguptireSapAsamitirAdAnanikSepaNAsamitirAlokitapAnabhojanamiti // * Var. S. paJcamaH paJca / Page #162 -------------------------------------------------------------------------- ________________ 150 tattvAdhigamasUtram / [a sU. 3 / ] satyavacanasyAnuvauci*bhASaNaM krodhapratyAkhyAnaM lobhapratyAkhyAnamabhIrutvaM hAsyapratyAkhyAnamiti // asteyasyAnuvaucyavagrahayAcanamabhIkSaNAvagrahayAcanametAvadityavagrahAAdhAraNaM samAnadhArmikenyo 'vagrahayAcanamanujJApitapAnabhojanamiti // brahmacaryasya strIpazupaNDakasaMmatazayanAsanAvarjanaM rAgamayuktastrIkathAvarjanaM strINaM / manoharendriyAlokanavarjanaM pUrvaratAnusmaraNavarjanaM praNotaramabhojanavarjanamiti // prAkiJcanasya paJcAnAmindriyArthAnAM sparzarasagandhavarNazabdAnAM manojJAnAM prAptau gAyavarjanamamanojJAnAM prAptau deSavarjanamiti // kiM cAnyaditi hiMsAdidhihAmuca cApAyAvadyadarzanam // 4 // 10 hiMsAdiSu paJcakhAsraveSvihAmutra cApAyadarzanamavadyadarzanaM ca bhAvayet / tdythaa| hiMsAyAstAvat hiMsro hi nityoijanIyo nityAnubaddhavairazca / ihaiva vadhabandhaparikle zAdIpratilabhate pretya cAzabhAM gti| garhitazca bhavatIti hiMmAyA vyuparamaH zreyAn // tathAntavAdyazraddheyo bhvti| ihaiva jihAchedAdau pratilabhate 15 mithyAbhyAkhyAnaduHkhitebhyazca baddhavairebhyastadadhikAnduHkhahenprApnoti pretya cAzubhAM gatiM garhitazca bhavatItyanRtavacanADyuparamaH zreyAn // tathA stanaH paradravyaharaNaprasaktamatiH sarvasyoddejanauyo bhvtiiti**| * D viicii| + C avgrhdhaarnnN| D shaasn| 8 H cAlocana / || Here, and in the following sentences except the last, the word srailfa seems to have been left out. II SD vednaadauni| ** Comits fal Page #163 -------------------------------------------------------------------------- ________________ [a07| sU0 5 / ] saptamo'dhyAyaH / 151 ihaiva cAbhighAtavadhabandha nahastapAdakarNanAsottirauSThacchedanabhedanasarvasvaharaNavadhyayAtAnamAraNAdaunpratilabhate pretya cAzubhAM gatiM garhitazca bhavatIti steyADyuparamaH zreyAn // tathAbrahmacArI vidhamoddhAntacittaH viprakIrNandriyo mahAndho gaja va niraGkuzaH 5 zarma no labhate / mohAbhibhUtazca kAryAkAryAnabhijJo na kiMcidakuzalaM nArabhate / paradArAbhigamanakRtAMzca ihaiva vairAnubandhaliGgacchedanavadhabandhanadravyApahArAdIpratilabhate 'pAyAnpretya cAzubhAM gatiM garhitazca bhavatItyabrahmaNo vyuparamaH zreyAniti // tathA parigrahavAn zakuniriva mAMsapezauhasto 10 'nyeSAM kravyAdazakunAnAmihaiva taskarAdInAM gamyo bhavati / arjanarakSaNakSayakRtAMzca doSAnprApnoti / na cAsya haptirbhavatIndhanairivAgnelebhAbhibhUtatvAcca kAryAkAryAnapekSo bhavati / pretya cAzubhAM gatiM prApnoti lubdho 'yamiti ca garhito bhavatIti parigrahAdyuparamaH zreyAn // kiM cAnyat duHkhameva vA // 5 // duHkhameva vA hiMsAdiSu bhAvayet // yathA mamApriyaM duHkhamevaM sarvasattvAnAmiti hiMsAyA vyuparamaH zreyAn // yathA mama mithyAbhyAkhyAnenAbhyAkhyAtasya tauvaM duHkhaM bhUtapUrvaM bhavati ca tathA sarvasattvAnAmiti anRtavacanADyuparamaH zreyAn // yathA 20 mameSTadravyaviyoge duHkhaM bhUtapUrva bhavati ca tathA sarvasattvAnAmiti * D bandha for bndhn| + K naaso| + S vdhypaan| _$ D adds ca / 1 kRtAn = janitAn s. Page #164 -------------------------------------------------------------------------- ________________ 152 tattvArthAdhigamasUtram / [ + suu05|] 10 steyAyaparabhaH zreyAn // tathA rAgadveSAtmakatvAmmaithunaM duHkhameva / sthAdeta sparzana sukhamiti tacca na / kutaH / vyAdhipataukArabAtkaNDUparigatavaccAbahAvyAdhipratIkAratvAdasukhe yasminsukhAbhimAno mUDhasya / tadyathA / tautrayA tvachoNitamAMsAnugatayA kaNDvA * parigatAtmA kAThazakalocoSTazarkarAnakhazukribhirvi- 5 cinagAtro rudhirAdraH kaNDUyamAno duHkhameva sukhamiti manyate / tadammaithunopamevauti maithunADyuparamaH zreyAn // tathA parigrahavAnaprAptaprAptanaSTeSu kAjhArakSaNazokodbhavaM duHkhameva prApnotIti paripahADyuparamaH zreyAn / ityevaM bhAvayato atino vrate sthairya bhavati // kiM cAnyat * D sprsh| + C zilA for zakala / # D adds paripaheSu prApnanaTeSu kAMkSAzoko prApteSu ca rakSaNaM upabhoge caavitiH| SS K adds after rol oqatarttuaefa: B adds guitarduraefa H kAMkSArakSaNopabhogAviSTatizokodbhavaM / || Cadds after praamotiini| upabhoge vA viTaptiriti / 1 s syAdetadityAdinA granthenAzaMkate / 2 tadityanena sparzanasukhamabhisaMbadhyate / 3 va ataH parigrahAiparamaH zreyAn ityevaM bhAvayata ityAdinA duHkhamevetyasya sUtrasya parisamAptimAdarzayati / tatazca ye bhASyameva kayApi bujhyA sUtrIkRtyAdhIyate "vyAdhipratIkAratvAkaNDUparigatavaccAbrahmeti / tathA parigrahe prAptanaTeSu kAMkSAzoko prApteSa ca rkssnnmupbhogevttptiriti"| tadanAeM sUtrakaraNamiti vijJAyate / yadi ca sUtraM syAttata upabhoge cAviptirisyAvayavasya vivaraNaM syAt / na cAsti / tasmAdanA sUtraddayamantarAlakamiti / evamityuktena prakAreNa bhAvayato vAsayataH sthairya vatino vratAnAM bhavati / Page #165 -------------------------------------------------------------------------- ________________ [a0 7 / sU* 6, 7 / ] saptamo'dhyAyaH / 153 maitrIpramodakAruNyamAdhyasthAni sattvaguNAdhikaklizyamAnAvineyeSu // 6 // bhaavyedythaasngkhym| maitrauM sarvasattveSu / hame 'haM sarvasattvAnAm / camaye 'haM sarvasattvAn / maitrI me sarvasatveSu / vairaM mama 5 na kenaciditi // pramodI guNAdhikeSu / pramodo nAma vinayaprayogo vandanastutivarNavAdavaiyAvRttyakaraNAdibhiH samyaktajJAnacAritratapodhikeSu sAdhuSu parAtmobhayakRtapUjAjanitaH sarvendriyAbhivyakto manaHpraharSa iti // kAruNyaM klizyamAneSu / kAruNyamanukampA dInAnugraha ityrthH| tanmahAmohAbhibhUteSu 10 matizrutavibhaGgAjJAnaparigateSu viSayatarSAminA dandahyamAna: mAnaseSu hitAhitaprAptiparihAraviparItapravRttiSu vividhaduHkhArditeSu daunakRpaNanAthabAlamomuhavRddheSu sattveSu bhAvayet / tathA hi bhAvayan hitopadezAdibhistAmanugrahAtIti // mAdhyasthya mavineyeSu / mAdhyasthyamaudAmonyamupekSetyanarthAntaram / avineyA 15 nAma mRtpiNDakASThakuDyabhUtA grahaNadhAraNavijJAnehApohaviyuktA mahAmohAbhibhUtA duSTAvagrAhitAzca / teSu mAdhyasthaM bhAvayet / na hi tatra varhitopadezasAphalyaM bhavati // kiM cAnyat jagatkAyasvabhAvau ca saMvegavairAgyArtham // 7 // * H maicau| + H prmodo| _+ D vinayaprayogavandana / 8 DS dhymaan| Page #166 -------------------------------------------------------------------------- ________________ upUche ttvaadhaadhigmsuutrm| [.sU. ] jagatkAyakhabhAvau ca bhAvayet saMvegavairAgyArtham / tapa jagatvabhAvo dravyANAmanAdyAdima tpariNamayuktAH prAdurbhAvatirobhAvasthityanyatAnugrahavinAzAH / kAyasvabhAvo 'nityatA duHkhahetutvaM niHmAratAzacitvamiti // evaM hyasya bhAvayataH saMvego vairAgyaM ca bhvti| tatra saMvego nAma saMsArabhaurutvamArambhapari- 5 paheSu doSadarzanAdaratirdharma bahumAno dhArmikeSu ca dharmazravaNe dhArmikadarzane ca manaHpramAda uttarottaraguNapratipattau ca zraddheti // vairAgyaM nAma zarIrabhogasaMmAranirvadopazAntasya bAhyAbhyantaredhUpAdhizvanabhiSvaGga iti // - pracAha / ukaM bhavatA hiMsAdibhyo virativratamiti(VII. 1]] 10 tatra kA hiMmA nAmeti / atrocyate pramattayogAtprANa vyaparopaNaM hiMsA // 8 // pramatto yaH kAyavAmanoyogaiH prANavyaparopaNaM karoti mA hiMsA / hiMga mAraNaM prANAnipAtaH prANavadhaH dezanArasaMkAmapA prANavyaparopaNamityanarthAntaram // 15 atrAha / athAnRtaM kimiti / atrocyate asadabhidhAnamantam // 6 // * D adds jgtkhbhaavto| + B yogavyApArI praap| + K praanni| braamnnN| 1 anugrahaH parasparopakArAdilakSaNaH / Page #167 -------------------------------------------------------------------------- ________________ [ 0 7 / sU0 20 - 12 / ] saptamo'dhyAyaH / zramaditi sadbhAvapratiSedho 'rthAntaraM mahIM ca // tatra sadbhAvapratiSedho nAma sadbhUtanihavo 'bhUtodbhAvanaM ca / tadyathA / nAstyAtmA nAsti paraloka ityAdi bhUtanivaH / zyAmAkataNDulamAco 'yamAtmA zraGguSThaparvamAtro 'yamAtmA zrAdityavarNo 5 niHkriya ityevamAdyabhUtodbhAvanam // zrarthAntaraM yo gAM bravItyazramazcaM ca gauriti // garheti hiMsApAruSyapaizUnyAdiyuktaM vacaH satyamapi garhitamanRtameva bhavatIti // atrAha / atha steyaM kimiti / atrocyate 10 15 zradattAdAnaM steyam // 10 // steyabuddhyA parairadattasya parigTahItasya tRNAderdravyajAtakhAdAnaM steyam // atrAha / zrathAbrahma kimiti / zratrocyate maithunamabrahma // 11 // strIpuMsayo mithunabhAvo? mithunakarma vA maithunaM tadabrahma / atrAha / atha parigrahaH ka iti / zracocyate 155 mUrchA parigrahaH // 12 // cetanAvatvacetaneSu ca vAhyAbhyantareSu dravyeSu mUrchA pariyahaH / icchA prArthanA kAmo 'bhilASaH kAMcA gAIM mUrhetyanarthAntaram // * A bhUtanivaH for saGgata0 / + C adds yA / + C omits santaM / SD mithunabhAvayomithunabhAvo / Page #168 -------------------------------------------------------------------------- ________________ 958 tattvArthAdhigamasUtram / [a0 9 / sU. 13-16 ] ... acAha / gTahImastAvadvatAni / atha vratau ka iti / atrocyate niHzalyo vratI // 13 // mAyAnidAnamithyAdarzanazalyaistribhirviyukto niHzalyo vratI bhavati / vratAnyasya santauti vrtau| tadevaM niHzalyo vratavAn vratI bhavatIti // agAyanagArazca // 14 // ma eSa vratI vividho bhvti| agArI anagArazca / zrAvakaH zramaNazcetyarthaH // acaah| ko 'nayoH prativizeSa iti / atrocyate aNuvrato 'gArau // 15 // aNanyasya vrtaaniitynnuvrtH| tadevamaNuvratadharaH zrAvako 'gArI vratI* bhavati // kiM cAnyat digdezAnarthadaNDaviratisAmAyikapauSadhopavAsopabhogaparibhogA tithisaMvibhAgavatasaMpannazca // 16 // ebhizca digvatAdibhiruttaravataiH saMpanno 'gArau vratau bhavati / * C omits thist + B poSadha everywhere | + Badds parimANa, H probably does the same | Page #169 -------------------------------------------------------------------------- ________________ [ a0 7 / sU0 16 / ] saptamo'dhyAyaH / 150 tatra digvrataM nAma tiryagardhvamadho vA dazAnAM dizAM yathAzakti gamanaparimANAbhigrahaH / tatparatazca sarvabhUtevvarthato 'nayaMtazca sarvasAvadyayoganikSepaH // dezavrataM nAmApavarakagTahagrAmasaumAdiSu yathAzakti pravicArAya* parimANAbhigrahaH / tatparatazca sarvabhUte5 varthato 'nayaMtazca sarvasAvadyayoganikSepaH // anarthadaNDo nAmopa bhogaparibhogAvasyAgAriNo vatino 'rthH| tadvyatirikto 'narthaH / tadarthI daNDo 'narthadaNDaH / tadvirativratam // sAmAyikaM nAmAbhigTahya kAlaM sarvasAvadyayoganikSepaH // pauSadhopavAso nAma pauSadhe upavAsaH pauSadhopavAsa: / pauSadhaH parvatyanantaram / so 10 'TamauM caturdazauM paJcadazImanyatamA vA tithimabhigTahya caturthAdhupavAsinA vyapagatasnAnAnulepAnagandhamAlyAlaMkAreNa nyastamarvamAvadyayogena kuzasaMstAraphalakAdaunAmanyatamaM saMstAramAstaurya sthAnaM vIrAsananiSadyAnAM vAnyatamamAsthAya? dharmajAgarikApareNAnuSTheyo bhavati // upabhogaparibhogavrataM nAmAzanapAnakhAdya||15 khAdyagandhamAlyAdaunAmAcchAdAnaprAvaraNAlaMkArazayanAsanagraha yAnavAhanAdaunAM ca bahumAvadyAnAM varjanam / alpasAvadyAnAmapi primaannkrnnmiti|| atithisaMvibhAgo nAma nyAyAgatAnAM - * D prticaaraay| + D omits | + K anulep| $ D niSadyAnAmanyatamadAsthAya dharmajAgarikApariNAmena / || BK khaadyaakhaady| Comits vAcchAdana / Page #170 -------------------------------------------------------------------------- ________________ 158 tatvAdhAdhigamasUtram / [a07| sU.10,1] kalpanIyAnAmanapAnAdaunAM TravyANaM dezakAlazraddhA satkArakramopetaM pirayAtmAnugrahabuDyA saMyatebhyo dAnamiti // kiM cAnyaditi mAraNAntikauM saMlekhanA joSitA // 17 // kAlasaMhananadaurbalyopasargadoSAddharmAvazyakaparihANiM vAbhito 5 jJAtvAvamaudaryacaturthaSaSThASTamabhakkAdibhirAtmAnaM saMlikhya|| saMyama pratipadyottamavratasaMpannazcaturvidhAhAraM pratyAkhyAya yAvalauvaM bhAvanAnuprekSAparaH smRtisamAdhibahulo mAraNantikauM saMlekhanAM joSitA uttamArthasyArAdhako bhavatauti // ___ etAni dignatAdauni zaulAni bhavanti / niHzalyo 10 vratIti vacanAduktaM bhavati vratau niyataM samyagadRSTiriti // zaGkAkAMkSAvicikitsAnyadRSTiprazaMsAsaMstavAH smygdRssttertiicaaraa":||18|| zAkA kAMkSA vicikitsA anyadRSTiprazaMmA saMstavaH ityete paJca 15 samyagdRSTeratIcArA bhavanti / aticAro vyatikramaH skhalana** * H rADA for shrddhaa| + BK parAmAnamaha D paramayAtmAnupaha0 / + B sNkhinaa| 5 D avmody| || B sNlekh| 4 KCD omiti ** Ckhlit| Page #171 -------------------------------------------------------------------------- ________________ [ca. . / sU0 16] saptamo'dhyAyaH ! mityanantaram // adhigatajIvANIvAditattvasyApi bhagavataH* zAsanaM bhAvato 'bhiprapatrasyAsaMhAryamateH samyagdRSTeraIprokSu atyantasUkSmavatIndriyeSu kevalA gamagrAhyezvaryeSu yaH saMdeho bhavati evaM syAdevaM na syAditi sA zaMkA / aihalaukikapAralaukikeSu 5 viSayevAzaMmA kAMkSA / so 'ticAraH samyagdRSTeH / kutaH / kAMcitA hyavicAritaguNadoSaH mamayamatikAmati // vicikitsA nAma idamapyastaudamapauti mativinutiH // anyadRSTirityahacchAsanavyatiriktAM dRSTimAha / mA dvividhA / abhigTahautA anabhigrahItA ca / tadyuktAnAM kriyAvAdinAmakriyAvAdinAma10 jJAnikAnAM vainayikAnAM ca prazaMsAsaMstavau samyagdRSTeraticAra iti / atrAha / prazaMsAsaMstavayoH kaH prativizeSa iti / acocyate / jJAnadarzanaguNaprakarSAdbhAvanaM bhAvataH prazaMsA / saMstavastu sopadhaM nirUpadhaM bhUtAbhUtaguNavacanamiti** // vratazIleSu paJca paJca yathAkramam // 16 // 15 vrateSu paJcasu goleSu ca saptasu paJca paJcAtaucArA bhavanti yathAkramamiti ardhvaM yadakSyAmaH / tadyathA // * DBK bhgvcchaasnN| + D asahAryamaveH / * B kevalagama C kevlaugm| 6c adds vA / || V-ar.scaajnyaanikaanaaN| - Comitst** B sara paraguNavacanamiti / C bhUtaguNa* and omits satyaM / Page #172 -------------------------------------------------------------------------- ________________ 160 tattvArthAdhigamasUtram / [a0 1 / sUka-raza] bandhavadhacchavicchedAtibhArAropaNAnapAnanirodhAH // 20 // tramasthAvarANaM jIvAnAM bandhavadhau tvakchedaH kASThAdaunAM puruSahastyazvagomahiSAdInAM cAtibhArAropaNaM teSAmeva cAnapAnanirodhaH ahiMsAvratasyAticArA bhavanti // 5 mithyopadezarahasyAbhyAkhyAnakUTalekhakriyAnyAsApahArasAkAramantrabhedAH // 21 // _ete paJca mithyopadezAdayaH satyavacanasyAticArA bhavanti / tatra mithyopadezo nAma pramattavacanamayathArthavacanopadezo vivAdeva tisaMdhAnopadeza ityevmaadiH|| rahasyAbhyAkhyAnaM 10 nAma strIpuMsayoH paraspareNAnyasya vA rAgasaMyuktaM hAsyakrauDAsaGgAdibhau rahasyenAbhizaMsanam // kUTalekhakriyA lokapratItA // nyAsApahAro vismaraNakRtaparanikSepagrahaNam // sAkAramantrabhedaH paizunyaM guhyamantrabhedazca // stenaprayogatadAhRtAdAnaviruddharAjyAtikramahInA- 51 dhikamAnonmAnapratirUpakavyavahArAH // 22 // ete paJcAsteyavratasthAticArA bhavanti / tatra steneSu hiraNyAdiprayogaH // stenairAhatasya dravyasya mudhA krayeNa vA grahaNaM + BK prbhedsh| * D vivaadaadissvtisN| + C *hundr| Page #173 -------------------------------------------------------------------------- ________________ [ a0 7 / sU0 23, 24 / ] saptamo'dhyAyaH / 161 tadAhRtAdAnam // viruddharAjyAtikramazcAsteyavratasyAticAraH / viruddhe hi rAjye sarvameva steyayuktamAdAnaM bhavati // honAdhikamAnonmAnapratirUpakavyavahAraH kUTatulAkUTa mAnavacca*nAdiyuktaH krayo vikrayo vRddhiprayogazca / pratirUpaka5 vyavahAro nAma suvarNarUpyAdaunAM dravyANAM pratirUpakakriyA vyAjIkaraNAni cetyete paJcAsteyavratasyAticArA bhavanti / paravivAhakaraNetvaraparigRhautAparigRhautAgamanAnaGgakrauDAtIvakAmAbhinivezAH // 23 // paravivAhakaraNamitvapirigrahautAgamanamapariNTahautAgamana10 manaGgakrIDA taukAmAbhiniveza ityete paJca brahmacaryavratasyAticArA bhavanti // kSetravAstuhiraNyasuvarNadhanadhAnyadAsaudAsakupyapramANAtikramAH // 24 // kSetravAstupramANAtikramaH hiraNyasuvarNapramANAtikramaH dhana15 dhAnyapramANAtikramaH dAsaudAsapramANAtikramaH kuSyapramANAtikrama ityete paJcecchAparimANAvratasyAticArA bhavanti // * B prvcnaadi| + K adds para here, B *karaNamagAraparapari / + C taughAtikAmA / 21 Page #174 -------------------------------------------------------------------------- ________________ 162 tattvAryAdhigamasUtram / [a07| sU. 25-29 / javAdhastiryagvyatikramakSetraSTavismRtyantadhAnAni // 25 // ardhvavyatikramaH adhovyatikramaH tiryagvyatikramaH kSetravRddhiH smatyantardhAnamityete paJca digvatasyAticArA bhavanti / smRtyantardhAnaM nAma smRte zo 'ntardhAnamiti // Anayana*preSyaprayogazabdarUpAnupAtapudgalakSepAH // 26 // ___ dravyasyAnayanaM preSyaprayogaH zabdAnupAtaH rUpAnupAtaH pudgalakSepa ityete pacca dezavratasyAticArA bhavanti / / kandapakaukucyamaukhayAsamaukSyAdhikaraNopabhogA- 10 dhikatvAni // 27 // kandarpaH kaukuccaM? maukharyamamamaukSyAMdhikaraNamupabhogAdhikatvamityete paJcAnarthadaNDavirativratasyAticArA bhavanti / tatra kandarpo nAma rAgasaMyukto 'sabhyo vAkprayogo hAsyaM ca // kaukucy|| nAma etadevobhayaM duSTakAyapracAra saMyuktam // maukhaye- 15 masaMbaddhabahupralApitvam // asamaukSyAdhikaraNaM lokapratItam // upabhogAdhikatvaM ceti // * C adds iti / * V-ar. S yaanaayn| +K prkssepaaH| $ v-ar. S. kotkacyaM / / || B kokco| T D pratIcAra S perhaps pravocAra or prakAra / Page #175 -------------------------------------------------------------------------- ________________ [. 7 / sU0 28-31 / ] saptamo'dhyAyaH / bogduHprnnidhaanaanaadrsmRtynupsthaapnaani||28|| kAyaduHpraNidhAnaM vAgduHpraNidhAnaM manoduHpraNidhAnamanAdaraH smRtyanupasthApanamityete paJca mAmAyikavratamyAticArA bhavanti // apratyave*kSitApramArjitotsagAdAnanikSepasaMstA5 ropkrmnnaanaadrsmRtynupsthaapnaani|| 26 // , apratyavecitApramArjite utsargaH apratyavekSitApramArjitasthAdAnanikSepau apratyavekSitApramArjitaH saMstAropakramaH anAdaraH smRtyanupasthAnamityete paJca pauSadhopavAsasyAticArA bhavanti // sacittasaMbaddhasaMmizrAbhiSavaduHpakkAhArAH // 30 // ' 10 macittAhAraH macittasaMbaddhAhAraH sacittamaMmizrAhAraH abhiSavAhAraH duHpakkAhAra ityete paJcopabhogavratasyAticArA bhavanti // sacittanikSepapidhAnaparavyapadezamAtsaryakAlAtikramAH // 31 // 15 pravAde vyajAtasya macitte nikSepaH macittapi||dhAnaM paraskhe samiti paravyapadezaH mAtmaya kAlAtikrama ityete paJcAtithisaMvibhAgasyAticArA bhavanti // * BK ptrpekssit| + Probably s has upakrama / * D pAdAnaM nikssepH| C sacittanikSepaH || C sacittApidhAnaH ) sacinApidhAnaM / Page #176 -------------------------------------------------------------------------- ________________ 160 tattvArthAdhigamasUtram / a0 7 | sU0 32, 34|] jIvitamaraNAzaMsAmicAnurAgasukhAnubandhanidAna - karaNAni // 32 // jIvitAzaMmA maraNAzaMsA mitrAnurAgaH sukhAnubandho nidAnakaraNa mityete mAraNAntikasaMlekhanAyAH paJcAticArA bhavanti // tadeteSu samyakkavratazIlavyatikramasthAneSu paJcaSaSTisvaticAra - 5 sthAneSu zrapramAdo nyAya iti / atrAha / uktAni vratAni vratinazca / zratha dAnaM kimiti / atrocyate anugrahArthaM svasyAtisarge dAnam // 33 // zrAtmaparAnugrahArthaM svasya dravyajAtasyAnnapAnavastrAdeH pAce 10 'tisarge dAnam / kiM ca vidhidravyadAtRpAcavizeSAttadvizeSaH // 34 // vidhivizeSAd dravyavizeSAd dATavizeSAtpAtravizeSAcca tasya dAnadharmasya vizeSo bhavati / tadvizeSAcca phalavizeSaH // tatra vidhivizeSo nAma dezakAlasaMpatzraddhAmatkAra kramAH|| kalpa- 15 nauytvmityevmaadiH|| // dravyavizeSo 'nAdInAmeva sArajAti - guNotkarSayogaH // dAtRvizeSaH pratigTahota* *nasUyA, tyAge * H nidAnAni not karaNAni / + K pAcAtisargaH / || D kramaH / ** dAtugRhamathenasvayA / + K omits karaNam / SK omits tadu / 1 BK Adi / Page #177 -------------------------------------------------------------------------- ________________ [pa. 7 / sU0 34 / ] saptamo'dhyAyaH / 165 'viSAdaH, aparibhAvitA, ditmato dadato dattavatazca prautiyogaH, kuzalAbhisaMdhitA, dRSTaphalAnapekSitA, nirupadhatvamanidAnatvamiti // pAtravizeSaH samyagdarzanajJAnacAritratapaHsaMpannatA iti* // iti tattvArthAdhigame 'hatpravacanamakahe saptamo 'dhyAyaH samAptaH // * B saMpavatAmiti / Page #178 -------------------------------------------------------------------------- ________________ assttmo'dhyaayH|| ukta prAstravaH / bandhaM vakSyAmaH / tatprasiddhyArthamidamucyate / mithyAdarzanAviratipramAdakaSAyayogA bandhahetavaH // 1 // mithyAdarzanaM aviratiH pramAdaH kaSAyA yogA ityete paJca / bandhahetavo bhavanti / tatra samyagadarzanAdviparautaM mithyAdarzanam / tad dvividhAmabhigTahItamanabhigrahItaM ca / tatrAbhyupetyAsamyagdarzanaparigraho 'bhigrahautamajJAnikAdaunAM trayANAM viSaSTAnAM|| kuvAdizatAnAm / zeSamanabhigrahautam // yathoktAyA virate- 10 viparautAviratiH // pramAdaH smRtyanavasthAnA kuzalevanAdaro yogaduHpraNidhAnaM caiSa** pramAdaH // kaSAyA mohanauye vakSyante [VIII. 10] // yogastrividhaH pUrvoktaH // eSAM mithyAdarzanAdaunAM bandhahetUnAM pUrvasminpUrvasminsati niyatamuttareSAM bhaavH| uttarottarabhAve tu pUrveSAmaniyama iti // * DC unA paatrvaaH| + K prasiddhArthaH / / +K kaSAya yoga / S KB vividha K adds mithyAdarzanaM / // D visssstthaadaunaaN| TD mtvpkhaanN| ** D omits ep| Page #179 -------------------------------------------------------------------------- ________________ [0 8 / sU0 2 - 6 ] aSTamo'dhyAyaH / sakaSAyatvAjjauvaH karmaNo yogyAnpudgalAnAdatte // 2 // makaSAyatvAjjIvaH karmaNo yogyAn pudgalAn zrAdatte / karmayogyAniti* assttvidhe| pudgalagrahaNa karmazarIragrahaNayogyA5 nityarthaH / nAmapratyayAH sarvato yogavizeSAditi vakSyate [VIII. 25] / / sa bandhaH // 3 // ma eSa karmazarIrapudgalagrahaNakRto bandho bhavati / sa punazcaturvidhaH / 10 prakRtisthityanubhAvapradezAstadvidhayaH // 4 // prakRtibandhaH sthitibandhaH anubhAvabandha. pradezabandha iti / tatra Adyo jJAnadarzanAvaraNavedanauyamohanauyAyuSkanAmagocAntarAyAH // 5 // zradya iti sUtrakramaprAmANyAtprakRtibandhamAha / so 'STavidhaH / tadyathA / jJAnAvaraNaM darzanAvaraNaM vedanIyaM mohanIyaM zrAyuSka 15 nAma gocaM antarAyamiti / kiM cAnyat 167 paJcanavadyaSTAviMzaticaturdvicatvAriMzaddipaJcabhedA yathAkramam // 6 // * S perhaps omits this. C karmaNo yogyAniti / + B aSTavidhapudgalagrahaNe / Page #180 -------------------------------------------------------------------------- ________________ tttvaarthaadhigmsuutrm| [10 / sU.5-1] ___ sa eSa prakRtibandho 'STavidho 'pi punarekazaH paJcabhedaH navabhedaH vibhedaH aSTAviMzatibhedaH caturbhedaH dvicatvAriMgajhedaH vibhedaH paJcabheda iti yathAkramaM pratyetavyam / dUta uttaraM yadakSyAmaH / tadyathA / matyAdaunAm // 7 // jJAnAvaraNaM paJcavidhaM bhavati / matyAdInAM jJAnAnAmAvaraNAni paJca / vikalpAMzcaikaza iti // cakSuracakSuravadhikevalAnAM nidrAnidrAnidrApracalApracalApracalAkhyAnagRddhi vedanauyAni ca // 8 // cakSurdarzanAvaraNaM acakSurdarzanAvaraNaM avadhidarzanAvaraNaM kevala- 10 darzanAvaraNaM nidrAvedanIyaM nidrAnidrAvedanIyaM pracalAvedanauyaM pracalApracalAvedanauyaM tyAnamraddhivedanIyamiti darzanAvaraNaM navabhedaM bhavati / sadasaddedye // 6 // sadecaM amaddhedyaM ca vedanIyaM vibhedaM bhavati / 15 Var s. Var H. matizrutAvadhimanaHparyAyakevalAnAm / 2 K matyAdInAM jJAnAvaraNaM paJcavidham / matijJAnAvaraNaM zrutajJAnAvaraNaM avadhijJAnAvaraNaM manaHparyAyajJAnAvaraNaM kevalajJAnAvaraNam / matyAdaunAM jJAnAnAmAvaraNAni paJca bhavanti // D as in text, but bhavati for iti / 3 Var s. styaanddi| Page #181 -------------------------------------------------------------------------- ________________ [ 0 10 / ] kA Tamo'dhyAyaH / darzanacAricamohanauyakaSAyano kaSAyavedanIyAkhyAstriddiSoDazanavabhedAH* samyaktvamithyAtvatadubhayAni kaSAyanokaSAyA 'vanantAnubandhyapratyAkhyAnapratyAkhyAnAvaraNasaMjvalanavikalpAzcaikazaH krodhamAnahAsyaratyaratizokabhayajugupsA strIpuM 5 mAyAlobhAH napuMsakavedAH // 10 // 166 tridviSoDazanavabhedA yathAkramam ? | mohanIyabandho dvividho darzanamohanIyAkhyazcAritramohanIyAkhyazca / tatra darzanamohanauyAkhyastribhedaH / tadyathA / mithyAtvavedanIyaM samyakkavedanIyaM 10 samyagmithyAtvavedanIyamiti / cAritramohanIyAkhyo dvibhedaH kaSAyavedanIyaM nokaSAyavedanIyaM ceti / tatra * kaSAyavedanauyAkhyaH SoDazabhedaH / tadyathA / anantAnubandhI krodho mAno mAyA lobha evamapratyAkhyAnakaSAyaH pratyAkhyAnAvaraNakaSAyaH saMjvalanakaSAya || ityekazaH * krodhamAnabhAyA lobhAH SoDaza 15 bhedAH // nokaSAyavedanIyaM navabhedam / tadyathA / hAsyaM ratiH aratiH zokaH bhayaM juguptA puruSaveda: strIvedaH napuMsakaveda iti nokaSAyavedanIyaM navaprakAram / tatra puruSavedAdInAM ** * K adds yathAkramam / + DC kaSAyAkaSAyau and K omits it. ++ K and C separate jugusAH strIMpu0 / SS BK omit this whole. || C saMjvalanakaSAyavedanIyaM ceti and omits from ityeka0 to bhedAH / S probably omits from nokaSAya to prakAram / ** C puruSavedanAdaunAM / 22 Page #182 -------------------------------------------------------------------------- ________________ tttvaadhaadhigmsuutrm| [50 / suu010|] vRSNakASThakaroSAnayo nidarzanAni bhavanti / ityevaM mohanIyamaSTAviMzatibhedaM bhavati // __ *anantAnubandhI smygdrshnopghaatii| tasyodayAddhiA samyagdarzanaM notpadyate pUrvotpannamapi ca pratipatati / apratyAkhyAnakaSAyodayAdiratirna bhavati / pratyAkhyAnAvaraNakaSAyodayA- 5 dhiratAviratirbhavatyuttamacAritralAbhastu na bhavati / saMjvalanakapAyodayAdyathAkhyAtacAritralAbho na bhavati // krodhaH kopo roSo deSo bhaNDanI bhAma ityanAntaram / tasyAsya krodhasya tIvamadhyavimadhyamandabhAvAzritAni nidarzanAni bhavanti / tadyathA / parvatarAjisadRzaH bhUmirAjimadRzaH vAyu- 10 kArAjisadRzaH udakarAjisadRza iti / tatra pavatarAjisahazo naam| yathA prayogavisrasAmizrakANAmanyatamena hetunA parvatarAjirutpanA naiva kadAcidapi saMrohati evamiSTaviyojanAniSTayojanAbhilaSitAlAbhAdInAmanyatamena hetunA yasyotpatraH krodha zrA maraNAva vyayaM gacchati jAtyanArAnubandhI niranunayastovA- 15 muzayo'pratyavamarzazca bhavati sa parvatarAjisadRzaH / tAdRzaM krodhamanusmRtA|| narakeSUpapattiM prApnuvanti // bhUmirAjisadRzo nAma / yathA bhUme rbhAskararazmijAlAttasnehAyA vAyvabhihatAyA D adds kaliH / * DK add sc| + C omits hi| SC vyapagacchati D AmaraNAsAnna vypgcchti| || DC here and hereafter anamRtA / nA B bhUmau bhA......snehAyAM vAyubhirhanAyAM / Page #183 -------------------------------------------------------------------------- ________________ [ 0 / 0 1 * ] aSTamo'dhyAyaH / 5 rAjirutpannA varSApekSasaMrohA paramaprakRSTASTamAsa * sthitirbhavati evaM yathoktanimitto yasya krodho 'nekvidhsthaanauyo| duranunayo bhavati sa bhUmirAjasadRzaH / tAdRzaM krodhamanusmRtAstiryagyonAvupapattiM prApnuvanti // vAlukArAjisadRzo nAma / yathA N vAlukAryAM kASThazalAkAzarkarAdInAmanyatamena hetunA rAjisatpannA vAyvau raNAdyapekSasaMrohArvAgmAmasya rohati || evaM yathokranimittotpatro yasya krodho 'horAtraM pacaM mAsaM cAturmAsya saMvatsaraM vAvatiSTate sa vAlukArAjisadRzo nAma krodhaH" / tAdRzaM krodhamanumRtA manuSyeSUpapattiM prApnuvanti // udakarAji10 sadRzo nAma / yathodake daNDazalAkAGgulyAdInAmanyatamena hetunA rAjistpannA dravatvAdapAmutpattyanantarameva saMrohati evaM yathoktanimitto * yasya krodho viduSo 'pramattasya pratyavamarzenotpattyanantarameva vyapagacchati ma udakarAjisadRzaH / tAdRzaM krodhamanusmRtA deveSUpapattiM prApnuvanti / yeSAM tveSa caturvidho 15 'pi na bhavati te nirmANaM prApnuvanti // ** mAnaH stambho garva utseko 'haMkAro darpo madaH smaya ityanarthAntaram / tasyAsya mAnasya tautrAdibhAvAzritAni nidarzanAni bhavanti / tadyathA / zailastambhasadRzaH zrasthistambha * C * TamAsaM sthiti0 / + C anekavarSAsthAyau B anekavarSanyAyau D varSasyAyo only. + C vAdyau0 / TC omits. SK ardhAtmAsasya / ** DC yathoktaniminotpanno / 171 ||CD saMrohati / ++ D prApnuvantauti / Page #184 -------------------------------------------------------------------------- ________________ . 172 tttvaarthaadhigmsuutrm| [a0 / sU0 11 / ] madRzaH dArustambhamadRzaH* latAstambhasadRzA iti / eSAmupasaMhAro nigamanaM ca krodhanidarzanAkhyAtam // mAyA praNidhirupadhinivatirAvaraNaM vaJcanA dambhaH kUTamatimandhAnamanArjavamityanarthAntaram / tasyA mAyANastotrAdibhAvAzritAni nidarzanAni bhavanti / tadyathA / vaMzakuNamidRzau / meSaviSANasadRzau gomUtrikAmadRzI|| nirlekhnsdRshauti| atrApyupasaMhAranigamane krodhanidarzanAkhyAte // __ lAbho rAgo gA micchA mULa snehaH kAMkSAbhiSvaGga ityanantaram / tasyAsya lobhasya tautrAdibhAvAzritAni nida nAni bhavanti / tdythaa| lAkSArAgasadRzaH kardamarAgasadRzaH 10 kusumbharAgamadRzaH haridrArAgasadRzA iti / atrApyupasaMhAranigamane krodhanidarzanAkhyAte // . eSAM krodhAdInAM catuNe kaSAyANAM pratyanaukabhUtAH pratighAtahetavo bhavanti / tadyathA / kSamA krodhasya mArdavaM mAnasyArjavaM mAyAyAH saMtoSo lobhsthti| nArakatairyagyonamAnuSadaivAni // 11 // zrAyuSkaM caturbhedaM nArakaM tairyagyonaM** mAnuSaM daivamiti / 13 * D kaarstmbhsdRshH| + C om. + KD praNadhi: K upadhim vAvaraNIM SK kuhNdr| || D gives this as 4th and nirlekhana as 3rd. TC m. ** B niryagyoni ra nairyamyoni K mAnaNyaM / Page #185 -------------------------------------------------------------------------- ________________ [a0 8 / sU0 12 / ] aTamo'dhyAyaH / 103. gatijAtizarorAGgo*pAGganirmANabandhanasaGghAtasaMsthAnasaMhananAsparzarasagandhavarNAnupUyaM gurulaghUpaghAtaparAghAtAtapodyotocchAsavihAyogatayaH pratyekazarIrabasasubhagasukharazubhasUkSmaparyAptasthirAdeyayAMsi se5 tarANi tIrthakRttvaM ca // 12 // gatinAma jAtinAma zarIranAma aGgopAGganAma nirmANanAma bandhananAma saMghAtanAma saMsthAnanAma saMhanananAma sparmanAma ramanAma gandhanAma varNanAma bhAnupurvonAma gurulaghunAma upaghAtanAma parAghAtanAma AtapanAma udyotanAma uccAsa10 nAma vihAyogatinAma / pratyekazarIrAdInAM metarANAM nAmAni / tadyathA / pratyekazarIranAma mAdhAraNazarIranAma vasanAma sthAvaranAma subhaganAma durbhaganAma sukharanAma duHsvaranAma|| zubhanAma abhanAma sUkSmanAma bAdaranAma paryApta nAma aparyAptanAma sthiranAma asthiranAma zrAdeyanAma anA15 deyanAma yazonAma ayazonAma tIrthakaranAma ityetadvicatvAriM zadidhaM mUlabhedato nAmakarma bhavati / uttaranAmAnekavidham / tadyathA / gatinAma caturvidhaM narakagatinAma tiryagyo nigatinAma manuSyagatinAma devagatinAma // jAtinAmno mUlabhedAH * K omits at everywhere. +K saMhana everywhere. + Var. S mapUAgu / K paraghAta everywhere. || K dukharanAma / Page #186 -------------------------------------------------------------------------- ________________ 104 tttvaarthaadhigmsuutrm| [.sU.12 / paJca / tapathA / ekendriyajAtinAma daundriyajAtinAma caundriyajAtinAma caturindriyajAtinAma paJcendriyajAtinAmeti // ekendriyajAtinAmAnekavidham / tadyathA / pRthivIkAyikajAtinAma apkAyikajAtinAma tejaHkAyikajAtinAma vAyukAyikajAtinAma vanaspatikAyikajAtinAmeti // tatra pRthivI- / kAyikajAtinAmAnekavidham / tadyathA / ddhapRthivI-pArkarAvAlukopala-zilA-lavaNAyastrapu-tAmra-mausaka-rUpya-suvarNa-vajraharitAla-hiGgalakA-manaHzilA-sasthakAanapravAlakAbhrapaTalAbhavAlikA jAtinAmAdi gomedaka-rucakAGka-sphuTikalohitAkSa-alAvabhAsa-vaiDurya-candraprabha gA-candrakAnta-sUryakAnta- 10 jalakAnta-masAragalA**magarbha-saugandhika-pulakAriSTa-kAjanamaNijAtinAmAdi ca // apkAyikajAtinAmAnekavidham / tadyathA / upalledAvazyAya-nauhAra-hima-ghanodaka-zuddhodakajAtinAmAdi // tejaHkAyikajAtinAmAnekavidham / tadyathA / aGgAra-jvAlA-lAtArcimurmura-hAgnijAtinAmAdi // vAyu- 15 kAyikajAtimAmAnekavidham / tdythaa| utkalikA-maNDalikAjhaJjhakAthanA-saMvartakajAtinAmAdi // vanaspatikAyikajAtinAmAnekavidham / tadyathA / kanda-mUla-skandha-tvak-kASTha * K omits iti| + D hilkN| babhravAlakA / $ DA and C sphttik| || K jaalaa| K omits candraprabha / ** C gtv| D dhn| + D skanda for kanda / Page #187 -------------------------------------------------------------------------- ________________ [ 0 sU0 12 / ] patra* - pravAla- puSpa-phala-gulA - gucchA - latA - valI- tRNa-parvakAyazevAla-panaka-valaka-kuna jAtinAmAdi // evaM dIndriyajAtinAmAnekavidham / evaM caundriyacaturindriyapaJcendriyajAtinAmAdInyapi // zarIranAma paJcavidham / tadyathA / zradArikazarIranAma vaikriyazarIranAma AhArakazarIranAma taijasazarIranAma kaarmnnshriirnaameti?|| aGgopAGganAma cividham / tadyathA / zradArikAGgopAGganAma vaikriya zarIrAGgopAGganAma AhArakazarauraGgopAGganAma / punarekaikamanekavidham / tadyathA / zraGganAma tAvat 10 zironAma uronAma pRSThanAma bADanAma udaranAma pAdanAma // upAGganAmAnekavidham / tadyathA / sparzanAma rasanAma ghrANanAma cacurnAma || zrocanAm / tathA mastiSkakapAlakakATikAzaGkhalalATatAlukapolahanucibukadazanauSThabhrU nayanakarSanAmAdyupAGganAmAni zirasaH / evaM sarveSAmaGgAnAmupAGgAnAM nAmAni // jAti15 liGgAkRtivyavasthAniyAmakaM nirmANanAma // satyAM prAptau nirmitAnAmapi zarIrANAM bandhakaM bandhananAma / anyathA hi vAlukApuruSavadabaddhAni zarIrANi syuriti // baddhAnAmapi ca saMghAtavizeSajanakaM pracayavizeSAtsa ghAtanAma daarumRtpinnddaay:sNghaatvt**| saMsthAnanAma SaDvidham / tdythaa| samacaturasranAma 5 aSTamo'dhyAyaH / * ACK para for patra D puts tvak / + KD kuhina / KP omit upAMga / + C madhcha / || K cakSumAma / ** Vars dApasapiNDa saMghAta / SK omits iti -- 195 Page #188 -------------------------------------------------------------------------- ________________ 176 ttvaarthaadhigmsuutrm| [ dha sU0 12 / ] nyagrodhaparimaNDalanAma mAcinAma* kuanAma vAmananAma huNDanAmeti // saMhanananAma SaDvidham / tdythaa| vajrarSabhanArAcanAma ardhavajrarSabhanArAcanAmA nArAcanAma ardhanArAcanAma kaulikAnAma mRpATikAnAmeti // sparzanAmASTavidhaM kaThinanAmAdi // rasanAmAnekavidhaM titanAmAdi // gandhanAmA- 5 nekavidhaM surabhigandhanAmAdi // varNanAmAnekavidhaM kAlakanAmAdi // gatAvutyattukAmasthAntargatau vartamAnasya tadabhimukhamAnupUrvyA ttpraapnnsmrthmaanupuurviinaameti| nirmANanirmitAnAM zarIrAGgopAGgAnAM viniveza kramaniyAmakamAnupUrvInAmetyapare // arulaghupariNAmaniyAmakamagurulaghunAma // zarIrAGgopA- 10 gopaghAtakamupaghAtanAma svaparAkramavijayAdyupaghAtajanakaM vA // paratrAmapratighAtAdijanakaM parAghAtanAma // zrAtapasAmarthyajanakamAtapanAma // prakAzasAmarthyajanakamudyotanAma // prANApAnapudgalagrahaNasAmarthyajanakamucchAsanAma // labdhizicarddhipratyayasthAkAzagamanasya janaka vihAyogatinAma // 15 . pRthakzarIranirvartakaM prtyekshriirnaam| anekajIvamAdhAraNazarIranivartakaM saadhaarnnshriirnaam| trasabhAvanirvartakaM csnaam| sthAvarabhAvanirvartakaM sthaavrnaam| maubhAgyanirvartaka subhaganAma / daurbhAgyanirvartakaM durbhaganAma / maukharyanirvartakaM * D saadi| + nArAca only in CD omits ardhavana / D supAdikAnAmeti / * C viniveshn| 8 Kadds cAkaSaNa / Page #189 -------------------------------------------------------------------------- ________________ [ 0 8 | sU0 12 / ] aSTamo'dhyAyaH / sukhrnaam| daukharyanirvartakaM duHkharanAma / zubhabhAvazobhAmAGgalya nirvartakaM zubhanAma / tadviparIta nirvartakamazubhanAma / sUkSmazarIranirvartakaM sUkSmanAma / bAdarazarIranirvartakaM bAdaranAma paryAptiH paJcavidhA / tadyathA / AhAraparyAptiH zarauraparyAptiH 5 indriyaparyAptiH prANApAnaparyAptiH bhASAparyAptiriti / paryAptiH kriyAparisamAptirAtmanaH / zarIrendriyavAGmanaH prANApAnayogyadalikadravyAharaNakriyAparisamAptirA hAraparyAptiH / gRhItasya zarauratayA saMsthApanakriyAparisamAptiH zarauraparyAptiH / saMsthApanaM racanA ghaTanamityarthaH / tvagAdaundriyanirvartanakriyApari10 samAptirindriyaparyAptiH / prANApAnakriyAyogyadravyagrahaNa nisargazaktinirvartanakriyAparisamAptiH prANApAnaparyAptiH / bhASAyogyadravyagrahaNa nisargazakti nirvartanakriyAparisamAptirbhASAparyAptiH / manastva* yogyadravyagrahaNa nisargaza krinirvartana kriyAsamAptirmanaH paryAptirityeke / AsAM yugapadArabdhAnAmapi krameNa samAptirutta15 rottarasUkSmatvAt sUtradArvAdikartana ghaTanavat / yathAsaGkhyaM nidarzanAni gTahadalikagrahaNastambhasthUNAdvArapraveza nirgamasthAnazayanAdikriyA nirvartanAnIti / paryAptinirvartakaM paryAptinAma triparyAptinirvartakamaparyAptinAma aparyAptinAma? tatpari NAmayogyada likadravyamAtmanAnopAttamityarthaH || || sthiratvanirvartakaM 170 * K manaca / + K and Comit kartana | + Domits paryAptinAma | SS S probably omits from aparyAptinAma to tamityarthaH / || D dravyamAcaNopAttamityarthaH / 23 Page #190 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / [ 3013-15 / ] sthiranAma / viparItama sthiranAma / zrAdeyabhAva * nirvartakamAdeva yazonirvartakaM yazonAma | nAma / viparItamanAdeyanAma | viparItamayazonAma | tIrthakara tvanirvartakaM tIrthakaranAma tAMstAnbhiAvAnnAmayatIti nAma / evaM sottarabhedo nAmakarmabhedo StafvadhaH pratyetavyaH // 178 uccairnIcaizca // 13 // uccairgotraM nocairgItraM ca / tatroccairgotraM dezajAtikulasthAnamAnasatkAraizvaryAdyutkarSanirvartakam / viparItaM naucegIcaM caNDAlamuSTika? vyAdhamatsyabandhadAsyAdinirvartakam // dAnAdaunAm // // 14 // antarAya: paJcavidhaH * * / tadyathA / dAnasyAntarAyaH lAbhasyAntarAyaH bhogasyAntarAyaH upabhogasyAntarAyaH vIryAntarAya iti // uktaH prakRtibandhaH / sthitibandhaM vakSyAmaH / 5 10 AditastisRNAmantarAyasya ca ciMzatsAgaro - 15 pamakoTIkovyaH parA sthitiH // 15 // * B adds bhAva / + K tAn only once. + CD add dvibhedaM gocam / $ maucika D mauSTika | || D dAnalAbhabhogopabhogabauryANAm C adds antarAyaH / na D dAnAdInAmantarAyaH / ** Comits . ++ P doubts whether is a part of the text. Page #191 -------------------------------------------------------------------------- ________________ [a0 8 / sU0 16-21] paJcamo'dhyAyaH / zrAditastihAM karmaprakRtaunAM jJAnAvaraNadarzanAvaraNavedyAnAmantarAyaprakRtezca triMzatmAgaropamakoTaukovyaH parA sthitiH // saptatiauhanIyasya // 16 // *mohanauyakarmaprakRteH saptatiH mAgaropamakoTaukovyaH parA 5 sthitiH // nAmagotrayoviMzatiH // 17 // nAmagotraprakRtyoviMzatiH sAgaropamakoTaukovyaH parA sthitiH / cayastriMzatsAgaropamANyAyuSkasyA // 18 // 10 AyuSkaprakRtestrayastriMzatmAgaropamANi parA sthitiH // __ aparA hAdazamuhUrtA vedanIyasya // 16 // vedanauyaprakRteraparA dvAdaza muhUrtAH sthitiriti // nAmagotrayoraSTau // 20 // nAmagotraprakRtyoraSTau muhUrtA aparA sthitirbhavati // zeSANAmantarmuhUrtam // 21 // 15 * D adds mohnauyaa| + A *nnaayssH| A * muhUrtA K *muhartAm / Page #192 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / [a. 6+022-24 / ] vedanIyanAmagocaprakRtibhyaH zeSANAM jJAnAvaraNadarzanAvaraNamohanIyAyuSkAntarAyaprakRtInAmaparA sthitirantarmuhUrta * bhavati // uktaH sthitibandhaH / anubhAvabandhaM vakSyAmaH / 16. vipAko 'nubhAvaH // 22 // sarvAsAM prakRtInAM phalaM vipAkodayo 'nubhAvo bhavati / 5 vividha: pAko vipAkaH sa tathA cAnyathA cetyarthaH / jIvaH karma - vipAkamanubhavan karmapratyayamevAnA bhogavIryapUrvakaM karmasaMkramaM karoti ? uttaraprakRtiSu sarvAsu mUlaprakRtyabhinnAsu na tu mUlaprakRtiSu saMkramo vidyate bandhavipAkanimittAnyajAtIyakatvAt / uttaraprakRtiSu ca darzanacAritramohanIyayoH samyagmithyAtvavedanIyasyA - 10 yuSkasya ca jAtyantarAnubandhavipAkanimittAnyajAtIyakatvAdeva saMkramo na vidyate / apavartanaM tu sarvAsAM prakRtInAM vidyate / tadAyuSkeNa vyAkhyAtam [II. 52] // sa yathA nAma // 23 // so 'nubhAvo gatinAmAdInAM yathA nAma vipacyate // tatazca nirjarA // 24 // tatazcAnubhAvAtkarmanirjarA bhavatIti || | nirjarA cayo veda * D cannamamuhUrtA / $ D nimittasyAnya / - + C anubhAga / + C adds iti / || CD omits iti / 15 Page #193 -------------------------------------------------------------------------- ________________ [a08| 0 25 / / ] paJcamo'dhyAyaH / 181 netyarthaM * / zratra cazabdoM hetvantaramapekSate tapasA nirjarA ceti vakSyate [ IX. 3 ] // ukto 'nubhAvabandhaH / pradezabandhaM vacyAmaH / nAmapratyayAH sarvato yogavizeSAtsUkSmaikakSecA' vagADha'sthitAH sarvAtmapradezeSvanantAnantapradezAH // 25 // nAmapratyayAH pudgalA badhyante / nAma pratyaya eSAM te ime nAmapratyayAH / nAmanimittA nAmahetukA nAmakAraNa dUtyarthaH / sarvatastiryagUrddhamadhazca badhyante / yogavizeSAt kAyavAGmanaHkarmayoga?vizeSAcca badhyante / sUkSmA badhyante na bAdarAH / eka10 kSetrAvagADhA|| badhyante na kSetrAntarAvagADhAH / sthitAzca badhyante na gatibhramApannAH / sarvAtmapradezeSu sarvaprakRtipudgalAH sarvAtmapradezeSu badhyante / ekaiko hyAtmapradezo 'nantaiH karmaprade shairbddhH| zranantAnantapradezAH karmagrahaNayogyAH pudgalA badhyante na mayeyAmayeyAnantapradezAH / kuto'grahaNa yogyatvAtpradezAnAmiti eSa pradezabandho 15 bhavati // sarvaM cetadaSTavidhaM karma puNyaM pApaM ca / taca * C vedanetyanarthAntaram / + C paccante / || D ekakSecAvagAhA / + D panagAha | $ Comits yoga | K anantAnanteH Page #194 -------------------------------------------------------------------------- ________________ 182 tatvAdhAdhigamasUtram / [.sU26 / ] saddedyasamyakta hAsyaratipuruSavedazubhAyurnAmagovANi puNyam // 26 // sadecaM bhUtavratyanukampAdihetukam samyaktvavedanauyaM kevalizrutAdaunAM varNavAdAdihetukam hAsyavedanIyaM rativedanIyaM puruSavedanauyaM zubhamAyuSkaM mAnuSaM daivaM ca zubhanAma gatinAmAdaunAM 5 ebhaM gotramuccai!tramityarthaH / ityetadaSTavidhaM karma puNyam, to 'nyatpApam // iti tattvArthAdhigame 'hatpravacanasaMgrahe 'STamo 'dhyAyaH samAptaH // Page #195 -------------------------------------------------------------------------- ________________ atha nvmo'dhyaayH| ukto bandhaH / saMvaraM vakSyAmaH AsavanirodhaH sNvrH||1|| yathoktasya kAyayogAdeIicatvAriMzadvidhasyAmavasya nirodhaH sNvrH| 5 sa guptisamitidharmAnuprekSAparauSahajayacAritraiH // 2 // ___sa eSa saMvara ebhirgupyAdibhirabhyu paayairbhvti| kiM cAnyat / tapasA nirjarA ca // 3 // tapo dvAdazavidhaM vakSyate [IX. 19, 20] / tena saMvaro bhavati nirjarA ca // 10 atrAha / uktaM bhavatA gupyAdibhirabhyupAyaiH saMvaro bhvtiiti| tatra ke guNyAdaya iti / atrocyate samyagyoganigraho guptiH // 4 // samyagiti vidhAnato jJAtvAbhyupetya samyagdarzanapUrvaka vividhasya yogasya nigraho guptiH kAyaguptirvAgguptirmanogupti * MSS *bhivpaa| - + K adds saMvaraca / Page #196 -------------------------------------------------------------------------- ________________ 184 tattvAdhIdhigamasUtram / bhiNyAsU0 5, 6 / ] riti| tatra zayanAsanAdAnanikSepasthAnacaMkramaNeSu kAyaceSTAniyamaH kaayguptiH| yAcanapRcchanapRSTavyAkaraNeSu vAniyamo maunameva vA* vaagguptiH| sAvadyasaMkalpanirodhaH kuzalasaMkalpaH kuzalAkuzalasaMkalpanirodha eva vA manorAptiriti // IyAbhASeSaNAdAnanikSepotsagAH samitayaH // 5 // 5 samyagauryA samyagmASA samyageSaNA samyagAdAnanikSepau samyagutmarga iti paJca mamitayaH // tatrAvazyakAyaiva saMyamArthaM sarvato yugamAtraniraukSaNAyuktasya zanairvyastapadA gatirauryAsamitiH / hitamitAmaMdigdhAnavadyArthaniyatabhASaNaM bhaassaasmitiH| annapAnarajoharaNapAtracauvarAdaunAM dharmasAdhanAnAmAzrayasya cohamo- 10 tpaadnessnnaadossvrjnmessnnaammitiH| rajoharaNapAtracauvarAdaunAM pIThaphalakAdaunAM cAvazyakAeM nirIkSya pramRjya cAdAnanikSepau shraadaannikssepnnaasmitiH| sthaNDile sthAvarajaGgamajantuvarjite niraukSya pramRjya ca mUtrapurISAdaunAmutmarga utsargasamitiriti // __ uttamaH kSamAmArdavAvazaucasatyasaMyamatapatyAgAkiMcanyabrahmacaryANi dharmaH // 6 // ityeSa dazavidho 'nagAradharmaH uttamaguNaprakarSayuko bhavati / tatra kSamA titikSA mahiSNutvaM kodhaniyaha ityanAntaram / 15 * KD omit vaa| * D nystpaadaa| + D saavdhviklpnirodhH| $ s possibly niravadyArtha / / Page #197 -------------------------------------------------------------------------- ________________ [a06 / sU0 6 / ] navamo'dhyAyaH / 185 tatkathaM camitavyamiti ceducyte| krodhanimittasyAtmani bhAvAbhAvacintanAt paraiH prayuktasya krodhanimittasyAtmani bhAvacintanAdabhAvacintanAdA* cmitvym|| bhAvacintanAt tAvavidyante mayyate doSAH kimatrAsau mithyA bravIti cmitvym| 5 bhAvacintanAdapi camitavyaM naite vidyanne mayi doSA yAna jJAnAdasau bravIti kSamitavyam / kiM cAnyat / krodhadoSacintanAcca camitavyam / kruddhasya hi vidveSA|mAdanasmRtibhraMzavratalopAdayo doSA bhvntautiaa| kiM cAnyat / bAlasvabhAva cintanAcca parokSapratyakSAko zatADana**mAraNadharmabhraMzAnAmutta10 rottararakSArtham / bAla iti mUDhamAha / parokSamAkrozati bAle kSamitavyameva / evaMkhabhAvA hi bAlA bhavanti / dilyA ca mAM parokSamAkrozati na prtykssmiti| lAbha eva mantavya iti / pratyakSamapyAkrozati bAle camitavyaM / vidyata evaitahAleSu / dilyA ca mA pratyakSamAkrozati na tADayati / etadapyasti 15 bAlevititA lAbha eva mntvyH| tADayatyapi bAle kssmitvym| evaMkhabhAvA hi bAlA bhavanti / dilyA ca mAM tADayati na * C *cinnaac| + Perhaps s omits from paraiH all down to kSamitavyaM D omits bhAvacintanAdabhAvacintanAddA kssmitvyN| D adds mithyaa| $ DK add iti| // K vidvissaatmaad| 1 D omits iti / ** D thaakroshntaaddnn| tf C dhrmbhngg| -- Domits eva / $$ C omits fati |III CD ATST: and omits fa after it. 24 --- Page #198 -------------------------------------------------------------------------- ________________ 186 ttvaarthaadhigmsuutrm| [4. suu06|] prANairviyojayatIti / etadapi vidyate bAleviti / prANairviyojayatyapi bAle camitavyaM / dizyA ca mAM prANairviyojayati na dharmAcaMzayatIti camitavyam / etadapi vidyate bAleSviti lAbha eva mantavyaH // kiM cAnyat / svkRtkrmphlaabhyaagmaacc| khakRtakarmaphalAbhyAgamo 'yaM mama, nimittamAtraM para iti kSami- / tavyam / kiM cAnyat / kSamAguNAMzcAnAyAmAdaunanusmRtya camitavyameveti kSamAdharmaH // 1 // naucairvRttyanutseko mArdavalakSaNam / mRdubhAvaH mRdukarma ca|| mArdavaM madanigraho maanvighaatshcetyrthH| tatra mAnasyemAnyaSTau sthAnAni bhavanti / tdythaa| jAtiH kulaM rUpamaizvarya vijJAnaM 10 zrutaM lAbho vaurymiti| ebhirjAtyAdibhiraSTAbhirmadasthAnamattaH parAtmanindAprazaMmAbhiratastotrAhaMkAropahatamatirihAmutra cAzubhaphalamakuzalaM** karmopacinotyupadizyamAnamapi ca zreyo na pratipadyate / tasmAdeSAM madasthAnAnAM nigrahI mArdavaM dharma iti // 2 // 15 . bhAvavizuddhiravisaMvAdanaM cArjavalakSaNam / sujubhAvaH sRjukarma vArjavaM bhAvadoSavarjanamityarthaH / bhAvadoSayukto hyupadhinikRtisaMprayukta ihAmutra cAzubhaphalamakuzalaM karmopacinotyupadizyamAnamapi ca zreyo na pratipadyate / tasmAdArjavaM dharma iti // 3 // * D adds lAbha eva mantavyaH / * D ti| C mRdubhvo| HD nirdhaats| + K bhyaagmyaacc| // Kvaa| . ** D azallakarma / Page #199 -------------------------------------------------------------------------- ________________ [ a06 / sU0 6 / ] mvmo'dhyaayH| 197 pralobhaH zaucalakSaNam / zucibhAvaH zucikarma vA zaucaM bhAvavizuddhiH niHkalmaSatA dharmasAdhanamAtrA khapyanabhiSvaGga ityarthaH / azucihi bhAvakalmaSasaMyukta ihAmutra cAzubhaphallamakuzalaM karmopacinotyupadizyamAnamapi ca zreyo na pratipadyate / 5 tasmAcchaucaM dharma iti // 4 // matyarthe / bhavaM vacaH satya saGgyo vA hitaM mtym| tadananRtamaparuSAmapizunamanamabhyamacapalamanAvilamaviralamasaMbhrAntaM madhuramabhijAtamasaMdigdhaM sphuTamaudAryayuktamagrAmyapadArthAbhivyAharamasaubharamarAgadveSayuktaM sUtramArgAnusArapravRttArthamaryamarthijana10 bhAvagrahaNasamarthamAtmaparAnugrAhaka nirupadhaM dezakAlopapannamanavadyamarhacchAsanaprazastaM yataM mitaM yAcanaM pracchanaM praznavyAkaraNamiti satyaM dharmaH // 5 // yoganigrahaH sNymH| ma** sptdshvidhH| tdythaa| pRthivIkAyikasaMyamaH apkAyikasaMyamaH tejaskAyikasaMyamaH vAyukAyika15 saMyamaH vanaspatikAyikasaMyamaH dvaundriyasaMyamaH baundriyasaMyamaH caturindriyasaMyamaH paJcendriyasaMyamaH prekSyasaMyamaH upekSyasaMyamaH apahatyasaMyamaH pramRjyasaMyamaH kAyamaMyamaH vAksaMyamaH manaHsaMyamaH upakaraNamaMyama iti saMyamo dharmaH // 6 // * K maatraadiv| + K satyArthe / S D abhidhyAhAraM CC bhivyaahrN| 4 B AtmaparArthAnugrAhakaM / -- - -- tt B upeksssNymH| + K apuruss| .. || K asautrm| -** KD omit sa / ++ C avhRny| Page #200 -------------------------------------------------------------------------- ________________ 18 tttvaarthaadhigmsuutrm| [a06+ sU06) tapo dvividham / tatparastA dcyte| prakIrNakaM cedamanekavidham / tadyathA / yavavajramadhye candrapratime de kanakaratnamukkAvalyastisraH siMhavikrIDite he saptasaptamikAdyAH pratimAzcatasraH bhadrottaramAcAmnavardhamAnaM sarvatobhadramityevamAdi / tathA dvAdaza bhikSupratimA mAsikAdyA zrAmaptamAsikyAH|| mannA, maptarAtrikyAH / tisraH, ahorAtrikI, rAtrikI ceti // 7 // bAhyAbhyantaropadhizarIrAnapAnAdyAzrayo bhAvadoSaparityAgastyAgaH** // 8 // zarIradharmopakaraNAdiSu nirmamatvamAkiMcanyam // 6 // taparipAlanAya jJAnAbhivRddhaye kaSAyaparipAkAya ca guru- 10 kulavAmo brahmacaryamakhAtanvyaM gurvadhInatvaM gurunirdezasthAyitvamityartha ca / paJcAcAryAH proktAH pravrAjako digAcAryaH zrutoddeSTA zrutasamuddeSTA zrAmnAyArthavAcaka iti| tasya brahmacaryasyeme vizeNaguNA bhvnti| abrahmavirativratabhAvanAlll yathoktA dRSTasparzaramarUpApAgandhazabdavibhUSAnabhinanditvaM ceti // 10 // 15 * IX. 19 and 20. + C vkssyti| + K adds ve before cndrprtime| SC puts this before bhdrottrm| || K mAsikaH / pA B adds sapta sptcturdshekviNshtiraacikystisH| S sUcAnavabodhAdupajAtadhAntinA kenApi racitametad and explains how the mistake might have arisen. D Marginal notes nedaM vAcakagItaM kiM tu ajJapaThita TokAyAM nathAkathitatvAt / ** C adds dharma after tyaag| ++ K gurvA / ++ D ityarthaH AcAryagrahaNAJca paJca / SS Kr for bbrhm| // C virtivrt| papa Comits ruup| Page #201 -------------------------------------------------------------------------- ________________ [a06 / sU0 7 / ] navamo'dhyAyaH / anityAzaraNasaMsAraikatvAnyatvAzucitvAkhavasaMvaranirjarAlokabodhidurlabhadharmasvAkhyAta tattvAnucintanamanuprekSAH // 7 // etA dvaadshaanuprekssaaH| tatra bAhyAbhyantarANi zarIrazayyA5 savistrAdauni dravyANi sarvasaMyogAzcAnityA ityanucintayet / evaM hyasya cintayataH teSvabhiSvaGgo na bhavati- mA bhUnne tadiyogajaM duHkhamityanityAnuprekSA // 1 // yathA nirAzraye janavirahite vanasthalopRSThe balavatA kSatparigatenAmiSaiSiNA' siMhenAbhyAhatasya mRgazizoH zaraNaM na 10 vidyate evaM janmajarAmaraNavyAdhipriyaviprayogApriyasaMprayogemitAlAbhadAridryadaurbhAgyadaurmanasyamaraNadisamutthena duHkhenAbhyAhatasya jantoH saMsAre zaraNaM na vidyata iti cintayet / evaM hyasya cintayato nityamazaraNe 'smauti nityodinasya ** sAMsArikeSu bhAvezvanabhiSvaGgo bhvti| arhacchAsanoka eva 15 vidhau ghaTate taddhiI paraM zaraNamityazaraNAnuprekSA // 2 // anAdau saMsAre narakatiryagyonimanuSyAmarabhavagrahaNeSu cakravatparivartamAnasya jantoH sarva eva jantavaH svajanAH parajanA vA# / na hi svajanaparajanayorvyavasthA vidyate / mAtA hi bhUtvA * DC khaakhyaatttvaa| tCsNyog| | D adds kasmAt / th A sviprau| + D zaraurANi zayyA0 C azana / $ D cintayet for anucinnayet / kssutpipaasaaprigten| ** K nityodvigraSu / _ttK khajanaH parajane vaa| Page #202 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / [a0 / sU. 7 / ] bhaginI bhAryA duhitA ca bhavati / bhagino bhUtvA mAtA bhAryA duhitA ca bhvti| bhAryA* bhUtvA bhaginI duhitA mAtA ca bhavati / duhitA bhUtvA mAtA bhaginI bhAryA ca bhavati // tathA pitA bhUtvA bhrAtA putraH pautrazca bhavati / bhrAtA bhUtvA pitA putraH pautrazca bhvti| pautro / bhUtvA pitA bhrAtA putrazca bhavati / putro bhUtvA pitA bhrAtA pautrazca bhavati // bhartA bhUtvA dAso bhavati / dAmo bhUtvA bhartA bhvti| zatrurbhUtvA mitraM bhavati mitraM bhUtvA zatrurbhavati / pumAnbhUtvA strI bhavati napuMsakaM ca / strI bhUtvA pumAnapuMsakaM ca bhavati / napuMsakaM bhUtvA strI pumAMzca bhavati / evaM caturazIti- 10 yonipramukhazatasahasreSu rAgadveSamohAbhibhUtairjantubhiranivRttaviSayaNairanyonyabhakSaNAbhighAtavadhabandhAbhiyogAkrozAdijanitAni tautrANi duHkhAni praapynte| aho inhArAmaH kaSTasvabhAvaH saMmAra iti cintayet / evaMll hyasya cintayataH saMsArabhayodvignasya nirvedo bhavati / nirviNazca saMmAraprahANAya ghaTata iti 15 saMsArAnuprekSA // 3 // eka evAhaM na me kazcitvaH paro vA vidyate / eka evAha jaaye| eka eva mriye| na me kazcitvajanasaMjJaH parajanasaMjJo vA vyAdhijarAmaraNAdIni duHkhAnyapaharati pratyaMzahArI vA bhvti| eka evAhaM svakRtakarmaphalamanubhavAmIti cintayet / 20 * K adds c| S D hptaiH| + C adds c| DC add iti / || K adds evam / Page #203 -------------------------------------------------------------------------- ________________ [a06 / suu07|] mvmo'dhyaayH| 191 evaM hyasya cintayataH khajanasaMjJakeSu snehAnurAgapratibandho na bhavati parasaMjJakeSu ca dveSAnubandhaH / tato niHmaGgatAmabhyupagato mokSAyaiva yatata ityekatvAnuprekSA // 4 // zarIravyatirekeNAtmAnamanucintayet / anyaccharauramanyo 5 'ham aindriyakaM zarIramatIndriyo 'ham anityaM zarIraM nityo 'ham ajJaM zarIraM jJo 'ham zrAdyantavaccharIramanAdyanto 'ham bahUni ca me zarIrazatasahasrANyatItAni saMsAre paribhramataH sa evAyamahamanyastebhya ityanucintayet / evaM hyasya cintayataH zarIrapratibandho|| na bhavatIti anyazca zarIrAnityo 'hamiti 10 niHzreyase saMghaTata** ityanyatvAnuprekSA // 5 // __ aci khalvidaM zarIramiti cintayet / tatkathamazucauti cedAdyuttarakAraNAzacitvAdazucibhAjanatvAdazacyudbhavatvAdazubhapariNAmapAkAnubandhAdazakyapratIkAratvAceti / tavAdyuttarakAraNAzucitvAttAvaccharIrasyAcaM kAraNa|| zukra zoNitaM ca 15 tadubhayamatyantAzucauti / uttrmaahaarprinnaamaadi| tdythaa| kavalAhAro hi grastamAtra eva zlebhAzayaM*** prApya zleSmaNA dravIkRto 'tyntaashucirbhvti| tataH pittAzayaM prApya pacyamAno 'slI * D prjnsNjnykessu| + D abhyaagto| SK omits iti| || D zaraure prtibndho| ** CD ghttt| # C shriirmnucintyet| $$ D krnn| D karaNaM / - - -- *** D shvemaashry| ttt Cadds iti| * CKD ghttte| T D anyatvAcca / D pratIkArAceti / D omits ini| D pitaashry| Page #204 -------------------------------------------------------------------------- ________________ 182 vatvArthAdhigamasUtram / _ yA sUru 7 / ] kRto 'zucireva bhvti| pakko vAyvAzayaM prApya vAyunA vibhajyate pRthakkhalaH pRthakramaH / khalAnmUtrapurauSAdayo malAH prAdurbhavanti rasAcchoNitaM pariNamati zoNitAnmAMsam mAMsAnmedaH medaso 'syauni asthibhyo mannA majjAbhyaH shukrmiti| sarva caitaclemAdi zukrAntamaza cirbhvti| tasmAdAdyuttarakAraNAzucitvAda- 5 shuciraurmiti|| kiM cAnyat azucibhAjanatvAt trazucaunAM khalvapi bhAjanaM zarIraM karNanAsAcidantamalakhedaralebhapittamUtrapurauSAdaunAmavaskarabhUtaM tasmAdazucauti // kiM cAnyat / azucyabhavatvAt eSAmeva karNamalAdaunAmudbhavaH zarauraM tata udbhvntauti| azucau cA garbha saMbhavatIti azuci zarIram // kiM 10 cAnyat / azubhapariNAmapAkAnubandhAdAtave bindorAdhAnAtprati khalvapi zarauraM kalalArbudapezoghanavyUhasaMpUrNagarbha kaumArayauvanasthavirabhAvajanakenAzubhapariNAmapA kenAnubaTuMgA durgandhi pUtikhabhAvaM durantaM tsmaadshci|| kiM caanyt| azakyapratIkAratvAt** azakyapratIkAraM khalvapi zarIrasthAzacitvamudartanarUkSaNa- 15 svAnAnulepanadhUpapragharSI vAsayuktimAlyAdibhirapyasya na zakyamazucitvamapanetumazucyAtmakatvAtzucyupaghAtakatvAcceti / tasmAdazuci zarIramiti / evaM hyasya cintayataH zarIre nirvedo bhavati / nirvilazca zarIraprahANAya ghaTata iti citvAnuprekSA // 6 // * D vaasvaashryN| + C mjjaanH| || K vipaak| C anbndh| #K prakarSa, Com. dhuup| S. ca = or. D marbhA / ** D azakyapratIkArAt / ++ C bhvtiiti| Page #205 -------------------------------------------------------------------------- ________________ OD NODA000. ANO DO ... 1 8 Padumawati, Fasc. 1-4 @ 21 Paricista Parvan, (Text) Faso. 1-5 @ /6/ each ... Prakrita-Paingalam, Fasc. 1-7 @ /6/ each Prithiviraj Riga, (Text) Part II, Faso. 1-5 @ /6/ each Ditto (English) Part II, Faso. 1 Prakrta Laksanam, (Text) Faso. 1 ... Paracara Smrti, (Text) Vol. I, Fasc. 1-8; Vol. II, Faso, 1-6; Vol. III, Fasc. 1-6 @ /6/ each ... Paracara, Institutes of (English) Prabandhacintamani (English) Faso, 1-3 @ /12/ each *Sama Veda Samhita, (Text) Vols. I, Fasc. 5-10; II, 1-6; II IV, 1-6; V, 1-8, @ /6/ each Fasc. Sankhya Sutra Vrtti, (Text) Fasc. 1-4 @ /6/ each Ditto (English) Fasc. 1-3 @ /12/ each Sraddha Kriya Kaumudi, Fasc, 1-5 ... Sucruta Samhita, (Eng.) Fasc. 1 @ /12/ *Taittereya Samhita, (Text) Faso. 14-45 @ /6/ each Tandya Brahmana, (Text) Fasc. 1-19 @ 6) each Trantra Vartika (English) Fasc. 1-2 @ /12/ ... Tattva Cintamani, (Text) Vol. I, Fase. 1-9, Vol. II, Faso. 2-10. Vol. III, Fasc. 1-2, Vol. IV, Fasc. 1, Vol. V, Fasc. 1-5, Part IV, Vol. II, Fasc. 1-12 @ /6/ each Tattvarthadhigama Sutrom, Fasc. 1... Trikanda-Mandanam, (Text) Fasc. 1-3 @ /6/ Tul'si Sat'sai, (Text) Tasc. 1-5 @ /6/ each 14 Upamita-bhava-prapanca-katha (Text) Faso 1.6 @ /6/ ench Uvasagadasao, (Text and English) Fasc. 1-6 @ /12/ Vallala Carita, Fasc. 1 06 Varaha Purana, (Text) Fasc. 1-14 @ /6/ each ... Varsa Krya Kaumudi, Fase. 1-6 @ 16/ *Vayu Purana, (Text) Vol. I, Tasc. 2-6; Vol. II, Fasc. 1-7, @ /6/ each Vidhano Parigata, Fasc. 1-4 Visnu Smeti, (Text) Fasc. 1-2 @ /6/ each Vivadaratnakara, (Text) Fasc. 1-7 @ /6/ each Vrhannaradiya Purana, (Text) Fasc. 2-6 @ /6/ ... Vrhat Svayambhu Purana, Fasc. 1-6 Tibetan Series. Pag-Sam Thi S'in, Fasc. 1-4 @ 1/ each Sher-Phyin, Vol. I, Faso. 1-5; Vol. II, Faso. 1-3; Vol. III, Faso. @ 1/ each ... Rtogs vrjod dpag nkhri S'ia (Tib. E Sang.) Vol. I, Tasc. 1-5; Vol. II. Fasc. 1-5 @ 1/ each Arabic and Persian Series. * Alamgirnamah, with Index, (Text) Fasc. 1-13 @ /6/ each... Al-Muqaddasi (English) Vol. I, Fasc. 1-3 @ 112/ Ain-i-Akbari, (Text) Fasc. 1-22 @ 1/ each .. Ditto (English) Vol. I, Fasc. 1-7, Vol. II, Fasc. 1-5, Vol. III, Fasc. 1-5, @ 1/12) each Akbarnamah, with Index, (Text) Fasc. 1-37 @ 1) each ... Ditto English Fasc, 1-8 @ 1/ each Arabic Bibliography, by Dr. A. Sprenger Badshahnamah, with Index, (Text) Fasc. 1-19 @ 16) each ... Catalogue of Arabic Books and Manuscripts Catalogue of the Persian Books and Manuscripts in the Library of the Asiatic Society of Bengal. Fasc. 1-3 @ 1/ each Dictionary of Arabio Technical Terms, and Appendix, Faso. 1-21 a 1) each ... Farhang-i-Rashidi, (Text) Fasc. 1-14 @ 1/ each Fihrist-i-Tusi, or, Tasy's list of Shy'ah Books, (Text) Fasc. 1-4 @l each Futuh-ush-Sham of Waqidi, (Text) Fasc. 1-9 @ /6/ each Ditto of Azadi, (Text) Fasc. 1-4 @ 16/ each Haft Asman, History of the Persian Masnawi, (Text) Fasc. 1 History of the Caliphs, (English) Fasc. 1-6 @ 12/ each Iqbalnamah-i-Jahangiri, (Text) Fasc. 1-3 @ /6) each Isabah, with Supplement, (Text) 51 Fasc. @ /12/ each Maasir-ul-Umara, Vol. I, Fasc. 1-9, Vol. II, Fasc. 1-9; Vol. III, 1.10; Index to Vol. I, Faso. 10-11; Index to Vol. II, Fasc. 10-12 ; Index to Vol. III, Fasc. 11.12@ 16/ each ... 13 The other Fasciouli of these works are out of stock, and complete copies cannot be supplied. . ooo A 8 :: :: -10.00 * Oo oooONDOO 0-0 Page #206 -------------------------------------------------------------------------- ________________ 14 10 Maghazi of Waqidi, (Text) Fasc. 1-5 @ 16/ each Muntakhabu-t-Tawarikh, (Text) Faso. 1-15 @ /6 each Rs. 5 Muntakhabu-t-Tawarikh, (English) Vol. I, Faso. 1-7; Vol. II, Fasc. 1-5 and 3 Indexes; Vol. III, Fase. 1 @ /12/ each ... 12 0 Muntakhabu-l-Lubab, (Text) Fasc. 1-19 @ 16) each Ma'asir-i-'Alamgiri, (Text), Taso. 1-6 @ /6/ each Nukhbatu-l-Fikr, (Text) Fasc. 1 Nizami's Khiradnamah-i-Iskandari, (Text) Fasc. 1-2 @ /12/ each 18 Riyazu-s-Salatin, (Text) Fasc. 1-5 @ /6/ each 1 14 Ditto Ditto (English) Fasc. 1-4 Tabaqat-i-Nasiri, (Text) Faso. 1-5 @ /6/ each Ditto (English) Faso. 1-14 @ /12/ each Index Tarikh-i-Firuz Shahi of Ziyau-d-din Barni (Text) Faso. 1-7 @ 16) each... Tarikh-i-Firuzshahi, of Shams-i-Siraj Aif, (Text) Fasc. 1-6 @ 6/ each ... Ten Ancient Arabic Poems, Fasc. 1-2 @ 1/8/ each 3 0 Wis o Ramin, (Text) Fase. 1-5 @ /6/ each 1 14 Zafarnamah, Vol. I, Fasc. 1-9, Vol. II, Fase. 1-8 @ (6) each Tuzuk-i-Jahangiri, (Eng.) Faso. 1 ... 0 12 OOOOHOORS O OCORANO Ditto 0 0 19 0 ASIATIC SOCIETY'S PUBLICATIONS. 1. ASIATIC RESEARCHES. Vols. XIX and XX @ 10/ each 20 2. PROCEEDINGS of the Asiatic Society from 1865 to 1869 (incl.) @ /6/ per No.; and from 1870 to date @ /8/ per No. 8. JOURNAL of the Asiatic Society for 1843 (12), 1844 (12), 1845 (12), 1846 (5), 1847 (12); 1848 (12), 1866 (7), 1867(6), 1868 (6), 1869 (8), 1870 (8), 1871 (7), 1872 (8), 1873 (8) 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882, (6), 1883 (5), 1884 (6), 1885 (6), 1886 (8). 1887 (7), 1888 (7), 1889 (10), 1890 (11), 1891 (7). 1892 (8) 1893 (11), 1894 (8), 1895 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (8). 1900 (7) & 1901 (7), 1902 (9), 1903 (8), @ 1/8 per No. to Members and @ 2/per No. to Non-Members. NB. The figures enclosed in braclets give the number of Nos, in each Volume. 4. Centenary Review of the Researches of the Society from 1784-1883 ... 3 A sketch of the Turki language as spoken in Eastern Turkistan, by R. B. Shaw (Extra No., J.4.8.B., 1878) Theobald's Catalogue of Reptiles in the Museum of the Asiatic Society (Extra No., J.A.S.B., 1868) 2 Catalogue of Mammals and Birds of Burmah, by E. Blyth (Extra No., J.A.S.B., 1875) 5. Anis-ul-Musharrahin 6. Catalogue of Fossil Vertebrata 7.. Catalogue of the Library of the Asiatic Society, Bengal, by W. A. Bion 8. Inayah, a Commentary on the Hidayah, Vols. II and IV, @ 16/ each... 32 9. Jawamlu-l-'ilm ir-riyazi, 168 pages with 17 plates, 4to. Part I 10. Khizanatu-l-'ilm 11. Mahabharata, Vols. III and IV, @ 20/ each ... 12. Moore and Hewitson's Descriptions of New Indian Lepidoptera, Parts I-III, with 8 coloured Plates, 4to. @ 6/ each 13. Sharaya-ool-Islam 14. Tibetan Dictionary, by Csoma de Koros 15. Ditto Grammar 16. Kacmiracabdamsta, Parts I and II @1/8/ 17. A descriptive catalogue of the paintings, statues, &c., in the rooms of the Asiatic Society of Bengal, by O. R. Wilson... 18. Memoir on maps illustrating the Ancient Geography of Kasmir, by M. A. Stein, Ph.D., JI. Extra No. 2 of 1899 CO CO CO ANO 40 CO O O AO A Notices of Sanskrit Manuscripts, Fasc. 1-29 @ 1/ each .. 29 0 Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra ... 5 0 N.B.-All Cheques, Money Orders, &c., must be made payable to the Treasurer Asiatio Society," only. 28-6-04. Books are supplied by V.-P.P. Page #207 -------------------------------------------------------------------------- ________________ - BIBLIOTHECA INDICA: COLLECTION OF ORIENTAL Works PUBLISHED BY THE ASIATIC SOCIETY OF BENGAL. New SERIES, No. 1118. BETON NEUE USBETICS tattvArthAdhigamasUtram / TATTVARTHADHIGAMA. BY UMASVATI BEING IN THE ORIGINAL SANSKRIT WITH THE BHASYA BY THE AUTHOR HIMSELF. EDITED BY MODY KESHAVLAL PREMCHAND, B.A., LL.B. TEXT AND BHASYA. VOL. I. FASCICULUS III. CALCUTTA: PRINTED AT THE BAPTIST MISSION PRESS, AND PUBLISHED BY THE ASIATIC SOCIETY, 57, PARK STREET, 1905. Page #208 -------------------------------------------------------------------------- ________________ LIST OF BOOKS FOR SALE AT THE LIBRARY OF THE ASIATIC Society of BENGAL, No. 57, PARK STREET, CALCUTTA, AND OBTAINABLE FROM THE SOCIETY'S AGENTS, MR. BERNARD QUARITCH, 15, PICCADILLY, LONDON, W., AND MR. OTTO HARRASSOWITZ, BOOKSELLER, LEIPZIG, GERMANY. o . con Complete copies of those works marked with an asterisk cannot be supplied-some of the Fasciculi being out of stock. BIBLIOTHECA INDICA. Sanskrit Series. Advaita Brahma Siddhi, (Text) Fasc. 1-4 @16/ each Rs. Advaitachinta Kaustnbhe, Fase. 1-2 * Agni Purana, (Text) Tase. 4-14 @ 16/ each ... Aitareya Brahmana, Vol. I, Fasc. 1-5 and Vol. II, Faso. 1-5; Fasc. 1-5, Vol. IV, Fasc. 1-5 @ /6/ Anu Bhasyam, (Text) Fasc. 2-5 @ 16/ each.... Aphorisms of Sandilya, (English) Fasc. 1 Astasahasrika Prajnaparamita, (Text) Faso. 1-6 @ /6/ each Acvavaidyaka, (Text Tasc. 1-5 @ /6/ each ... 1 14 Avadina Kalpalata, (Sans, and Tibetan) Vol. I, Faso, 2-5; Vol. II. Fago. 1-5 @ 1/ each Bala Bhatti, Vol. I, Fasc. 1 Baudhayann Sranta Sutra, Fasc. 1-2 @ /6/ each 0 12 #Bhamati, (Text) Fase. 4-8 @ /6/ each 1 14 Bhatta Dipika Vol. I, Fasc. 1-5 ... 1 14 Bshaddevata (Text) Fasc. 1-4 @ /6/ each 1 . 8 Brhaddharma Purana, (Text) Fase. 1-6 @ /6/ each 2 4 Bodhicaryavatara of Cantidevi, Fasc. 1-3 Catadusani, Fasc. 1-2 ... 0 12 Catalogue of Sanskrit Books and MSS., Faso. 1-4 @ 2/ each Qatapatha Brahmana, Vol. I, Faso. 1-7; Vol. III, Fago. 1-5 Qatasahasrika-prajnaparamita (Text) Part I, Fase. 1-8 @ /6/ each #Oaturvarga Chintamani Text) Vols. II, 1-25; III. Part I, Faso. 1-18. Part II, Fasc. 1-10 @ 16/ each ; Vol IV, Fasc. 1-3 Olokavartika, (Inglish Fasc. 1-5 ... "Orauta Sutra of A pagtamba, (Text) Fasc. 4-17 @ 16/ each Ditto Cankhiyana, (Text) Vol. I, Fasc. 1-7; Vol. II, Fasc. 1-4; Vol. III, Fasc. 1-4 @ /6/ each ; Vol 4, Fasc. 1. Cri Bhashyam, (Text) Fasc. 1-3 @ /6/ each Dan Kriya Kaumudi, Fasc. 1-2 . 012 Gadadhara Paddhati Kalasara, Vol I, Fasc. 1-7.... 2 10 Kala Madhava, (Text) Fasc. 1-4 @ /6/ each Kala Viveka, Fase. 1-6 ... : Katantra, (Text) Fast. 1-6 @ /12/ each Katha Sarit Sigara, (English) Fasc. 1-14 @ /12/ each Kurma Purana, (Text) Fase. 1-9 @ /6/ each Lalita-Vistara, (English) Fase. 1-3 @ /12/ each Madana Parijata, (Text) Fasc. 1-11 @ /6/ each... Maha-bhasya-pradipodyota, (Text) Fase. 1-9 & Vol. II, Faso. 1-12 @ /6/ each ... 7 14 Manutika Saygraha, (Text) Fase. 1-3 @ /6/ each Markandeya Purana, (English) Fasc. 1-8 @ /12 each *Mimarosa Darcana, (Text) Fasc. 7-19 @ /6/ each 4 14 Nyayavartika, (Text) Fasc. 1-6 @ 76/ 2 4 Nirnkta, (Text) Vol. IIJ, Fasc. 1-6; Vol. IV, Faso. 1-8 @ /6/ each Nityacarapaddhati Faso. 1-7 (Text) @ /6/ ... Nityacarapradiph Fasc. 1-5 1 14 Nyayabindutika, (Text) ... ... 0 10 Nyaya Kusumanjali Prakarana (Text) Vol. I, F'ago. 1-6 Vol. II, Faso. 1-8 @ /6/ each ANO O ANO or CCOOBOO OO : ONA O NO COORN 00.00 OON HOORNADA :::: ONO ... 36 Page #209 -------------------------------------------------------------------------- ________________ [ a0 ha / sU0 7 / ] zrasravA nihAmutrApAtha* yukrAnmahAnadausrotovegatIkSNAna kuzalAgamakuzalanirgamadvArabhUtAnindriyAdaunavadyatazcintayet / tadyathA / sparzanendriyaprasaktacittaH siddho 'nekavidyAbalasaMpanno 'pyAkAzago 'STAGgamahAnimittapArago gArgyaH satyakirnidhanamAjagAma / tathA 5 prabhUtayavasodakapramAthAvagAhAdiguNasaMpanna vanavicAriNazca madotkaTA balavanto 'pi hastino hastibandhakauSu sparzanendriyamaktacittA grahaNamupagacchanti / tato bandhavadhadamanavAhanAGkuzapArSNipratodAbhighAtAdijanitAni tIvrANi duHkhAnyanubhavanti / nityameva svayUthasya? svacchanda pracAra sukhasya || "vanavAsasthAnusmaranti / 10 tathA maithunasukhaprasaGgAdAhita garbhAzvatarau prasavakAle prasavitumazaknuvato tauvraduHkhAbhihatAvazA maraNamabhyupaiti 1 evaM savaM eva sparzanendriyaprasaktA ihAmutra ca vinipAtamRcchantIti / // tathA jihendriyaprasaktA mRtahastizarIrastha srotovegoDhavAya savat?? haima || kumbhapraviSTamUSikavat goSThaprasakkadavA mikUrmavat 15 mAMsapesIlubdhazyenavat baDizAmiSagRDU " matsyavacceti // tathA ghrANendriyaprasaktA zroSadhigandhalubdhapannagavat palalagandhAnusArimU * navamo'dhyAyaH / * C pApa for apAya | K vanacAriNava / + SD upajagAma for yAjagAma / SS Comits. 183 Dadds ca / ++ D abhighAtA vizA maraNaM K avasAna C avazya 0 ++ D antauti / SSSS Cf. Parisistaparvan II 380 ff. D vagATa for vegoDa / |||| C hemanta | TT cf. Pancatantra I. 13. 25 - || K mukhyasya for sukhasya | ** D prasaMgAhita / *** D Tatra | Page #210 -------------------------------------------------------------------------- ________________ 168 ___ tttvaarthaadhigmsuutrm| [ya sU ] Sikavacceti // tathA cacurindriyaprasannAH straudarzanaprasaGgAdarjunakacoravat dIpAlokalolapataGgavadvinipAtamRcchannauti cintayet // tathA zrotrendriyapramanAstittirakapotakapiJjalavat gItasaMgItadhvanilolamgava dinipAtamRcchantauti cintyet| evaM hi cintayanAsravanirodhAya ghaTata iti zrAsavAnuprekSA // 7 // saMvarAMzca mahAvratAdaungupyAdiparipAlanAguNatazcintayet / sarve hyete ythokaasrvdossaaH| saMvRtAtmano na bhavantauti cintayet / evaM hyasya cintayato matiH saMvarAyaiva ghaTata iti saMvarAnuprekSA // 8 // nirjarA vedanA vipAka ityanAntaram / sa vividho 10 'buddhipUrvaH kuzalamUlazca / tatra narakAdiSu karmaphalavipAko yo 'buddhipUrvakastamavadyato 'nucintayedakuzalAnubandha iti| tapaHparoSahajayakRtaH kuzalamUlaH / taM guNato 'nucintayet / zubhAnubandhI niranubandho veti| evamanucintayankarmanirjaraNAyai ghaTata iti nirjarAnuprekSA // 6 // 15 ___ paJcAstikAyAtmakaM? vividhapariNAmamutpattisthityanyatAnugrahapralayayukta lokaM citrsvbhaavmnucintyet| evaM hyasya cintayatastattvajJAnaviddhirbhavatIti lokAnuprekSA // 10 // * S probably mahAvratAdigupta diparipAlanAna gaNavadhiH C paripAlanAya gaNataH / + D yathoktA bAkhavajanitA dossaaH| K nirjarAyeva / (K& Cudd ca D kAyAtmakaM for astikAyAtmakaM / Page #211 -------------------------------------------------------------------------- ________________ [106 / sU. 8 / navamo'dhyAyaH / 165 amAdau saMsAre narakAdiSu teSu bhavagrahaNeSvanantakRtvaH parivartamAnakha jantorvividhaduHkhAbhihatasya mithyAdarzanAdyupahatamatenidarzanAvaraNamohAntarAyodayAbhibhUtasya samyagdarza nAdivizuddho bodhidurlabho bhavatItyanucintayet / evaM hyasya 5 bodhidurlabhatvamanucintayato bodhiM prApya pramAdo na bhavatIti bodhidurlabhatvAnuprekSA // 11 // ... samyagdarzanadvAraH paJcamahAvratasAdhano dvAdazAGgopadiSTatattvo gupyAdivizrAddhavyavasthAnaH saMsAranirvAhako niHzreyasaprApako 10 bhagavatA paramarSiNahatAho svAkhyAto dharma ityevamanucinna yet / evaM hyasya dharmakhAkhyAta?tattvamanucintayato mArgAcyavane tadanuSThAne ca vyavasthAnaM bhavatIti dharmakhAkhyAtA tattvAnucintanAnuprekSAH // 12 // ___ukA anuprekSAH / paroSahAnvakSyAmaH* * / 15 mAgIcyavananirjarAthaM pariSoDhavyAH prosshaaH||8|| samyagdarzanAdeokSamArgAdacyavanAtha karmanirjarArthaM ca pariSoDhavyAH prosshaa|| iti / tdythaa| . * C teSu twice. + C vyaakhyaatii| || Komits iti / ** Kadd iti| + Var. S. smygdrshnaadivishuddho| $ CD dharmakhAkhyAtatva / TC dharmakhAkhyAtatva dharmakhAkhyAtattvAnuprakSA / tt D puts ni before parauSahAH / Page #212 -------------------------------------------------------------------------- ________________ 186 tattvArthAdhigamasUtram / [a06 / sa 6-10 1] kSatpipAsAzItoSNadaMzamazakanAgnyAratistrIcayAniSadyAzayyA krozavadhayAcanAlAbharogatRNasparzamalasatkArapuraskAraprajJAjJAnAdarzanAni // 6 // kSutparoSahaH pipAmA zItaM uSNaM daMzamazakaM nAgmyaM paratiH strIparISahaH caryAparISahaH niSadyA zayyA Akroza: vadhaH yAcanaM / alAbhaH rogaH haNasparza: malI matkArapuraskAraH prajJAjJAne 'darzanaparISaha ityete dvAviMzatidharmavighnahetavo yathoktaM prayojanamabhisaMdhAya rAgadveSau nihatya parISahAH pariSoDhavyA bhavanti / paJcAnAmeva karmaprakRtInAmudayAdete paroSahAH praadurbhvnti| 10 tadyathA / jAnAvaraNavedanIyadarzanacAritramohanauyAntarAyANAmiti / sUkSmasaMparAyacchadmasthavItarAgayozcaturdaza // 10 // sUkSmasaMparAyasaMyate chadmasthavItarAgamayate ca caturdaza parauSahA bhavanti** kSutpipAmAzItoSNadaMzamazakacaryAprajJA- 15 jJAnAlAbhAzayyAvadharogalaNasparzamalAni / * P shyaa| + ) mlH| D dvAviMzati dharmaH / S KD add c| || D omits. e DC onmit c| ** K santi / ++ C puts calAbha before prajJA D puts alAbha after vadha / Page #213 -------------------------------------------------------------------------- ________________ [a0 6 / sU0 11 - 16 / ] navamo'dhyAyaH / ekAdaza jine // 11 // ekAdaza paroSahAH saMbhavanti jine vedanauyAzrayAH / tadyathA / cutpipaamaashiitossnndNshmshkcryaashyyaavdhroghnnsprshmlprosshaaH| bAdarasaMparAye sarve // 12 // bAdarasaMparAyasaMyate sarve dvAviMzatirapi paroSahAH saMbhavanti / jJAnAvaraNe prajJAjJAne // 13 // jJAnAvaraNodaye* prajJAjJAnaparoSahau bhavataH / darzanamohAntarAyayoradarzanAlAbhau // 14 // 10 darzanamohAntarAyayoradarzanAlAbhau yathAsaGkhyaM darzanamohodaye 'darzanaparoSahaH lAbhAntarAyodaye 'lAbhaparoSahaH / cAritramohe nAnyAratistrauniSadyAkrozayAcanAsatkArapuraskArAH // 15 // cAritramohodaye ete nAnyAdayaH sapta paroSahA bhavanti / 15 vedanIye zeSAH // 16 // vedanauyodaye zeSA ekAdaza paroSahA bhavanti ye jine sNbhvntiityukm| kutaH shessaaH| ebhya: prajJA jJAnAdarzanAlAbhanAgnyAratistrauniSadyAkrozayAcanAsatkArapuraskArebhya iti / * D jnyaanaavrnniiyodye| + AC omit this : whole S not clear. Page #214 -------------------------------------------------------------------------- ________________ 190 tattvArthAdhigamasUtram / [a0 / 0 17-191] ekAdayo bhAjyA yugapadaikonaviMzateH* // 17 // eSAM dvAviMzateH parauSahANAmekAdayo bhajanIyA yugapadekasmin jIve zrA ekonaviMzateH / / atra zItoSNa paroSahau yugapanna bhavataH / atyanta virodhitvAt / tathA caryAzayyA niSadyAparauSahANAmekasya sambhave dvayorabhAvaH // sAmAyikacchedopasthApyaparihAravizuddhisrakSmasaMparAyayathAkhyAtAni cAricam // 18 // sAmAyikasaMyamaH chedopasthApyasaMyamaH parihAravizuddhisaMyamaH sUkSmasaMparAyasaMyamaH yathAkhyAtasaMyama iti paJcavidhaM cAritram | tatpulakAdiSu vistareNa vakSyAmaH / anazanAvamaudaryavRttiparisaGkhyAnarasaparityAgaviviktazayyAsana kAyaklezA, bAhyaM tapaH // 18 // 5 10 anazanaM zravamaudarya vRttiparisaGkhyAnaM ramaparityAgaH viviktazayyAsanatA kAyakleza dUtyetatvavidhaM bAhyaM tapaH / samyagyoganigraho guptirityata: [ IX. 4 ] prabhRti|| samyagityanuvartate / saMyama - 15 rakSaNArthaM karmanirjarArthaM ca caturthaSaSThASTamAdi samyaganazanaM tapaH // * KAP & C add yA before yugapa* B.K bhAjyA yugpdeksminnekonviNshteH| + D ekonaviMzatibhyaH / + Var Sand K. ke cicchinnapadameva sUtramabhidhIyate / SK zayyAsanatA kazA D * zayyAsanatA kAyaklezA / || prabhRte / Page #215 -------------------------------------------------------------------------- ________________ [a0 8 / sU0 / 16] navamo'dhyAyaH / 166 avamaudaryam avamamityananAma* / avamamudaramamya avamodaraH avamodarasya bhAvaH avmaudrym| / ulTaSTAvakRSTau varjayitvA madhyamena kavalena vividhamavamodayaM bhavati / tdythaa| anyAhArAvamaudaryamupArdhAvamaudarya pramANaprAptAtkiMcidUnAva5 maudaryamiti kavalaparisaGkhyAnaM ca| prAradvAtriMzayaH kavalebhyaH // vRttiparimaGkhyAnamanekavidham / tdythaa| utkSiptAntaprAntacaryAdaunAM saknukulmASaudanAdaunAM cAnyatamamabhigRhyAvazeSasya** pratyAkhyAnam // rasaparityAgo 'nekavidhaH / tdythaa| madyamAMsamadhunavanI10 tAdInAM rasavikRtInAM pratyAkhyAnaM viramarUkSAdyabhigrahazca // vivikrazayyAsanatA nAma ekAnte 'nAbAf 'saMsakne strIpazuSaNDakA vivarjite zUnyAgAradevakulasabhAparvataguhAdaunAmanyatamasmin samAdhyarthaM saMlaunatA // ___ kAyaklezo 'nekavidhaH / tadyathA / sthAnaurAsanotkaDukA13 sanaikapArzvadaNDAyatazayanAtApanAprAvRtAdaunilll samyakprayuktAni bAhyaM tapaH / asmAtSaDvidhAdapiA bAhyAttapasaH saGgatyAgazarIralAghavendriyavijayasaMyamarakSaNa***karmanirjarA bhavanti // * KD *tyUnaM naam| + K avamaudArya C avamodarya / + C adds ca D utkRSTAnutkaTau / $ D apArdhAvamaudarya / || D parisaGkhyA ca / | D kumbhssodnaadaunaaN| ** cAnyat smbhigrhy| D anavAdhe / + C pnndd| $S K utkuTuka D utkachukAsana unku ka ( not explained ). |||| S apraavrnn| pApa K ysmaattu| *** K sNrkssnn| Page #216 -------------------------------------------------------------------------- ________________ 20. tattvArthAdhigamasUtram / [a06| sU. 20-22 / prAyazcittavinayavaiyAvRttyasvAdhyAyavyutsargadhyAnAnyuttaram // 20 // sUtrakramaprAmANyAduttara mityabhyantaramAha* / prAyazcittaM vinayo vaiyAvRtyaM khAdhyAyo vyutmo dhyAnamityetatSaDvidhamabhyantaraM tapaH // navacaturdazapaJcadibhedaM yathAkramaM prAradhyAnAt // 21 // ___ tadabhyantaraM tapaH navacaturdazapaJca dvibhedaM bhavati yathAkrama prAradhyAnAt / ita uttaraM yadvakSyAmaH / tdythaa| AlocanapratikramaNatadubhayavivekavyutsargatapacchedaparihAropasthApanAni // 22 // prAyazcittaM navabhedam / tdythaa| AlocanaM pratikramaNaM 10 bAlocanapratikramaNe vivekaH vyutmargaH tapaH chedaH parihAraH upasthApanamiti // pAlocanaM prakaTanaM? prakAzanamAkhyAnaM prAduHkaraNamityanarthAntaram / pratikramaNa|| mithyAduHkRtasaMprayuktaH pratyavamarza: pratyAkhyAnaM kAyotsargakaraNaM c| etdubhymaalocnprtikrmnne| viveko 15 vivecanaM vizodhanaM pratyupekSaNamityanarthAntaram** / sa eSa saMmakAna * K omits yaah| + D upsthaanaani| D upasthAnamiti / $ C vikaTaM D vivaraNaM for prakaTanaM / || K prikrmnnN| IT D *saMprayuktapratyavamarzaH / ** K pratyavekSaNam ) pratyupekSepaNaM / Page #217 -------------------------------------------------------------------------- ________________ [a06 / sU0 23 / ] navamo'dhyAyaH / pAnopakaraNadiSu bhvti| vyutsargaH pritisthaapnmitynrthaantrm| eSo 'pyaneSaNIyAnapAnopakaraNAdivazanIyAvivekeSu ca bhvti| tapo bAhyamanazanAdi prakoNa cAnekavidhaM cndrprtimaadi| chedo 'pavartanamapahAra ityanarthAntaram / 5 sa pravrajyA divasApakSamAsasaMvatsarANAmanyatameSAM bhavati / parihAro maasikaadiH| upasthApanaM punardokSaNaM punazcaraNaM punarbratAropaNamityanarthAntaram / tadetanavavidhaM prAyazcittaM dezaM kAlaM zakti saMhananaM saMyamavirAdhanAM ca kAyendriyajAtiguNotkarSakRtAM ca prApya vizaDyarthaM yathAI dIyate cAcaryate pAca / citau saMjJAna10 vizuyordhAtaH tasya cittamiti bhavati **niSTAntamauNadikaM ca / / evamebhirAlocanAdibhiH kRcchrastapovizeSairjanitApramAdaH taM vyatikramaM prAyazcetayati cetayaMzca na punraacrtiiti| tataH prAyazcittam / aparAdho vA prAyastena vizudhyata iti / atazca prAyazcittamiti // 15 jJAnadarzanacAricopacArAH // 23 // vinyshcturbhedH| tdythaa| jJAnavinayaH darzanavinayaH cAritravinayaH upacAravinayaH / tatra jJAnavinayaH paJcavidhaH * C saMbhaktAnapAnopari dhigyyaadissu| * SD ashkniiy| || C pravrajyAdivasAdipakSa / ** D nittaatm| + SD pratiSThApanam / 8 D prakIrNakaM vaa| pAca caryave c| ++ CD add iti| 1 S prAyaH zabdena vAparAdho 'bhidhIyate / tenaalocnaadinaa| 26 Page #218 -------------------------------------------------------------------------- ________________ 202 ttvaadhiidhigmsuutrm| [ / sU0 / / ] mtijnyaanaadiH| darzanavinayaH ekavidha eva samyagdarzanavinayaH / cAricavinayaH paJcavidhaH saamaayikvinyaadiH| zrApacArikavinayo 'nekavidhaH samyagdarzanajJAnacAritrAdiguNAdhikezvabhyutthAnAsanapradAnavandanAnugamAdiH / vinIyate tena tasminvA vinayaH / zrAcAryopAdhyAyatapasvizaikSakAMglAnagaNakulasaGghasAdhusamanojJAnAm // 24 // vaiyAvRttyaM dshvidhN| tdythaa| prAcAryavaiyAvRttyaM upAdhyAyavaiyAvRttyaM tapakhivaiyAvRttyaM zaikSakavaiyAvRttyaM glAnavaiyAvRttyaM kulavaiyAvRttyaM gaNavaiyAvRttyaM savaiyAvRttyaM sAdhuvaiyAvRttyaM samanojJa- 10 vaiyAvRttyamiti / vyAvRttabhAvo vaiyAvRttyA vyAvRttakarma caa| tatrAcAryaH pUrvoktaH paJcavidhaH / prAcAragocaravinayaM svAdhyAyaM vAcA*ryAdanu tasmAdupAdhIyata ityupAdhyAyaH / saGgrahopagrahAnugrahArthaM ciopAdhIyate sngghhaadaunvaasyopaadhyetiityupaadhyaayH| visaGkaho niryantha prAcAryopAdhyAyasaGgrahaH / trisaGgrahA 15 niryanthau shraacaaryopaadhyaayprvrtinausnggrhaa| pravartinau digAcAryaNa vyaakhyaataa| hitAya pravartate pravartayati ceti pravartinau / * D anugmaanaadiH| + D venAsminveti vinayaH / * D shikssk| || C adds ini| [C vyAtakarma vaa| ** D cAcAryAdanu K pnycaacaaryaadnu| D copadhIyate / 1 S sevyate / 2 smarati / 8 D omits tdythaa| Page #219 -------------------------------------------------------------------------- ________________ [a06 / sU0 25, 26 / ] navamo'dhyAyaH / *vikRssttogrtpoyuktstpkhau| acirapravrajitaH zikSayitavyaH zikSaH zikSAmarhatauti shaiksso| vaa| glAnaH prtiitH| gaNaH sthaviramantatisaMsthitiH / kulamAcAryasantatisaMsthitiH / bhazcatavidhaH shrmnnaadi| sAdhavaH sNytaaH| saMbhogayukAH samanojAH / 5 eSAmanapAnavastrapAtrapratizrayapIThaphalakasaMstArAdibhirdharmasAdhanerupagrahaH zuzrUSA bheSajakriyA kAntAraviSamadurgApamargeSvabhyupapattirityetadAdi vaiyAvRttyam // vAcanApracchanAnuprekSAmnAyadharmopadezAH // 25 // khAdhyAyaH paJcavidhaH / tdythaa| vAcanA pracchana anuprekSA 10 pAmnAyaH dharmopadeza iti| tatra vAcanaM ziSyAdhyApanam / pracchanaM grnthaarthyoH| anuprekSA granthArthayoreva mnsaabhyaamH| AmnAyo ghoSavizuddhaM parivartana** guNanaM rUpadAnamityarthaH / arthopadezo vyAkhyAnamanuyoga varNanaM dharmopadeza ityanarthAntaram / bAhyAbhyantaropadhyoH // 26 // * + ++ * D viprsstt| + C zikSyaH and zaikSyaH D ziSyaH zikSyAmaI tauni zaikSika zaikSo vA / + D shrvnnaadiH| 8 C abhyavapatti, D abhyppttiH| || K dhrmopdhyaayaaH| T D prcchnaa| ** K parivartitam / ++ B ruupdaanm| ++ K canayogopavarNanam, C abhyogo| - - Page #220 -------------------------------------------------------------------------- ________________ 204 tattvAdhigamasUtram / [106 / sU. 271 / vyutmA dvividhaH bAhyo 'bhyantarazca / tatra bAyo dvAdazarUpakasyo padheH / zrabhyantaraH zarIrasya kaSAyANaM ceti // uttamasaMhananasyaikAgracintAnirodho dhyAnam // 27 // uttamasaMhananaM vajrarSabhamardhavAnArAcaM c| tadyuktasyaikAgracintAnirodhazca dhyAnam // AmuhUrtAt // 28 // tayAnamAmuhUrtAdbhavati parato na bhavati durdhAnatvAt || AraudradharmazuklAni // 26 // taccaturvidhaM bhvti| tdythaa| zrAta raudraM dharmI zaklamiti / teSAm pare mokSahetU // 30 // teSAM caturNAM dhyAnAnAM pare dharmazakle mokSahetU bhavataH pUrva vArtaraudre saMsArahe iti // atrAha / kimeSAM lakSaNamiti / atrocyate ArtamamanojJAnAM samprayoge taddiprayogAya smRti- 15 smnvaahaarH||31|| * D ruupiksy| + K varSabhaM nArAcaM ca, D uttamasaMhananaM caturvidhaM varSabhanArAcaM SabhanArAcaM nArAghamarSanArAcaM ca / t D dharmya here and hereafter. Page #221 -------------------------------------------------------------------------- ________________ [106 / sU0 32-36 / ] navamo'dhyAyaH / 205 amanojJAnAM viSayANAM saMprayoge teSAM viprayogArthaM yaH smRtisamanvAhAro bhavati tadArtadhyAnamityAcakSate / kiM cAnyat vedanAyAzca // 32 // vedanAyAzcAmanojJAyAH saMprayoge tadiprayogAya smRtisama5 nvAhAra praatmiti| kiM cAnyat viparItaM manojJAnAm // 33 // manojJAnAM viSayANAM manojJAyAzca vedanAyA viprayoge tasaMprayogAya* smRtisamanvAhAra vArtam / kiM cAnyat nidAnaM ca // 34 // __ kAmopahatacittAnAM punarbhavaviSayasukhagTaddhAnAM nidAnamAnadhyAnaM bhvti| tadaviratadezaviratapramattasaMyatAnAm // 35 // tadetadAtadhyAnamaviratadezaviratapramattasaMyatAnAmeva bhavati / hiMsAntasteyaviSayasaMrakSaNebhyo raudramaviratadeza15 viratayoH // 36 // __hiMsArthamanRtavacanArthaM steyArthaM viSayamaMrakSaNArthaM ca smRtimamanvAhAro raudradhyAnI tadaviratadezaviratayoreva bhavati / 10 * s perhaps tatsaMprayogArthaH, K tadaviprayogAya / + D raudraM dhyaanm| ...--+ 6 bhavatItiA Page #222 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram a0 sU0 30-401] AjJApAyavipAkasaMsthAnavicayAya dharmamapramatta 206 saMyatasya // 37 // zrajJAvicayAya apAyavicayAya vipAkavicayAya saMsthAnavicayAya ca* smRtisamanvAhAro dharmadhyAnam / tadapramattasaMyatasya bhavati / kiM cAnyat upazAntakSauNakaSAyayozca // 38 // upazAntakaSAyasya cINakaSAyasya ca dharmaM dhyAnaM bhavati / kiM cAnyat zukle cAdye' // 38 // zukle cAdye dhyAne pRthakkavitarkaikatvavitarke copazAntacINa- 10 kaSAyayorbhavataH / zradye zukle dhyAne pRthakkavitarkaikatvavitarke pUrvavido bhavataH / pare kevalinaH // 40 // pare dve zukla?dhyAne * D omits ca / t CD omit ca / 5 kevalina eva bhavataH na cchadmasyasya / + P zukle cAdye pUrvavidaH // 28 // $ CD zule / 1 SH bhASyakArastu pUrvavida iti sUtrAvayavaM pRthagvivRNoti sambandhayati vA evamete zukladhyAne pUrvavido bhavataH pUrvavidau yAvupazAnta kSINakaSAyau tayorbhavataH sUtrAntaramiva vyAcaSTe na tu paramArthataH pRthaka sUtram pUrvapraNayanAt / - Page #223 -------------------------------------------------------------------------- ________________ [a06 / sU0 41-44 / ] navamo'dhyAyaH / 207 atrAha / unaM bhavatA pUrva zukle dhyAne* pare zakte dhyAne iti / tatkAni tAnauti / atrocyate pRthakatvavitakasUkSmakriyApratipAtivyaparatakriyAnivRttIni // 41 // 4 pRthakkavitarka|| ekatvavitarka sUkSmakriyApratipAti vyuparatakriyAnivRttIti caturvidhaM zukladhyAnam** / tayekakAyayogAyogAnAm // 42 // tadetAccaturvidhaM zukla dhyAnaM triyogasyAnyatamayogasya kAyayogasyAyogasya ca yathAsayaM bhavati / tatra triyogAnAM pRthakka10 vitarkamaikAnyatamayogAnAmekatvavitarka kAyayogAnAM sUkSmakriyamapratipAtyayogAnAM vyuparatakriyamA|| nivRttIti / ekAzraye savitarke pUrve // 43 // ekadravyAzraye savitarke pUrva dhyAne prthmdvitiiye| tatra mavicAraM prathamam / 15 avicAraM dvitIyam // 44 // * D shktdhyaane| + D shktdhyaane| D omits iti / S D nivatI ni, DCK every where nivarti not nivRtti / // C pRthkvitkaiktv| ATC sUkSmakriyamapratipAti / ** caturvidhaM dhyAnaM shkt| tt C ndevN| ++ DC raat| $$ D ekAnyatamayogasya / || C kriyaanihttauti| TIP doubts whether this is a sutra, * ++ Page #224 -------------------------------------------------------------------------- ________________ 207 tattvArthAdhigamasUtram / [- sUrahapU-471] avicAraM savitake dvitIyaM dhyAnaM bhavati / acAha / vitarkavicArayoH kaH prativizeSa iti / atrocyate vitarkaH zrutam // 45 // yathoktaM zrutajJAnaM vito bhavati // vicAro 'rthavyaJjanayogasaMkrAntiH // 46 // arthavyaJjanayogasaMkrAntirvicAra iti| etadabhyantaraM tapaH saMvaratvAdabhinavakarmopacayapratiSedhakaM nirjarAphalatvAtkarmanirjarakam / abhinavakarmApacayapratiSedhakatvAtpUrvopacitakarmanirjarakatvAca nirvANaprApakamiti // atrAha / uknaM bhavatA parISahajayAttapamo 'nubhAva tazca karma- 10 nirjarA bhvtiiti| talkiM sarve samyagdaSTayaH samanirjarA Ahokhidasti kazcitprativizeSa iti / atrocyate samyagdRSTizrAvakaviratAnantaviyojakadarzanamohakSapakopazamakopazAntamohakSapakakSINamohajinAH kramazo 'sngkhyeygunnnijraaH||47|| 15 samyagdaSTiH zrAvakaH virataH anantAnubandhiviyojakaH darzanamohakSapakaH mohopazamakaH upazAntamohaH mohakSapakaH * shrti| + C nijrnn| K bhvti| KD upazAmaka / 1 tapasaH is ablative anubhAva=vipAka / 2 mohakSapaka = kSayaNopazamanakriyAvizayohaNam // Page #225 -------------------------------------------------------------------------- ________________ [a0 6 / sU0 48] navamo'dhyAyaH / 206 cauNamohaH jina ityete daza kramazo 'saGyeyaguNanirjarA bhavanti / tdythaa| samyagdRSTeH zrAvako 'mayeyaguNanirjaraH* zrAvakAdirataH viratAdanantAnubandhiviyojaka ityevaM zeSAH // pulAkabakuzakuzaulanigranthasnAtakA nigrnthaaH||48|| 5 pulAko bakuzaH kuzaulo nirganthaH snAtaka ityate paJcI nirgranthavizeSA bhavanti / tatra matatamapratipAtino jinokaadaagmaannigrnthpulaakaaH| nainthyaM prati prasthitAH zarauropakaraNavibhUSAnuvartina Rddhiyazaska mAH sAtagauravAzritA anivikta paricArAzchedazabalayuktA nirganthA bkushaaH| kuzaulA dvividhAH 10 pratisevanAkuzaucAH kaSAyakuzaulAca / tatra pratisevanAkuzaulA nainthyaM prati prasthitA |aniyatendriyAga: kathaMcitkiMcidattaraguNeSu virAdhayantazcaranti te* prtisevnaakushiilaaH| yeSA tu saMyatAnAM manAM kathaMcitsaMjvAcanakaSAyA udauryante te kaSAya kuzaulAH / ye vItarAgacchadmasthA IryApathaprAptAste nirgranthAH / 15 IryA yogaH panthAH saMyamaH yogasaMyamaprAptA ityarthaH / mayogAH zailezaupratipannAca kevalinaH snAtakA iti // * D asaMkhyeyagaNaH nirjrH| + K omits nirmanthA / C nirmanya bkushaaH| || K adds at 1 ** C omits te / ++ C shaileshii| + pnycvidhaa| Kadds ca / Ccniymitendri| th D omits tu| * ++ Page #226 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / [a0 / sUra ] saMyamazrutapratisevanAtIrthaliGgalezyopapAtasthAnavikalpataH sAdhyAH* // 46 // ete pulAkAdayaH paJca nirgranthavizeSA ebhiH sNymaadibhirnuyogviklpaiH| mAdhyA bhavanti / tadyathA / sNymH| kaH kasminsaMyame bhvtiiti| ucyate / pulAkaba- 5 kuzapratisevanAkuzIlA dvayoH saMyamayoH mAmAyike chedopasthApye ca / kaSAyakuzaulo dvayoH parihAravizuddhau sUkSmasaMparAye ca / nirganthasnAtakAvekasminyathAkhyAtasaMyame // zrutam / pulAkabakuzapratimevanAkuzaulA utkRSTenAbhinnAkSaradazapUrvadharAH / kaSAyakuzaulanirgranthau caturdazapUrvadharau / jaghanyena 10 pulAkasya zrutamAcAravastu / bakuzakuzaulanigranthAnAM zrutamaSTau pravacanamAtaraH / zrutApagataH kevalau snAtaka iti // prtisevnaa| paJcAnAM mUlaguNanAM rAtribhojanaviratiSaSThAnA|| parAbhiyogAilAtkAreNAnyatamA pratimevamAnaH pulAko bhavati / maithunamityeke / bakuzo dvividhaH upakaraNabakuza: 15 zarIrabakuzazca / tatropakaraNabhivaktacitto vividhavicitra * K adds iti after sAdhyAH / + CD kssaaykushaulaa| || D rAtribhojanasya c| + CK anugama / $ D parihAravizadivAsaMparAyayoH / T D adds bA, valAtkAreNa vAnyatamaM / __s navama pUrvAntaHpAti TatauyamAcAravastu yAvacchutam / Page #227 -------------------------------------------------------------------------- ________________ [ 0 6 / sU0 46 / ] mahAdhanopakaraNaparigrahayukto bahu vizeSopakaraNakAMcAyukro * nityaM tatpratisaMskAramevau bhicurUpakaraNavakuzo bhavati / zarIrAbhisvatacitto ! vibhUSArthaM tatpratisaMskArasevI zarIrabakuzaH / pratisevanAkuzaulo mUlaguNAna virAdhayanuttara guNeSu kAMcidvirAdhanAM 5 pratisevate / kaSAyakuzaula nirgranthasnAtakAnAM pratisevanA nAsti // taurtham / sarvai|| sarveSAM taurthakarANAM tIrtheSu bhavanti / eke tvAcAryA manyante pulAkabakuza pratisevanA kuzaulAstaurthe nityaM bhavanti zeSAstaurthe vAtIrthe vA // navamo'dhyAyaH / liGgam / liGgam dvividham dravyaliGgaM bhAvaliGgaM ca / 10 bhAvaliGgaM pratItya sarve paJca nirgranthA bhAvaline bhavanti / dravyaliGgaM pratItya bhAjyAH // leNshyaaH| pulAkasyottarAstisro lezyA bhavanti / bakuzapratisevanAkuzaulayoH sarvAH SaDapi / kaSAyakuzIlasya parihAravizuddhestisra uttarAH / sUkSmasaMpa rAyasya nirgranthasnAtakayozca 15 zuklaiva kevalA bhavati / zrayogaH zelaizIpratipanno 'lebhyo bhavati // * C AkAMkSA / + K abhiyukta / || D omits sarve / 211 upapAtaH / pulAkasyotkRSTasthitiSu deveSu sahasrAre / bakuzapratisevanAkuzaulayordvAviMzatisAgaropamasthitiSvAraNAcchutakalpayoH / kaSAyakuzaulanirgranthayo strayastriMzatsAgaropamasthi + Probably S omits bhikSuH / SD kiMcit for vAMcit / K santi / Page #228 -------------------------------------------------------------------------- ________________ 212 tttvaadhiidhigmsuutrm| misAsU0 86 1], tiSu deveSu sarvArthamiddhe / -sarveSAmapi jaghanyA palyopamapRthakkasthitiSu saudharma / snAtakasya nirvANamiti // 5 sthAnam / asoyAni saMyamasthAnAni kaSAya nimittAni bhavanti / tatra sarvajaghanyAni labdhisthAnAni pulAkakaSAyakuzIlayoH / tau yugapadamaGkhyeyAni sthAnAni gcchtH| tataH pulAko vyucchidyate kaSAyakuzaulasvamaGkhyeyAni sthAnAnyekAkI gcchti| tataH kaSAyakugaulapratisevanAkuzaulabakumA yugapadamaGkhyeyAni 10 saMyamasthAnAni gacchanti / tato bakuzo vyucchidyate / tato 'saGkhyeyAni sthAnAni gatvA pratisevanAkuzaulo yucchidyte| tato 'maGkhyeyAni sthAnAni gatvA kaSAyakuzaulo vyucchidyate / ata UrdhvamakaSAyasthAnAni nirganthaH pratipadyate / so 'pyamaddhyeyAni sthAnAni gatvA vyucchidyate / ata Urdhvamekameva sthAnaM gatvA 15 nirgranthasnAtako nirvANaM prApnotauti || eSAM saMyamalabdhiranantAnantaguNA bhavatIti // iti tattvArthAdhigame 'hatpravacanamaya he navamo'dhyAyaH samAptaH // * D vyvvidyte| + C omits ekm| + D saMthamasthAnAni / $ C etessaam| Page #229 -------------------------------------------------------------------------- ________________ atha dshmo'dhyaayH|| mohakSayAjJAnadarzanAvaraNAntarAyakSayAcca kevalam // 1 // ___ mohanauye hoNe jJAnAvaraNadarzanAvaraNAntarAyeSu hoNeSu ca kevalajJAnadarzanamutpadyate / zrAsAM catasRNAM karmaprakRtInAM kSayaH 5 kevalasya heturiti| tatkSayAdutpadyata iti hetau paJcamaunirdezaH / mohacayAditi pRthakkaraNaM kramapramiyartha yathA gamyeta pUrvaM mohanauyaM kRtsnaM cIyate tato 'ntarmuhata chadmasthavItarAgo bhavati / tato 'sya jAnadarzanAvaraNAntarAyaprakRtInAM tisRNAM yugapa kSayo bhavati / tataH kevalamutpadyate // 10 atrAha / uktaM mohakSayAjjhAnadarzanAvaraNAntarAyacayAcca kevalamiti / atha mohanauyAdInAM kSayaH kathaM bhavatIti / pratrocyate * K jJAnaM, D kevalaM jnyaandrshnmutpdyte| + C yathAgamyate, K gamyate / || K omits ini| + K hetupaJcamI, D hetuH / S CD add iti| 1 ( atastadigamalakSaNo guNo hetuH vibhAghAguNe'striyAmiti hetau paJcamaunirdezo) -- Page #230 -------------------------------------------------------------------------- ________________ 214 tattvArthAdhigamasUtram / [a010| suu02-4|] ___ bandhahetvabhAvanijarAbhyAm // 2 // 10 mithyAdarzanAdayo bandhahetavo 'bhihitaaH| teSAmapi tadAvaraNIyasya karmaNaH cyAdabhAvo bhavati samyagdarzanAdInAM cotpattiH / tattvArthazraddhAnaM samyagdarzanam tannisargAdadhigamAddetyukram / evaM saMvarasaMvRtasya mahAtmanaH samyagvyAyAmasthAbhinavasya / karmaNa upacayo na bhavati pUrvopacitasya ca yathokairnirjarAhetubhiratyantakSayaH / tataH sarvavyaparyAyaviSayaM paramaizvaryamanantaM kevalaM jJAna*darzanaM prApya zuddho buddhaH sarvajJaH sarvadarbho jinaH kevalo bhavati / tataH pratanuzubhacatuHkarmAvazeSa prAyuHkarmasaMskAravazAdiharati / tato 'sya kRtsnakarmakSayo mokSaH // 3 // kRtsvakarmakSayalakSaNo mokSo bhavati / pUrva kSauNAni catvAri karmANi pazcAvedanauyanAmagotrAyuSkakSayo bhvti| tatkSayasamakAlamevaudArikazarauraviyutasyAsya janmanaH prahANaM / hetvabhAvAccottarasthAprAdurbhAvaH / eSAvasthA kRtsnakarmakSayo mokSa ityucyate / 15 kiM cAnyat / pazamikAdibhavyatvAbhAvAccAnyaca kevalasamyaktajJAnadarzanasiddhatvebhyaH // 4 // * KjnyaanN| + D siddho| Page #231 -------------------------------------------------------------------------- ________________ [a0 10 / sU0 5, 6 / ] - dazamo'dhyAyaH / / 215 aupazamikakSAyikakSAyaupazamikaudayikapariNAmikAnAM* bhAvAnAM bhavyatvasya cAbhAvAnmokSo bhavati anyatra kevalasamyaktakevalajJAnakevaladarzanasiddhatvebhyaH / ete hyasya nAyikA nityaastu| muktasyApi bhavanti // 5 tadanantaramUrdhva gacchatyAlokAntAt // 5 // tadanantaramiti kRtsnakarmakSayAnantaramaupazamikAdyabhAvAnantaraM cetyarthaH / mukta Urdhva gacchatyAlokAntAt / karmakSaya dehaviyogasidhyamAnagatilokAntaprApto? 'mya yugapadekasamayena bhavanti / tadyathA / prayogapariNAmAdisamutthasya gatikarmaNa 10 utpattikAryArambhavinAzA yugapadekasamayena bhavanti tadat // atrAha / prahoNakarmaNe nirAsravasya kathaM gatirbhavatIti / atrocyate pUrvaprayogAdasaGgatvAbandhacchedAttathAgatipariNAmAcca tahatiH // 6 // 15 puurvpryogaat| yathA hastadaNDacakrasaMyuktasaMyogAtpuruSaprayatnata zvAviddhaM kulAlacakramuparatemvapi puruSaprayatnahastadaNDacakrasaMyogeSu * K caupazamikakSAyopazamikaudayikAnAM ca, D kSAyopazamika, B paarinnaamikaadaunaa| + D omits tu| * Var s karmakSayadehaviyo0, D karmakSayAt, D sidyamAna here and here after -- DC add ff Page #232 -------------------------------------------------------------------------- ________________ 216 tttvaaaadhigmsuutrm| [a0 suud| pUrvaprayogAdbhamatyevA saMskAraparikSayAt - evaM yaH pUrvamasya karmaNA prayogo janitaH sa cauNe 'pi karmaNi gtiheturbhvti| tatkatA gatiH / kiM cAnyat / asaGgatvAt / pugalAnAM jIvAnAM ca gatimattvamuktI nAnyeSAM dravyANAm / tatrAdhogauravadharmANa: punalA UrdhvagauravadharmANo 5 jIvAH / eSa khabhAvaH / ato 'nyAmaGgAdijanitA gatibhavati / yathA satsvapi prayogAdiSu gatikAraNeSu jAtiniyamenAdhastiryagUdhaM ca svAbhAvikyo? loSTavAyvanaunAM gatayo dRSTAH tathA maGgavinirmukrasyordhvagauravAdUrdhvameva sidhyamAnagatirbhavati / saMmAriNastu ||karmasaGgAdadhastiryagUz2a ca // kiM caanyt| 10 bandhacchedAt / yathA rajjubandhacchedAtpeDAyA bIjakozabandhanacchedAccairaNDabIjAnAM gatirdRSTA tathA karmabandhanacchadAtmidhyamAnagati:** // kiM cAnyat / tathAgatipariNAmAcca / UrdhvagauravAtpUrvaprayogAdibhyazca hetubhyH| tathAsya gatipariNAma utpadyate yena sidhyamAnagati- 15 bhvti| Urdhvameva bhavati nAdhastiryagvA gauravaprayogapariNAmA * K bhavati / + C gatila munnAm / || D.C sNyogaat| ** D gtirbhvti| ++ C jaz2a naasti| + K krmnno| S K svbhaavikaa| T B baujAdaunAM / ++ K hetutH| Page #233 -------------------------------------------------------------------------- ________________ [ a0 10 / sU0 dazamo'dhyAyaH / saGgayogAbhAvAt" / tadyathA / guNavadbhUmibhAgAropitamTatukAlajAtI bojodbhedAdaGkurapravAlaparNapuSpa phalakAleyvavimAnita-sekadauIdA dipoSaNakarmapariNataM kAlacchinnaM zuSkamalAbvasu na nimajjati tadeva gurukRSNamRttikAlepairdhanairbahubhirAliptaM ghana5 mRttikAlepaveSTana?janitAgantukagauravama praciptaM tajjalapratiSThaM|| bhavati yadA tvasyAGgiH klinno" mRttikA lepo vyapagato* bhavati tadA mRttikAlepasaGgavinirmukaM mokSAnantaramevordhvaM gacchati zrasalilordhvatalAt evamUrdhvagauravagatidharmA jIvo'pyaSTa-karmamRttikAlepabeSTitaH tatsaGgAtsaMsAra mahArNave bhavamalile nimagno|||| 10 bhavAsakto 'dhastiryagUrdhvaM ca gacchati samyagdarzanAdimalilakledAtprahauNASTavidhakarmamTattikAlepa UrdhvagauravAdUrdhvameva gacchatyA lokAntAt // syAdetat lokAntAdapyUrdhvaM mukrasya gatiH kimarthaM na bhavatauti / atrocyate / dharmAstikAyAbhAvAt / dharmAstikAyo hi jIvapudgalAnAM gatyupagraheNopakurute / sa tatra nAsti / 15 tasmAdgatyupagraha kAraNAbhAvAtparato gatirna bhavatyasu lAbuvat / / ] * D saMyoga for yoga A. Comit pariNAmAsayoga | + K adhimAnita / || D nalapraviSTaM for tajjala pratiSTa / ** K_vyakte / ++ DC zraSTavidha / || || D mano 28 217 + K bhAgaropita / 8 C veSTita / K no / ++ D omits. SSD taya for tat / C adds tu / Page #234 -------------------------------------------------------------------------- ________________ 210 tttvaaaadhigmsuutrm| [a0 10 / suu07|] nAdho na tiryagityuktam / tatraivAnuzreNigatirlokAnte 'vatiSThate* mukto niHkriya iti // kSetrakAlagatiliGgatIrthacAritrapratyekabuvabodhitajJAnAvagAhanAntarasaGkhyAlpabahutvataH sAdhyAH // 7 // __kSetraM kAlaH gatiH liGga tIrthaM cAritraM pratyekabuddhabodhitaH / jJAnaM avagAhanA antaraM maGkhyA alpavahutvamityetAni dAdazAnuyogadArANi siddhasya bhavanti / ebhiH siddhaH mAdhyo 'nugamyazcinyo vyAkhyeya ityekArthatvam / tatra pUrvabhAvaprajJApanIyaH pratyutpannabhAvaprajJApanauyazca dau nayau bhavataH / tatkRto 'nuyogavizeSaH / tadyathA / 10 kssetrm|| kasminkSetra sidhytiiti| pratyutpannabhAvaprajJApanIyaM prati siddhikSetre sidhyati / pUrvabhAvaprajJApanIyasya janma prati * C miti / $ B ekaarthtvmiti| + D sAdhyaH / || Comits. ** C sidhytiiti| * D avgaahnN| 4K tsmin| 1. ma. gives at the end of the commentary on this Sutra the following very interesting passage which being incorrect is un. fortunately not quite intelligible. sUriyazobhadrasya di ziSyeNa samuddhatA khabodhArthaM tattvArthasya hi TIkA jaDakAryAnabhAtAyAtyAM uddatyA tattvArthArdhasya TaukAntyeti / etaduktaM bhavati / haribhadrAcAryeNArdhaSaNAmadhyAyAnAmAdyAnAM TIkA kRtA bhagavatA tu gandhahastinA siddhasenena nayA kRtA tattvArthaTIkA nayairvAdasthAnAkulA masye evAzaSamuitAcAryeNa svabodhArtha sAtyanta go vaM DupaDupikA TIkA niSpannevyalaM prasaGgena / Page #235 -------------------------------------------------------------------------- ________________ [a0 10 / sU. 7 / ] dazamo'dhyAyaH / 216 paJcadazasu karmabhUmiSu jAtaH sidhyati* saMharaNaM prati mAnuSakSetre sidhyati / tatra pramattasaMyatAH saMyatAsaMyatArdA saMhiyante / zramaNyapagatavedaH parihAra vizuddhisaMyataH pulAko 'pramattazcatardazapUrvI zrAhArakazarIrIti na saMhriyante / RjusUtranayaH 5 zabdAdayazca trayaH pratyutpannabhAvaprajJApanauyAH zeSA nayA ubhayabhAvaM prajJApayantIti // kAlaH / atrApi nayadayam / kasminkAle sidhyatIti / pratyutpannabhAvaprajJApanauyasya akAle sidhyati / pUrvabhAvaprajJApa nauyasya janmataH saMharaNatazca / janmato 'vamarpiNyAmutmapiNyAmana10 vasarpiNyatmarpiNyAM ca jAtaH sidhyati / evaM tAvadavizeSataH / vizeSato 'pyavasarpiNyAM suSamaduHSamAyAM maddhyeyeSu varSeSu zeSeSu jAtaH sidhyati duHSamasuSamAyAM sarvasyAM sidhyati duHSamasuSamAyAM jAto duHSamAyAM sidhyati na tu duHSamAyAM jAtaH midhyati anyatra naiva sidhyti| saMharaNaM prati marvakAlebvavamarpiNyAmutsarpi15 NyAmanavasarpiNyutmarpiNyAM ca sidhyati // gatiH / pratyutpannabhAvaprajJApanIyasya siddhigatyAM|| sidhyati / zeSAstu nayA dvividhA anantarapazcAtkRtagatikazca ekAntarapazcAtkRtagatikazca / anantarapazcAtkRtagatikasya manuSyagatyAM sidhyati / ekAntarapazcAtkRtagatikasthAvizeSeNa sarvagatibhyaH sidhyati // * C sidhytiiti| + C omits iti| // B siddhagatyAm / + B prmtsNytsNytaasNytaa| . ... SC jaanaa| Page #236 -------------------------------------------------------------------------- ________________ 22. tattvArthAdhigamasUtram / [. / suu.7|] liGgaM saunapuMsakAni / pratyutpannabhAvaprajJApanauyasthAvedaH missyti| pUrvabhAvaprajJApanauyasthAnantarapazcAtkRtagatikasya paramparapazcAskRtagatikasya ca tribhyo liGgabhyaH sidhyati // tIrtham / manti tIrthakaramiddhAH tIrthakaratIrtha notIrthakarasiddhAH tIrthakaratIrtha 'tIrthakarasiddhavAH tIrthakaratIrtha / evaM 5 tIrthakarItIrthe middhA api // liGge punaranyo vikalpa ucyte| 'dravyaliGga bhAvaliGgamaliGgamiti pratyutpannabhAvaprajJApanauyasyAliGgaH sidhyati / pUrvabhAvaprajJApanIyasya bhAvaliGga prati khaliGge sidhyati / dravyaliGgaM trividhaM khaliGgamanyaliGga grahiliGgamiti tatprati bhAjyam / 10 marvastu bhAvaliGgaM prAptaH sidhyati 2 cAritram / pratyutpannabhAvaprajApanIyasya nocAritrau no'cAritrau sidhyatiA / pUrvabhAvaprajJApanIyo dvividhaH anantarapazcAtkRtikazca paramparapazcAtkRtikazca / anantarapazcAtkRtikasya yathAkhyAtasaMyataH midhyani / paramparapazcAtkRtikasya vyaJcite 13 * D ekaamaarpshcaanktaa| SD shlinggmiti| + C omits... C anyo 'pi / || K sarvanassu bhAvaliGgaM prAtaH sini / TC adds iti| . S. H. liGgeSa punaranyo vikalpa ucyate / nanu ca pUrvamevopanyasanIyaH syAt / satyamevaM kSamyatAmidamekamAcAryasya / 1. saMkSepatastu sarvA bhAvaliGga prAptaH sidhyatIti niyamaH / Page #237 -------------------------------------------------------------------------- ________________ [a0 10 / sU0 7 / ] dazamo'dhyAyaH / 221 'vyaJjite* c| avyajite vicAritrapazcAtkRtazcatazcAritrapazcAtkRtaH paJcacAritrapazcAtkRtazca / vyaJjite sAmAyikasUkSmasAMparAyikayathAkhyAtapazcAtkRtamiddhAH chedopasthApyasUkSmasamparAyayathAkhyAtapazcAtkRtamiddhAH mAmAyikacchedopasthApyasUkSmasamparAyayathA5 khyAtapazcAtkRtamiddhavAH chedopasthApyaparihAravizuddhisUkSmamamparAyayathAkhyAtapazcAtkRtasiddhavAH sAmAyikacche dopasthApyaparihAravizuddhisUkSmasamparAyayathAkhyAtapazcAtkRtasiddhAH // pratyekabuddhabodhitaH / asya vyAkhyA vikalpazcaturvidhaH / tadyathA / asti svayaMbuddhasiddhaH / sa dvividhaH ahaMzca tIrthakaraH 10 pratyekabuddhasiddhazca / buddhabodhitamiddhAH tricaturtho vikalpaH parabodhakasiddhAH kheSTakArimiddhAH // .. jnyaanm| atra pratyutpannabhAvaprajJApanIyasya kevalau sidhyati / pUrvabhAvaprajJApanIyo dvividhaH anantarapazcAtkRtikazca parampara pazcAtkRtikazca avyaJjite ca vyajite ca / avyaJjite dAbhyAM 15 jJAnAbhyAM sidhyati / tribhizcaturbhiriti / vyaJcite dAbhyAM matizrutAbhyAm / tribhirmatizrutAvadhibhirmatizrutamanaHparyAyairvA / caturbhirmanizrutAvadhimanaHparyAyairiti // * C vyaMjate cAvyaMjite c| + D has parihAravizaddhi for chedopsthaapy| || D parabodhakA kheSTakAri ca / + C kte| D * siddhaH / 1 tIrthakara, pratyekabuddha, parabodhaka, kheTakArau / Page #238 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / [a010/0 / ] avagAhanA / kaH kasyAM zarIrAvagAhanAyAM vartamAnaH sidhyati / zravagAhanA dvividhA utkRSTA jaghanyA ca / utkRsstt|* paJcadhanuHzatAni dhanuH pRthakkenAbhyadhikAni / jaghanyA sapta ratnayo 'GgulapRthaklena honAH / etAsu zarIrAvagAhanAsu sidhyati pUrva bhAvaprajJApanIyasya / pratyutpannabhAvaprajJApanIyasya tu? etAsva yathAsvaM tribhAgahInAsu sidhyati // antaram / vidhyamAnAnAM kimantaram / zranantaraM ca sidhyanti mAntaraM ca sidhynti| tatrAnantaraM jaghanyena dvau samayau utkRSTenASTau samagrAn / sAntaraM jaghanyenaikaM samayaM utkRSTena SaNmAsA iti|| || saGkhyA / katyakasamaye sidhyanti / jaghanyenaika TenASTa- 10 utkRSTa zatam // 222 alpabahutvam / eSAM kSetrAdInAmekAdazAnAmanuyogadvArA malpabahutvaM vAcyaM / tadyathA / kSetramiddhAnAM janmataH saMharaNatazca karmabhUmimiddhAzcA - 15 karmabhUmi siddhAya sarva stokAH saMharaNa siddhAH janmato 'saGkhyeyaguNaH / saMharaNaM dvividham parakRtaM svayaMkRtaM ca / parakRtaM devakarmaNaNa cAraNavidyAdharaizca / svayaMkRtaM cAraNavidyAdharANameva / eSAM ca kSetrANAM vibhAgaH karmabhUmirakarmabhUmiH samudrA daupA urdhvamadhastiryagiti lokatrayaM / tatra sarvastokA UrdhvalokasiddhAH adholoka siddhAH soyaguNaH tiryaglokamiddhA: * utkaSTAyAm / + C aGgulaTathakvahInAH / || D SaNmAsAniti / 5 + K omits dhanaH / $ Comits tu / C cAriNA / Page #239 -------------------------------------------------------------------------- ________________ dazamo'dhyAyaH / saGkhyeyaguNAH sarva'stokAH samudramiddhAH dvaupasiddhAH mayeyaguNAH * / evaM taavdvynyjite| vyaJjite 'pi sarvastokA lavaNasiddhAH kAlodasiddhAH saGkhya yaguNaNa jambUddaupasiddhAH sA yaguNA dhAtakIkhaNDasiddhAH saGkhye yaguNaH puSkarArdhasiddhAH saGkhya yaguNA dUti // kAla iti trividho vibhAgoM bhavati zravasarpiNI utmarpiNI zranavasarpiSyutsarpiNIti / atra siddhAnAM (vyaJjitAnAM) vyaJjitAvyaJjitavizeSayukto 'lpabahutvAnugamaH kartavyaH / pUrvabhAvaprajJApanauyasya sarvastokA utsarpiNIsiddhA zravasarpiNIsiddhA vizeSAdhikA zranavasarpiNyutsarpiNIsiddhAH saGkhyeyaguNA iti / pratyutpanna10 bhAvaprajJApanIyasyAkAle sidhyati / nAstyalpabahutvam / gatiH / pratyutpannabhAvaprajJApanIyasya siddhigatau sidhyati / nAstyalpabahutvam / pUrvabhAvaprajJApanIyasyAnantarapazcAtkRtikasya manuSyagatau sidhyati / nAstyalpabahutvam / paramparapazcAtkRtikasyAnantarA gatizcintyate / tadyathA / sarvastokAstiryagyonyanantara15 gatisiddhA manuSyebhyo 'nantaragatisiddhAH saGkhyeyaguNaNa nArakebhyo 'nantara gatiSiddhAH mayeyaguNA devebhyo 'nantaragatisiddhAH saGkhyeyaguNA dUti // liGgam / pratyatpannabhAvaprajJApanIyasya vyapagatavedaH sidhyati / nAstyalpabahutvam / pUrvabhAvaprajJApanIyasya sarvastokA napuMsaka - 20 liGgasiddhAH strIliGga siddhAH soyaguNAH pulliGgasiddhAH soya guNA dUti // * D asaGkhyeyaguNAH / kA0 10 / sU 5 7 / ] 223 + C adds vyaJjite / + K kAloyanasiddhAH / Page #240 -------------------------------------------------------------------------- ________________ 224 tttvaarthaadhigmsuutrm| [a01. / suu07|] tiirthm| sarvastokAH tIrthakarasiddhAH tIrthakaratIrthe notIrthakarasiddhavAH saGkhyeyaguNA iti| tIrthakaratIrthasiddhA napuMsakAH soyaguNAH / tIrthakaratIrthasiddhAH striyaH saGkhyeyaguNaH / tIrthakaratIrthamiddhA pumAMsaH maGkhyeyaguNa iti // cArikam / atrApi nayau dvau pratyutpannabhAvaprajJApanauyazca / pUrvabhAvaprajJApanauyazca / pratyutpannabhAvaprajJApanIyasya nocAricI nopacAritrau sidhyati / naastylpbhutvm| pUrvabhAvaprajJApanauyasya vyaJjite cAvyaJjite c| avyaJjite sarvastokAH paJcacAricamiddhAzcatazcAritramiddhavAH saGkhyeyaguNAstricAritramiddhAH maGkhyeyaguNAH / vyaJcite sarvastokAH sAmAyikacchedIpasthApyapari- 10 hAravizuddhisUkSmasamparAyayathAkhyAtacAritramiddhAH chedopasthApyaparihAravizuddhisUkSmasamparAyayathAkhyAtacAritramiddhavAH maGyeyaguNAH sAmAyikacchedopasthApyasUkSmasamparAyayathAkhyAtacAritramiddhavAH sadhyeyaguNAH sAmAyikaparihAravizuddhisUkSmasamparAyayathAkhyAtasiddhAH maGyeyaguNAH sAmAyikasUkSmasamparAyayathAkhyAtacAritra- 15 siddhAH sngkhyeygunnaaH| chedopasthApyasUkSmasamparAyayathAkhyAtacAricasiddhAH saGkhyeyaguNAH / __ prtyekbuddhbodhitH| sarvastokAH pratyekabuddhasiddhAH / buddhabodhitasiddhAH napuMsakAH maGkhyeyaguNAH / buddhabodhitamiddhAH striyaH soyaguNAH / buddhabodhitasiddhAH pumAMsaH maGkhyeyaguNA iti| 20 * D omits. Page #241 -------------------------------------------------------------------------- ________________ [a0 10 / suu07|] dazamo'dhyAyaH / 225 jJAnam / kaH kena jJAnena yuktaH sidhyati / pratyutpannabhAvaprajJApanauyasya sarvaH kevalo midhyati / nAstyalpabahutvam / pUrvabhAvaprajJApanauyasya sarvastokA vijJAnasiddhAH caturjJAnasiddhAH saGkhyeyaguNAH vijJAnasiddhAH mngkhyeygunnaaH| evaM tAvadavyaJcite 5 vyaJcite 'pi sarvastokA matizrutajJAnasiddhavAH matizrutAvadhi manaHparyAyajJAnasiddhAH saGkhyeyaguNAH matizrutAvadhijJAnasiddhAH sayeyaguNAH // . avgaahnaa| sarvastokA jaghanyAvagAhanAsiddhAH utkRSTAvagAhanA siddhAstato 'saGkhyeyaguNAH yavamadhyamiddhA asaGkhyeyaguNAH 10 yavamathoparimiddhavA amaGkhyeyaguNAH yavamadhyAdhastAtmiddhA vizeSAdhikAH sarve vizeSAdhikAH // -- antrm| sarvastokA aSTasamayAnantaramiddhavAH saptamamayAnantarasiddhavAH SaTsamayAnantara siddhavA ityevaM yAvaTvisamayAnantara siddhA iti mngkhyeygunnaaH| evaM tAvadanantareSu mAntarevapi 15 sarvastokAH SaNmAmAntara middhAH ekasamayAntarasiddhAH saGkhyeya guNAH yavamadhyAntaramiddhAH saGkhyeyaguNAH adhastAdyavamadhyAntarasiddhA asaGakhyeyaguNA: upariyavamadhyAntarasiddhA vizeSAdhikAH sarve vizeSAdhikAH // sngkhyaa| sarvastokA aSTottarazatabhiddhAH viparItakramAtmapto20 ttarazatamiddhavAdayo yAvatpaJcAzat ityanantaguNAH / ekona___ paJcAzadAdayo* yAvatpaJcaviMzatirityasaGkhyeyaguNAH / caturviMza _ * D ekonpshcaashdaadito| 29 .......... Page #242 -------------------------------------------------------------------------- ________________ tattvArthAdhigamasUtram / [a0 1000 / ] tyAdayo yAvadeka iti saGkhyeyaguNAH / viparIta hA niryathA / sarvastokA anantaguNahAnisiddhA zrasaGkhyeyaguNahAnisiddhA anantaguNAH saGkhyeyaguNahAniSiddhAH mayeyaguNA iti // evaM nisargAdhigamayoranyatarajaM tattvArthazraddhAnAtmakaM zaGkAdyaticAraviyuktaM prazamasaMvega nirvedAnukampAstikyA bhivyaktilacaNaM 5 vizuddhaM samyagdarzanamavApya samyagdarzanopalambhAdizaddhaM * ca jJAnamadhigamya nikSepapramANanaya nirdeza tyAdibhirabhyupAyairjIvAdInAM tattvAnAM pAriNAmikaudayikaupazamikakSAyopazamikacAyikAnAM bhAvAnAM svatattvaM viditvAdimatyA riNAmikaudayikAnAM ca bhAvAnAmutpattisthityanyatAnugrahapralayatattvajJo virakto nistaSNa striguptaH 10 paJcacamito dazalacaNadharmAnuSThAnAtphaladarzanAJca nirvANaprAptiyatanayAbhivardhitazraddhA saMvego bhAvanAbhirbhAvitAtmAnupreccAbhiH sthiraukkRtAtmAnabhiSvaGgaH saMvRtatvAnnirAsravatvAdiraktatvAnnistaSNatvAcca vyapagatAbhinavakarmApacayaH parauSahajayAdvAhyAbhyantara||taponuSThAnAdanubhAvatazca samyagdRSTiviratAdInAM ca jinaparyantAnAM 15 pariNAmAdhyavasAya ** vizuddhisthAnAntarANAmasakhyeyaguNotkarSaprAyA pUrvopacitakarma nirjryn|| sAmAyikAdaunAM ca sUkSmasamparAyAntAnAM maMyamavizuddhisthAnAnAmuttarottaropalambhAtpulAkAdonAM 226 * K' lamnAdizadam / + D niSNaH K, nistRptaH / || K ntarayoranu. | ** K adhyavasAna / ++ C uttara only once. + K tat for sat / $ D nirAzrayatvAt / K anabhava / ++ D nirjarAyAH / Page #243 -------------------------------------------------------------------------- ________________ [a0 10 / sU0 7 / ] dazamo'dhyAyaH / ca nimranthAnAM saMyamA*nupAlanavizuddhisthAna vizeSANAmuttarottarapratipattyA ghaTamAno 'tyantaprahoNAtaraudradhyAno dharmadhyAnavijayAdavAptasamAdhibalaH zukladhyAnayozca pRthakkaikatvavitarkayo ranyatarasminvartamAno nAnAvidhAnRddhivizeSAnprApnoti / tadyathA / 5 shraambhossdhitvN vighuDauSadhitvaM? sauSadhitvaM shaapaanugrhmaamrthyjnniimbhivyaahaarsiddhimaushitvN|| vazitvamavadhijJAnaM zArIravikarANAGgaprAptitAmaNimAnaM laghimAnaM mhimaanmnntvm| aNimA bimacchi**Tramapi praviNyAmautA / laghuvaM nAma laghimA vAyorapi laghutaraH syAt / mahattvaM mahimA merorapi 10 mahattaraM zarIraM vikurviit| prApti miSTho 'GgulyagreNa meruzikharabhAskarAdaunapi spRzet / prAkAmyamapsu bhUmAviva gacchet bhUmAvaviva nimanjedunmanjecca / jaGghAcAraNatvaM yenAgnizikhAdhUmanauhArAvazyAyameghavAridhArAmarkaTatantu?jyotiSkarabhivAyanAmanyatamamapyupAdAya|| viyati gacchetAA / viyagaticAraNatvaM yena 15 viyati bhUmAviva gacchet zakunivacca praDonAvaDauna**gamanAni kuryAt / apratighAtitvaM parvatamadhyena viyatIva gacchet / antardhAnamadRzyo bhavet / kAmarUpitvaM nAnAzrayAnekarUpadhAraNaM yugapadapi * K sNytaatpaa| + K sthaapn| + K vishessennaa| 8 D vidyuDoSadhitvam / || D abhivyaahr| 4 KD zArIrauMca vikara / ** C shyaashau| th D prvishyaamauti| tC mabhUmAmiva gacchet, D praakaamyH|-SS D makaTakatantu / LID abhyupaadaapaay| pApa C mcchti| *** K launa / * ++ Page #244 -------------------------------------------------------------------------- ________________ 228 tttvaarthaadhigmsuutrm| [agasU0 7 / ] kuryAt tejonisargamAmarthamityetadAdi // iti* indriyeSu matijJAnavizuddhivizeSAddArAtparzanAkhAdanaghANadarzanazravaNani viSayANAM kuryAt / maMbhitrajJAnatvaM yugapadanekaviSayaparijJAnamityetadAdi // mAnasaM koSTadhuddhitvaM baujabuddhivaM padaprakaraNoddezAdhyAyaprAmRtavastupUrvAGgAnumAritvamRjumatitvaM vipulamatitvaM para- 5 cittajAnamabhilaSitArthaprAptimaniSTAnavAptautyetadAdi // vAcikaM caurAsavitvaM madhvAtravitvaM vAditvaM sarvastajJatvauM sarvasattvAvabodha/namityetadAdi / tathA vidyAdharatvamAzau viSatvaM bhinnAbhinnAkSaracaturdazapUrvadharatvamiti // tato 'sya nistRSNatvAttevanabhiSvaktrasya mohakSapakApari- 10 NAmAvasthasthASTAviMzatividhaM mohanauyaM niravazeSataH prahIyate / tatazchadmasthavItarAgatvaM prAptasthAntarmuhartena jJAnAvaraNadarzanAvaraNAntarAyANi yugapadazeSataH prhiiynte| tataH saMsArabaujabandhanirmukaHphalabandhanamokSApekSo yathAkhyAtasaMyato jinaH kevalo sarvajJaH sarvadarNI zuddho buddhaH kRtakRtyaH snAtako bhavati / 15 tato vedanauyanAmagotrAyuSkakSayAtphalabandhananirmukto nirdagdhapUrvopAttendhano nirupAdAna vAgniH pUrvopAttabhavaviyogAddhatvabhAvAcottarasyAprAdurbhAvAcchAntaH saMsArasukhamatautyAtyantikamaikAntika nirupamaM niratizayaM nityaM nirvANasukhamavApnotauti** // * KD omit. : + K srvjny| * C sarvatattvAvabodhanam, sarvasatvAnuvodhanam / $ D anabhiSaktasya, K * tvttnvessvnbhi| || D kSaya for kSapaka / HD bandhana for bandha, C niryaH / ** K omits iti / Page #245 -------------------------------------------------------------------------- ________________ [ 10 / sU07 / ] 5 10 15 20 dazamo'dhyAyaH / evaM tattvaparijJAnAdviraktasyAtmano bhRzam / nirAstravatvAcchinnAyAM navAyAM karmasantatau // 1 // pUrvArjitaM kSapayato yathoktaiH kSayahetubhiH / saMsArabIjaM kArtsnyena mohanIyaM prahIyate // 2 // tato 'ntarAyajjJAnaghnadarzanaghnAnyanantaram / prahIyante 'sya yugapat trINi karmANyazeSataH // 3 // garbhasUcyAM vinaSTAyAM yathA tAlo vinazyati / tathA karma cayaM yAti mohanIye cayaM gate // 4 // tataH cINacatuHkarmA prApto 'thAkhyAtasaMyamam / baujabandhananirmuktaH snAtakaH paramezvaraH // 5 // zeSakarmaphalApecaH zuddho buddho nirAmayaH / sarvajJaH sarvadarzI ca jino bhavati kevalo // 6 // kRtsnakarmacayAdUrdhvaM nirvANamadhigacchati / yathA dagdhendhano vahirnirupAdAnasantatiH // 7 // dagdhe bauje yathAtyantaM prAdurbhavati nADuraH / karmabauje tathA dagdhe nArohati * bhavAGkuraH // 8 // tadanantaramevordhvamAlokAntAtsa gacchati / pUrvaprayogAsaGgatvabandhacchedordhvagauravaiH // 8 // kulAlacakre dolAyAmiSau cApi yatheSyate / pUrvaprayogAtkarmeha tathA siddhigatiH smRtA // 10 // D na rohati / + DC vApi / + D srutaaH| 228 Page #246 -------------------------------------------------------------------------- ________________ tttvaarthaadhigmsuutrm| [a nasU 7 / ] mRlepamaGga nirmAcAdyathA dRSTANkhalAbunaH / / karmasaGgavinirmohAttathA siddhigatiH smRtA* // 11 // eraNDayantrapeDAsu bandhacchedAdyathA gatiH / karmabandhanavicchedAtmiddhasthApi tatheSyate // 12 // UrdhvagauravadharmANo jauvA iti jinottamaiH / / adhogauravadharmANa: pudgalA iti coditam // 13 // yathAdhastiryagUdhaM ca loSTavAyvagnivautayaH / khabhAvataH pravartante tathoMdhaM gatirAtmanAm // 14 // atastu gativaiztyameSAM yadupalabhyate / karmaNa: pratighAtAcca prayogAcca tadizyate // 15 // 10 adhastiryagayodhaM ca? jIvAnAM karmajA gatiH / Urdhvameva tu taddharmA bhavati cauNakarmaNAm // 16 // dravyasya karmaNo yadvadutpattyArambhavItayaH / samaM tathaiva siddhasya gatimokSabhavakSayAH // 17 // utpattizca vinAzazva prakAzatamasoriha / yugapadbhavato yahat tathA nirvANakarmaNoH // 18 // tanvI manojJA surabhiH puNyA paramabhAkharA / prAgbhArA nAma vasudhA lokamUrdhni vyavasthitA // 19 // nRlokatulyaviSkambhA sitacchatranibhA zubhA / UrdhvaM tasyAH kssit:|| siddhA lokAnte mamavasthitAH // 20 // 20 15 D cAtmanaH / * D siddhagatiH smRtaaH| + :D vaucyH| S D avastiryaga coya c| || D kssH| . Page #247 -------------------------------------------------------------------------- ________________ 231 [a0 10 / suu07|] dazamo'dhyAyaH / 231 tAdAtmyAdupayuktAste kevalajJAnadarzanaiH / samyakvAmiddhatAvasthA hetvabhAvAcca nikriyAH // 21 // tato 'pyardhva gatisteSAM kasmAtrAstauti cenmatiH / dharmAstikAyasthAbhAvAtma hi heturgateH paraH // 22 // saMsAraviSayAtItaM mukkAnAmavyayaM sukham / avyAbAdhamiti proktaM paramaM paramarSibhiH // 23 // sthAdetadazarIrasya jantonaSTASTakarmaNaH / kathaM bhavati muktasya sukhamityatra me? zTaNu // 24 // loke caturkhihArtheSu sukhazabdaH prayujyate / 10 viSaye vedanAbhAve vipAke mokSa eva ca // 25 // sukho vanhiH sukho vAyurviSayeviha kathyate / duHkhAbhAve ca puruSaH sukhito 'smoti manyate // 16 // puNyakarmavipAkAcca sukhmissttendriyaarthjm|| / karmaklezavimokSAcca mokSe sukhamanuttamam // 20 // sukhaprasuptavatkecidicchanti parinirvRtim / tadayuktaM kriyAvattvAtmukhAnuzayatastathA // 28 // shrmlmmdvyaadhi| madanebhyazca sambhavAt / mohotpattervipAkAcca 4 darzananasya karmaNaH // 28 // . .. 15 * D kevalajJAnadarzanaiH + D smyktvN| * CA purH| 5 B s| || D arthijI ID mokSaH / ** D nissttnim| ..........-th K ghnshttH| D mahadavyAdhi for mdvyaadhi| 88 D mohotpttinipaakaac| Page #248 -------------------------------------------------------------------------- ________________ 232 sattvArthAdhigamasUtram / argsuu07|] loke tatmadRzo hyarthaH kRtve'pyanyo na vidyate / upagoyeta* tadyena tasmAnniru pamaM sukhm| // 30 // liGgaprasiddheH prAmANyAdanumAnopamAnayoH / atyantaM cAprasiddhaM tadyattenAnupamaM smRtam // 31 // pratyakSaM tadbhagavatAmahatAM taizca bhASitam / gTahyate 'stautyataH prAjJairna chadmasthaparaukSayA // 12 // iti yastvidAnauM samyagdarzanajJAnacaraNasaMpanno bhikSokSAya ghaTamAnaH kAlasaMhananAyuSAdalpazaktiH karmaNAM cAtigurutvAdakRtArtha evoparamati sa saudharmAdaunAM sarvArthasiddhAntAnAM kalpavimAnavizeSANAmanyatamasmindevatayopapadyate / tatra sukRta karma- 10 phalamanubhUya sthitikSayAtpracyuto dezajAtikulazIlavidyAvinayavibhavaviSayavistaravibhUtiyukteSu manuSyeSu pratyAyAtimavApya punaH samyagdarzanAdivizuddhabodhimavApnoti / anena sukhaparamparAyukrena kuzalAnyAsAnubandhakrameNa paraM trirjanitvA sidhyatauti // vAcakamukhyasya zivazriyaH prakAzayazasaH prshissyenn| 15 ziSyeNa ghoSanandikSamaNasyaikAdazAGgavidaH // 1 // vAcanayA ca pamahAvAcakakSamaNamuNDapAdaziyyasya / ziSyeNa vAcakAcAryamUlanAmnaH prathitakotaH // 2 // * D upanauyeta / * D prAmANyaM dhanamAna / || D khkRt| + D smRtm| devtvaayoppdyte| T B munnddaa| Page #249 -------------------------------------------------------------------------- ________________ [ a0 10 / 0 7 / ] 5 dazamo'dhyAyaH / nyagrodhikAprasUtena viharatA puravare kusumanAntri | kaubhauSaNinA *svAtitanayena vAtsIsutenArghyam // 3 // zrarhadvacanaM samyaggurukrameNAgataM samupadhArtha / duHkhArtta ca durAgamavihatamatiM lokamavalokya // 4 // idamucairnAgara!vAcakena sattvAnukampayA dRbdham / tattvArthAdhigamAkhyaM spaSTamumAsvAtinA zAstram // 5 // yastattvAdhigamAkhyaM jJAsyati ca kariSyate ca tatroktam / mo 'vyAbAdhasukhAkhyaM prApsyatyacireNa paramArtham // 6 // iti tattvArthAdhigame 'rhatpravacanasaGgrahe dazamo'dhyAyaH samAptaH // * C khAtizayena, D svAtitanayenAthA sausutena / S khamAkhAcakam / 30 233 + D duHkhArttakam / SD Page #250 -------------------------------------------------------------------------- Page #251 -------------------------------------------------------------------------- ________________ Appendix A. tattvArthAdhigamasUtram / AN ALPHABETICAL INDEX OF SUTRAS IN THIS WORK. a| cnukrmnmbr| ... adhyaay| sUtrasayA / pcsyaa| 7 14 12. . 25 126 1 ghagAryanagAraca ... 2 ajIvakAyA0 ... 3 aNavaH kandhAzca . ... 4 aNuvrato 'gArau ... 5 adattAdAnaM steyam ... 6 adhikaraNaM jIvAjIvAH 7 ghadhike ca ... . . . F- 6 155 . . . 51 16 , anantaguNe pare anazanAvamaudarya 11 anAdirAdimAMzca 12 anAdisaMbandhe ca 13 anityAzaraNa ... 16 anugrahArtha 15 anuzreNi gatiH ..... 16 aparA palyopamamadhikaM ca ... 4 186 AU 168 0. . Page #252 -------------------------------------------------------------------------- ________________ APPENDIX A. 133 145 25 :: :: :: :: :: :: : : 11. anumaamnmbr| adhyAya / sUcasayA / patrasayA / 17 aparA hAdazamuhUrtA .... . 179 18 apratighAte ... ... 16 apratyavekSitA* ... 20 barthasya ... ... 21 arpitAnarpitasiddheH ... 22 alpArambhaparigrahatvaM. 21 avagrahApAyadhAraNAH 24 avigrahA jIvasya ... avicAraM dvitIyam ... 26 avatakaSAyendriyakriyAH0 27 azubhaH pApasya 28 asoyAH pradezA0 ... 26 asaGkhyeyabhAgAdiSu0 ... 30 asadabhidhAnamanRtam ... 31 asurendrayoH0 ... ... 4 aa| 32 AkAzasyAnantAH ... 33 AkAzasyAvagAhaH ... 34 AkAzAdekadrayANi ... 35 AcAryopAdhyAya0 ... 36 AdivastisRNAmantarAyasya. .. 37 Adya saMrambha. ... ... : 38 yAdyazabdau ditribhedau 36 Adye parokSam ... 40 Adyo jJAnadarzanAvaraNa. ... 8 5 167 MF GF - GFFm on Mon - 60 - 122 123 154 11 " 121 ... 202 -: :: :: :: :: 177 - N Page #253 -------------------------------------------------------------------------- ________________ anukramanambara / 41 AnayanapreSyaprayoga * 42 AmuhUrtAt 13 AraNAcyutATU0 44 ArtaraudradharmazuklAni . ... 15 vyartamamanojJAnAM * 46 AryA lizaJca vyAlocanapratikramaNa 0 48 AkhavanirodhaH saMvaraH... 46 vyAjJApAyavipAka 0 68 50 indrasAmAnika * 51 IryAbhASaiSaNA0 52 uccairnIcaica ... APPENDIX A. ... ... ... ... ( ucchAsAhAravedano 0 ) 53 uttamaH kSamA0 54 uttamasaMhananasyai0 55 utpAdavyayadhrauvyayuktaM sat upayogo lakSaNam 57 upayogaH sparzAdiSu 58 uparyupari 56 upazAntakSINakaSAyayozca ... ... i| : ii| ... u / :::: adhyAya / nasaGkhyA / pacasaGkhyA / 26 162 10 206 38 115 26 206 206 S 8 PS ha 00 8 ha 17 ha ha 8 ha 31 15 22 37 8 5. 13 0 * * 26 16 3 16 38 co 200 182 206 3 184 108 106 18 206 130 41 44 106 206 Page #254 -------------------------------------------------------------------------- ________________ anukramanambara / 60 UrdhvAdhastiryagvya * APPENDIX A. (2 ekapradezAdiSu bhAvyaH * 63 ekasamayo 'vigrahaH 64 ekaM dau vAnAhArakaH... 65 ekAdaza jine 66 ekAdayo bhAjyA * 67 ekAdIni bhAnyAni 0 6 ekAzraye savitarka * 61 RjuvipulamatI manaHparyAyaH 70 98 kaSAyodayAttI 0 75 kandarpa kaukucya * 76 kalpopapannAH0 77 kAyapravIcArA0 ... ... 66 cyaudArikavaikriya 0 yopapAtikacaramadeho * 71 baupapAtikamanuSyebhyaH... 72 vyaupazamikakSAyikau 73 vyaupazamikAdi ... ... ... uu| caTa / ... e / ... ... *" au / ... ... ka / : : : : adhyAya / saGkhyA / pacasaGkhyA / 25 162 7 2 8 8 24 14 30 31 11 17 31 43 37 52 28 8 15 27 18 24 123 83 85 187 188 27 200 50 62 113 36 214 145 162 105 5 Page #255 -------------------------------------------------------------------------- ________________ anukramamambara / 78 kAyavAGmanaHkarma yogaH 76 kAlazcetyeke .. Co afofupolikA * -1 kRtsvakarmakSayo mokSaH 2 kevalizrutasaGgha * 3 kSutpipAsA * - kSetravAkhahiraNya * 85 kSetrakAlagati liGga * ccha gatikaSAyaliGga * - CC 8 cakSuracakSuravadhi* 5 caturbhAgaH zeSANAm 96 cAritramohe* APPENDIX A. 67 jagatkAyasvabhAvau ca ... gatizarIraparigrahA .... gatisthi gavijAtizarIrA0 * garbhasaMmUInajamAdyam 81 guNasAmye sadRzAnAm .. 62 guNaparyAyavad dravyam 93 grahANAmekam jaghanyA tvaSTabhAgaH : ... ... ... ... ... ... ... ga / ... ... ... c| ja / adhyAya / 6 ma 6 5 5. 8 . 8 PS 7 8 sUtrasaGkhyA / patrasaGkhyA 1 1 138 38 136 24 45 8 ha 24 22 17 12 46 34 37 8EUR ` 53 15 5 52 214 145 196 161 21 8deg 108 124 103 18 135 136 11 168 116 197 153 196 Page #256 -------------------------------------------------------------------------- ________________ APPENDIX A. 88 anukrmnmbr| adhyaay| suucsdhaa| ptrsdhaa| ce jambUddIpalavaNAdayaH -. -... 1.. jarAyvaNDapotajAnAM garbhaH 101 jauvabhavyAbhavyatvAdIni ca jIvasya ca ... ... 103 jIvAjIvAsava0 -... 1.4 jIvitamaraNAzaMsA0 ... 105 jyotiSkA0 ... 106 jyotiSkANAmadhikam / mr - . . 0 0 t| 0 0 . x Ta 146 907 tatazca nirjarA ... 108 tatkRtaH kAlavibhAgaH ... ... 106 tattvArthazraddhAnaM samyagdarzanam 110 tathaikakAyayogAyogAnAm / 111 tatpramANe ... ... 112 tatpadoSanihava0 ... 913 tatra bharata.... ... 114 tatsthairyArtha 115 tadanantabhAge manaHparyAyasya 116 tadanantaramUrdhva ... 197 tadaviratadezavirata. .... 118 tadAdIni bhAjyAni ... ... 2 tadindriyAnindriya0 ... 120 tadvibhAjinaH ... 121 taviparyayo. 122 tanAvaH pariNAmaH ... 215 205 44 52 116 n xx 147 41 . 137 Page #257 -------------------------------------------------------------------------- ________________ anukramanambara / 123 vadbhAvAvyayaM nityam 124 vannisargAdadhigamAddA... 125 tanmadhye merunA mirvRtto * 126 tapasA nirjarA ca 127 tArakANAM caturbhAgaH APPENDIX A. 120 tAsu narakAH 126 tiryagyonInAM ca 130 totramandajJAtAjJAta * ... ... ... ... 131 TatIyaH pautalezyaH 132 tejovAyU.... 133 teSAM paraM paraM sUkSmam... 134 tevvakatri.... 135 trayastriMzatsAgaropamAkhyAyuSkasya 136 trAyastriMza lokapAla * 137 darzana vizvaddhivinayasaMpannatA * 138 darzanacAritramohanIya 0 138 darzanamohAntarAyayo0 140 daza varSasahasrANi 141 dazASTapaJca 0 142 dAnAdInAm 143 digdezAnarthadaNDa * 144 duHkhazokatApA* 145 duHkhameva vA 146 devAccatuHrnikAyAH ... ... ... 800 ... ... ... ... :: : d| ... ... ... ... ... ... adhyAya / sUtrasaGkhyA / pacasaGkhyA / " 30 133 1 8 8 2 8 51 beul Www 18 23 10 14 88 3 7 14 16 12 6 ha 183 11 6 60 141 62 42 pU. 75 176 63 147 166 187 117 62 178 156 144 151 62 Page #258 -------------------------------------------------------------------------- ________________ CO APPENDIX A. adhyaay| suucsyaa| prmdhaa| 146 121 137 0 137 dezasarvato 'Numahato...148 dravyANi jauvAzca ... 146 vyAzrayA nirguNA guNAH 15. dinavADAdaza0 ... 151 didiviSkambhAH0 . 152 dirdhAtakokhaNDe 153 dividhAni ... ... 154 dividho 'vadhiH ... 155 ghadhikAdiguNAnAM tu ... 0 W 156 dharmAdharmayoH kRtskhe ... ... 5 n| 157 nakSatrANAmardham ... 158 na cakSuranindriyAbhyAm | 156 na jaghanyaguNAnAm ... 160 na devAH ... ... 161 navacaturdaza ... 162 nANoH 163 nAmagotrayoviMzatiH ... 164 nAmagotrayorachau ... 165 nAmapratyayAH0 166 nAmasthApanAdravya. ... 167 nArakadevAnAmupapAtaH... 168 nArakasaMmUrchino napuMsakAni ... 166 nArakANAM ca dvitIyAdiSu ... 4 2 17 Page #259 -------------------------------------------------------------------------- ________________ APPENDIX A. `m 120 s m 205 y 54 m m h 43 m m 146 `r s anukraamnmbr| . adhyaay| suucsyaa|| pcsyaa| 170 nArakaryagyonamAnuSadaivAni ... c .11 172 101 nityAvasthitAnyarUpANi 172 nityAzubhataralezyA0 ... 173 nidAnaM ca ... ... 174 nirupabhogamantyam / 175 nirdezakhAmitva. 176 nirvartanAnikSepa0 ... 143 177 nirvRttyupakaraNe ... 178 niHzalyo vratI ... 176 niHzIlatatvaM ca sarveSAm 180 niSkyiANi ca 11 sthitI parApare ... ... 182 negamasaMgraha ... . p| 183 paJcanava* ... ... ... 183 paJcendriyANi ... 15 parataH parataH * ... 186 paravivAha karaNe. ... 187 parasparodauritaduHkhAH 188 parasparopagraho jIvAnAm 186 parAtmanindAprazaMse ... 16. parA palyopamam ... ... 4 . * 118 191 pare kevalinaH ... ... . 40 206 192 pare 'pravIcArAH 163 pare mokSahetU ... ... . .. 30 m h m h m s ` ma ... . 126 14 m 24. h m m m 20. Page #260 -------------------------------------------------------------------------- ________________ 10 anukramanakhara / 194 pota padmazuklezyA 165 pauvAntalezyAH 1966 pulAkabakuza * APPENDIX A. ... 187 puSkarAdha ca 198 pUrva prayogAdasaGgatvA * 196 pUrvayoddandrAH 200 pRthaktakatva * 201 202 prakRtisthityanubhAva0 203 pratyakSamanyat 204 pradezato'saGkhyeyaguNaM. 205 pradezasaMhAra * 206 pramattayogAtprANavyaparopaNaM hiMsA ... ... pRthivyabvanaspatayaH sthAvarAH ... ... 207 pramANana yairadhigamaH 208 prAggraiveyakebhyaH kalpAH ... 206 prAgmAnuSottarAnmanuSyAH 210 prAyavittavinaya 0 ... 291 bandhavadhaccha vicchedA0 212 bandhahetvabhAvanijarAbhyAm 213 bandhe samAdhikau * 214 bahiravasthitAMH 215 vajjabajDavidha * 216 bavArambhaparigrahavaM. 217 bAdarasaMparAye sarve ... ... ... ... ... ... ... : : : ... ... ba / :::: :: adhyAya / vanasaGkhyA / pacasA / 8 ha 8 & 8 80 13 41 13 8 36 16 lAU na 24 23 36 16 16 16 12 110 v 206 75 215 PS8 207 42 167 15 50 124 154 ha 111 200 160 214 136 105 17 145 187 Page #261 -------------------------------------------------------------------------- ________________ nukramanambara / 218 bAhyAbhyantaropadhyoH 216 brahmalokAlayA * ... * APPENDIX A. 220 bharatairAvatavidehAH 221 bhavapratyayo nAraka devAnAm 222 bhavanavAsino * 0 ... ... ... 0 223 bhavaneSu dakSiNArdhAdhipatInAM 0 220 bhavaneSu caM 238 mUrchA parigrahaH 238 merupradakSiNA * 225 bhUtavatyanukampA 226 bhedasaMghAtAbhyAM cAkSuSAH 227 bhedAdaNuH ... ... bh| :: ... ... ... 228 matiH smRtiH * 226 matizrutAvadhi * 230 mavizrutayornibandhaH0 231 matizrutAvadhayo. 232 matyAdaunAm 233 mAyA tairyagyonasya 234 mAraNAntikoM saMlekhanAM joSitA 235 mArgAcyavananirjarArthaM * 236 mithyAdarzanAvirati 237 mithyopadeza rahasyAbhyAkhyAna * ... ... 8 ... ... m| : : : : : : ... ... ... ... adhyAya / trasaGkhyA / pacasayA / 26 203 112 8 8 8 25 w 2 2 2 2 ~ 1 2 16 22 11 30 " 13 20 27 13 ha 2 2 2 2 2 D ~ ~ ~ ~ 27 32 12 14 11 ha 22 non 113 118 144 13* 130 16 14 25 30 168 145 158 165 166 160 155 102 Page #262 -------------------------------------------------------------------------- ________________ 12 APPENDIX A.. cmkrmnmbr| adhyaay| suucsyaa| pnsyaa| 24. maitraupramodakAraNya. ... . ... . 241 maithunamabrahma ___... ... 7 11 155 242 mohakSayA0 ... . 22 243 yathoktanimittaH . ... 244 yogaduHpraNidhAnA ... 245 yogavakatA. 246 yogopayogI jauveSu ... . . 247 ratna-zarkarA248 rUpiNaH puTUlAH 246 rUpivavadheH... 25. rUpiSvAdimAn ... 2 251 labdhipratyayaM ca ... 252 labdhyupayogau bhAvendriyam 253 lokAkAze 'vagAhaH... ... 5 123 254 vartanA pariNAmaH * ... 955 vAcanApracchanA : .... 256 vAyvantAnAmekam ... 257 vigrahagatau karmayogaH ... .. 258 vigrahavatI ca. ... * Page #263 -------------------------------------------------------------------------- ________________ APPENDIX A. 13. 26 164 18. anukrmnmbr| adhyaay| suucsyaa| ptrsdhaa| 256 vighnakaraNamantarAyasya ... ... 6 26. vicAro 'rthavyaJjanayogasaMkrAntiH / 261 vijayAdiSu vicaramAH / 113 262 vitarkaH zrutam 263 vidhidravyadATa. ... 264 viparItaM zubhasya ... 265 viparItaM manojJAnAm / 266 vipAko 'nubhAvaH ... 267 vizuddhikSetra 268 vizuddhyapratipAtAbhyAM tahizeSaH 266 vizeSatrisapta. ... 115 270 vedanAyAzca ... ... 271 vedanauye zeSAH / 272 vaikriyamopapAtikam 273 vaimAnikAH 274 vyaJjanasthAvagrahaH 275 vyantarAH kinnara0 ... 276 vyantarANAM ca 277 vratazoleSu paJca. 205 197 105 156 120 278 zaGkAkAMkSA0 ... 276 zabdabandhasaukSma 280 zarIravAmanaH0 ... 281 zukla cAye ... ... 282 zubhaM vizuddhamavyAghAti 125 206 ... 2 6 Page #264 -------------------------------------------------------------------------- ________________ * APPENDIX A. adhyaay| suucsyaa| pavasaGkhyA / anukrmnmbr| 283 zubhaH puNyasya . ....- .. 284 zeSAH sparzarUpa. ... 285 zeSANAM saMmUrchanam 286 zeSANAM pAdone ... 287 zeSANAmantarmuhUtam ... 288 zrutaM matipUrva 26 zrutamanindriyasya ... 17E w so na orn. wow in w 134 17 140 73 126 122 163 26. sa yAkhavaH ... ... 261 sa kavAyatvAjjIvaH ... 262 sa kaSAyA. 263 saMlizAsarI* ... 264 sa guptisamiti ... 265 saMghAtabhedebhya utpadyante 266 saGkhyeyAsaGkhyeyAzca 267 sacittanikSepapidhAna 268 sacittazItasaMvattAH ... 266 sacittasaMbaddha. ... 300 satsaGkhyA0 ... 301 sadasatoravizeSAdya. 302 sadasaddedya ... sa vividho... 304 saddedya. ... ... 3.5 saptatihinauyasya ... 306 sa bandhaH ... 23 163 onosor v svo ... 8 26 12 Page #265 -------------------------------------------------------------------------- ________________ anukramamambara / 300 saMmUrcchanagarbhA papAtA janma 308 samanakAmanaskAH 308 samyaklacAritre 31. samyagdarzana * 311 samyagdRSTizrAvaka * 312 samyagyoganigraho guptiH 393 sapta sanatkumAre 310 sa yathA nAma 315 saMyama zruta0 316 sarAgasaMyama * 317 sarvadravyaparyAyeSu 31 sarvasya 318 saMsAriyo muktAzca ... 320 321 saMjJinaH samanaskAH 322 sAgaropame ... 323 sAgaropame .. sArakhatA * 324 325 sAmAyika ... APPENDIX A. ... ... : : ... ... ... ... ... ... saMsAriNastrasasthAvarAH :: ... ... .. ... 326 sukhaduHkha 0 327 sUkSmasaMparAya * 328 so 'nantasamayaH 326 saudharmAdiSu yathAkramam 330 saudharmezAna * 331 stenaprayoga* ... ... ... :: ... ... : ... adhyAya / nasaGkhyA / pacasaGkhyA 32 e & 8 6 ' ha 5. 8 11 M 89 8 36 23 46 * * 43 10 12 25 30 8deg 26 18 20 36 33 15 22 85 42 36 5 208 183 114 180 210 146 26 51 42 42 8EUR 110 196 112 198 125 186 136 114 106 160 Page #266 -------------------------------------------------------------------------- ________________ 16 APPENDIX A. anukrmnmbr| 332 sthitiH ... 333 sthitiprabhAva. 334 khigdharUkSa ... 335 sparzanarasana0 336 sparzarasa. ... 337 sparzarasa. ... .... ... ... ... ... ... adhyaay| suucsdhaa| parasahyA / 4 26 113 .. 29 107 5 32 134 45 ... 338 hiMsAdivihAmutra.... 336 hiMsAtasteyaviSaya.... 340 hiMsAntasteyA0 ... Mmm 66 NFF00 150 ... 205 188 341 jJAnadarzanadAna. ... ... 2 342 jJAnAvaraNe prajJAjJAne ... 343 jJAnadarzanacAritropacArAH ... 6 344 jJAnAjJAnadarzana. ... ... W0 23 Page #267 -------------------------------------------------------------------------- ________________ Appendix B. atha pUjAprakaraNam / svAnaM pUrvAmukhIbhUya pratIcyAM dantadhAvanam / udIcyAM zvetavastrANi pUjA pUrvottarAmukhau // 1 // gRhe pravizatAM * vAmabhAge zalyavivarjite / devatAvasaraM kuryAtsArdhahastordhva bhUmike // 2 // naucairbhUmisthitaM kuryAddevatAvasaraM yadi / nocairnocaistato vaMzasantatyApi sadA bhavet // 3 // yathArcakaH syAtparvasyA uttarasyAzca saMmukhaH / dakSiNasyA dizo varjaM vidikvarjanameva ca // 4 // pazcimAbhimukhaH kuryAtpUjAM jainendramUrtaye / caturtha santa vicchedo dakSiNasyAmasantatiH // 5 // AgneyyAM tu yadA pUjA dhanahAnirdine dine / vAyavyAM santatirnaiva nairRtyAM ca kulakSayaH // 6 // aizAnyAM kurvatAM pUjAM saMsthitirnaiva jAyate / vyaMhnijAnukarAMseSu mUrdhni pUjA yathAkramam // 7 // zrIcandanaM vinA naiva pUjAM kuryAtkadAcana / bhAle kaNThe hRdambhojodare tilakakAraNam // 8 // navabhistilakaiH pUjA karaNauyA nirantaram / prabhAte prathamaM vAsapUjA kAryA vicakSaNaiH // 8 // madhyAhne kusumaiH pUjA saMdhyAyAM dhUpadIpayuk / vAmAGge dhUpadAhaH syAdagrapUjA tu saMmukhau // 10 // vyarhato dakSiNe bhAge doSasya vinivezanam | dhyAnaM ca dakSiNe bhAge caityAnAM vandanaM tathA // 11 // * P sukhyAnake sthitaM / + A samaM / + vaMzaH / 9 tadA syAtyantaticchedo / Page #268 -------------------------------------------------------------------------- ________________ 18 APPENDIX B. hastAtyaskhalitaM kSitau nipatitaM lagnaM kvacitpAdayoryanmUUrdhvagataM taM kuvasanai bheradho yadbhutam / spa; durAjanairghanairabhihataM yaSitaM koTakaistyAjyaM tatkusumaM dalaM phalamatho bhaktarjinaprItaye // 12 // naikapuSpaM vidhA kuryAna vindyAtkalikAmapi / campakotpalabhedena bhavedoSo vizeSataH // 13 // gandhadhayAkSataiH sagbhiH pradIpalivAribhiH / pradhAnazca phalaiH pajA vidheyA zrIjinezituH // 10 // zAntau zvetaM jaye zyAmaM bhadre raktaM bhaye harit / potaM dhyAnAdikalAbhe paJcavarNa tu siddhaye // 15 // (zAntau zvetaM tathA potaM lAbhe zyAmaM parAjaye / maGgalArtha tathA raktaM paJcavaNaM tu siddhaye // ) khaNDite sandhite chinne rakta raudre ca vAsasi / dAnapUjAtapohomasandhyAdi niSphalaM bhavet // 16 // padmAsanasamAsauno nAsAgranyastalocanaH / / maunI vastrAstAsyo'yaM pUjAM kuryAjjinezituH // 17 // khAtra* vilepanavibhUSaNapuSyavAsadhUpapradIpaphalatandulapatrapagaiH / naivedyavArivasanaizcamarAta patravAditragautanaTanastutikozajhyA // 18 // ityekaviMzatividhA jinarAjapUjA khyAtA surAsuragaNena kRtA sadaiva / khaNDIkRtA kumatibhiH kalikAlayogA dyadyapriyaM tadiha bhAvavazena yojyam // 16 // 1 iti prasiddhyA zrIumAkhAtivAcakaviracitaM pUjAprakaraNaM samAptam // * vaanN| + P kozaSTaddhiH : 1. Peterson's third Report App. I. P. 328. Folios 3. pUjAvidhiprakaraNaM sabhASam sU0 umaasvaativaackH| Page #269 -------------------------------------------------------------------------- ________________ Appendix c. atha jmbuuddaupsmaasH| sarvajananayanakAntaM nakhalekhAvisRtadaudhitivitAnam / pAdayugacandramaNDalamabhirakSatu naH sadA jainam // jambUddaupaH sarvamadhye vRtto lakSamAno dairghya vistArAbhyAM yojanatrilakSaSoDazamahasrasaptaviMzadvizatatrigavyUtASTAviMzadhanuHzatatrayodazAGgalArdhAGgulamazeSaparidhiH svanAmadevatAcaturaSTacaturvistArocchrAyapravezavijayAdicaturaH vajramayajagatovRtaH / mASTocchAyacaturdAdazoparyadhovistRtA / tatrArdhayojano ratnamayo jAlakaTako jagatyaSTabhAgavistRtaH / tadupari padmavaravedikA kaTakamAnA vicitraratnamayastambhaphalakasaMghATakazacauvaMzavaMzakavellukanirmANA gavAkSahemakiMki ghaNTArajatamaNimuktApAtAlakaracanA vAyusaMpAtamaMghaTTazabdavatI nAnAlatAsaMghATakAntarastambhAntarAdyutpalAdiracanA ubhayato vedikaavnkhnnddvtii| tAni vanAni rUparasagandhasparzazabdasukhopetamaNihaNAni ratnamayatrisopAnasthaganatoraNASTamaGgaladhvajaparvatakAndolakagrahakamaNDapakAmanavedikAviccitrajalavApobhUSitAni / taddakSiNabhAge bharatamAhimavataH SaDviMzapaJcayojanazatamaSaTkalavistRtaM vijayAvyagaGgAsindhuSoDhAvimataM mAgadhavaradAmaprabhAmatIrthadvAraM tatsthatabAmadevaM taddakSiNabhAgamadhyAyodhyam / tanmadhye pUrvAparataH paJcaviMzatiyojanocchrAyastatpAdAvagADhaH paJcAmavistato rucakasaMsthitaH sarvarA* Tau. saMghAukaiH narazarorayAH pacaubhiH prtibndhH| + Tau* adds vana ! Page #270 -------------------------------------------------------------------------- ________________ 26 APPENDIX C jato vijayAvyaH khavistArarahitabhAratamAnArdhadakSiNottaravibhAgI ubhayato vedikAvanakhaNDavAn / tadaparabhAge tamisrAguhA girivistArAyAmA dvAdazASTavistArocchAyA vijayadvArapramANadvArA vajrakapATapihitA kRtamAlakadevavasatirbahumadhyadviyojanAntaratriyojanavistAronmamanimamajalAkhyamaridatau / tadvatpUrvataH khaNDaprapAtAguhA nRttamAlakavamatiH / tatra dazayojanAnyAruhyobhayato vidyAdharazreNyau dazakavistRte parvatAyAme mavedikAvanakhaNDe / tatra dakSiNA sajanapadarathanUpuracakravAlapramukhapaJcAzanagaravatau vicitramaNipuSkarieyudyAnakrIDAsthAnavibhUSitA / tathottarA gaganavallabhapurasmaraSaSTinagarA / tatra vidyAprasAdopahitAbhauSTabhogabhujo vidyaadhraaH| tato dazasu tadadAbhiyogyazreNyau samAtiramyabhUmau indralokapAlAbhiyogyabhavanAlaMkRte tadAzraye / tataH paJcasu zikharatalaM dazakavistRtaM vedikAvanavada tiruciraM devakrIDAsthAnam / tatra navakUTAni siddhAyatana- dakSiNArdhabharata- khaNDaprapAta- mANibhadra- vijayAya- pUrNabhadratamisrA-guhottarArdhabharata-vaizravaNA khyAni prAkamAgaNyAni giripAdocchrAyANi tAvanmalavistArANi upari tadadhaM sarvaratnamayAni madhye bauNi kanakamayAni / tatra ca prathame siddhAyatanaM krozArdhakrozaryavistAraM kiMcinyUnataducchrayaM ratnacitrAlokaM paJcadhanuH zatatadardhA?cchrAyavistArapravezatridvAraM na pazcAt / ubhayataH padmastha pUrNakalana-nAgadantaka-zAlabhaJjikA-jAlakaTaka-ghaNTA-vanamAlAkramaracanAni / tanmadhye maNipIThikA paJcadhanuHzatAyAmaviSkambhA tadardha * vaishrmnn| Page #271 -------------------------------------------------------------------------- ________________ APPENDIX C. pRthaH / tadupari devacchandakaH paJcadhanu:zata ubhayatastadadhikocchrAyaH / tatra pratimASTazataM jinamAnam / tadaparaM dakSiNArdhabharatakUTaM tadat / tadupari prAmAdaH pUrvamAnaH / tanmadhye maNipauThikAyAM siMhAsanamadhipaparivArasiMhAsanavRtam / tadadhipo bharataH plyopmsthitirdevH| taddakSiNato'nyajambUdvIpe bharatarAjadhAnI bharatanivAsaH / tathA zeSeSu paJcasu khanAmAno devAH / iyonRttamAlakRtamAlakau // vRSabhakUTo himavanmadhyabhAgadakSiNanitambe ratnamayo 'STAvucchritaH caturvAdazoparyadhovistRta RSabhadevavAsaH / ( iti bharatakSetrasaMkSepaH ) bharatottarato himavAn pUrvAparato lavaNAvabaddho bharatadiguNavistAraH pratocchAyo hemamayo maNivicitraH / tadupari bahumadhye padmahadaH prAgaparAyitasahasraM paJcazatavistRtaH catuHkarNA* dazayojanAvagADho rajatakUlo vajramayapASANa: tapanIyatalaH suvarNamadhyarajatamaNipAlikaH caturdizyamaNisopAnaH khavatArottAraH toraNadhvaja chacAdibhUSito naulotpala-pauNDarauka-zatapatra-saugandhikAdipuSyacito vicitrazakunimatsyavicaritaH SaTpadopabhogyaH / tanmadhye yojanamAnaM padmamardhayojanapRthu dazAvagADhaM jalAvikrozocchrayaM vajrAriSTavairyamUlakaNDanAlaM vaiDaryajAmbUnadabAhyAntaHpatraM kanakakarNika tapanIyakesaraM nAnAmaNimayapuSkaram / karNikArdhayojanA tdrdhpRthuH| tadupari bhavanaM vijayAvat / maNipauThikAyAM zrIdevyAH zayyA / tadanyena tallakSaNenAmazatena tadardhamAnena vRtm| tathA cekaikaikacatu * gai. ctursH| Page #272 -------------------------------------------------------------------------- ________________ APPEN DIX C.. dicu kramazacaturaSTadazadAdazaSoDazasahasreSu dvitIyaSaSThayoH sthAnayosvataHsaptasu paddheSu tatmAmAnikamahattarikAtadabhyantaramadhyabAhyaparSadanaukAdhipAtmarakSAdisthAnAni pazcimottarakramAgaNyAni / taddAdhizaccatvAriMzadaSTacatvAriMzallakSasaMkhyAbhistimRbhiH paMktibhirvRtam // ___ tatpaurastyatoraNapravahA gaGgA prAgiriNA* paJcazatagA gaGgAvartanakUTenAvartitA dakSiNena sazeSatrayoviMzatisahitAni paJcazatAni gatA SaTakrozavistRtA pravahe 'triSaSTirmukhe mukhapramANavedikA sarvatra / tatprapAte vajramayo jikikArdhayojanAyAmA SaDadhika vistutArdhakrozapRthulA vivRtamakaramukhAkRtiH // vajratalaM tadadho gaGgAprapAtakuNDaM SaSTiyojanamAyAmaviSkambhAbhyAM adhaHpaJcAzaddazAvagADhaM trisopAnatoraNA dimat / tanmadhye gaGgAdvIpo 'STakAyAma viSkambhaH / tanmadhye bhavanaM tadvatyauThikAyAM zayyA gaGgAyAH / taddakSiNatoraNagA khaNDakaprapAtaguhAvijayAvyavidArikA dakSiNArdhabahumadhyaprAkpravRttA ardhArdhasamutthacaturdazasahasramarihatA pravAhe adho 'rdhakrozA mapAdayojanA mukhe jagatIdAraNamamudrAnupravezA // ___ tathApareNa sindhuH svakuNDadIpatamizrAguhAviziSTA / SaTsapratidvizataSaTkalottaragA tathA rohitAMzA gaGgAdviguNasarvamAnA khanAmadevaukuNDadIpA zabdApAtyAyojanAprAptAparagA hemvtpaashcaatyaabdhigaaminii| himavati siddhavAyatanakSulahimavadaratelAgaGgAaurohitAMzAsindhusurAhaimavatavaizramaNakUTAnyekAdaza sarvaratnamayAni khanAmadevatAsthAnAni paJcazatochAyANi tAvadadhovistRtAnyupari * gai. puurvaabhimukhau| + Ms. omits tathA. Page #273 -------------------------------------------------------------------------- ________________ APPENDIX 0. tadardham / prathame jinagrahaM paJcAzattadardhAyAmaviSkambhaM SaTtriMzaducca maSTAyAmacaturviSkambhapravezacidvAram / madhye 'STayojanAni vistArAyAmAbhyAM maNipIThikA catuHpRthvI / tanmAno devacchaMdakaH maadhikaayaamocchryH| pratimAdi tdvt| zeSeSu prAsAdAH sArdhadviSaSTiyojamoccAstadardhavistRtAH siMhAmanavantaH middhAyatanavat // (iti himavatsaMgrahaH ) himavaduttaraM haimavataM tadviguNaviSkambhaM ( himavato girerudaucaunaM ) / tatra mithunAni gavyUtoccAni palyasthitIni caturthabhaktabhojaunyekonAzautidinakhApatyapAlakAni catuHSaSTipRSThAni / tanmadhye vRtto vividharatnamayaH sarvataH mAhasraH zabdApAtI giriH / tadupari khAterbhavanaM himavataH kUTavat // (iti haimavatasamAhAraH ) . taduttaro 'rjunamayo mahAhimavAn haimavatadviguNavistAro dvizatoccaH / tatra mahApadmo ido disahasrAyAmastadardhaviSkambhastaddhatpadmanyAsavAn hraudevauvAsaH / taddakSiNapravAhA rohitkhanAmadevaukuNDarohitAMzAmAnA pUrvoda dhigA idavistArApanautaparvatArdhadakSiNagA aSTAviMzatisahasranadautA / uttarA harikAntA paJcaviMzatiyojanapravahA tanmAnajihikA catvAriMzadadhikadvizatakuNDA dvaupo dvAtriMzat gandhApAtiyojanAprAptAparanivRttA ssttpnycaashndaushsraanugaaproddhigaa| tatra siddha mahAhimavadvaimavatarohitAhIharikAntAharivaiDUryakUTAnyaSTau himavattulyAni svanAmadevatAni // _ (iti mahAhimavatsamAsaH) * Var. V. takes aga to gaiary: to be a separate Sutra. Page #274 -------------------------------------------------------------------------- ________________ 24 APPENDIX C. taduttaraM harivarSaM mahAhimavaddiguNaM pUrvadviguNamAna catuHSaSTidinapAlanamithunam / tanmadhye gandhApAtI vRtto 'ruNAdhivAsaH zabdApAtivat // ( iti harivarSa kSetra saMkSepaH ) taduttarastapanIyamayo niSadho harivarSadviguNavistArazcatuHzatocaH / tanmadhye tigicchihRdazcaturdisahasrAyAmaviSkambhaH tadadbhutidevausatkaH / taddakSiNagA svanAmaddIpA harikAntAvat haritpUrvasamudrapAtinI / uttareNa mautodA paJcAzatpravahA tanmAnajihnikA hariddiguNakuNDaddaupamAnA niSadhadevakurusUryasulasavidyutprabhahUdamadhyavibhAgA caturazItinadau sahasrAnugatabhadrazAlA dviyojanAprAptamandarApara nivRttA vidyutprabhadArikA apara videhadvidhAkarcI ekaikavijayAdaSTAviMzatisaritsahasrAnugA jayantadvArAghojagatIbhedA apa rodadhigA / tatra navakUTAni himavaddraSTavyAni (himavadat !) siddhaniSadhaharivarSaprAmbidehahariSTatisautodApara videharu cakAkhyAni khanAma - devatAni // ( iti niSadhoddhAraH ) taduttaro vaiDUryamayaH kauzraya ke sarihado naulaH siddha-naulaprAmbideha-sautA - kaurti-nArtha para videha ramyako padarzanakUTo niSadhamAnaH / tatra dakSiNagAminI sautA naulottarakuru candrairAvatahUdamAlyajagadagiribhedinau prAvidehacchedinau vijayadvArAdhogatiH sautodAvat / tathA nArau haridvaduttarAparodadhigA // ( iti nIlagirisamAsaH ) Page #275 -------------------------------------------------------------------------- ________________ APPENDIX C. taduttaraM ramyakaM harivarSavat / padmadevAdhivAsaH // tatra ca mAlyavAn vijayArdha: 25 ( iti ramyakam ) tadudagrAjato buddhyAzrayamahApuNDarIkahUdI rukmI middharukmi ramyakanarakAntabuddhiraupyahairaNyavatamaNikAJcanakUTo mahAhimavadat / tatra dakSiNaNa narakAntA pUrvagA harikAntAvat / rUpyakUlottarAparagA rohidvat // ( iti rukmI ) taduttaraM hairaNyavataM hemavatavat / tatra ca vikaTApAsI prabhAsAdhivAso vijayArdhastadvat // ( iti hairaNyavatam ) tadanantarastapanIyamayo lakSmIbhatkapauNDarIkahudavAn zikharo siddhU- zikha- rahairaNyavata - surAdevI - raktA- lakSmI - suvarNa- raktodAgandhA-pAtyairAvatatigicchikUTo himavadat / tataH suvarNakUlA dakSiNA pUrvagAminI rohitAMbhAvat tathA raktAratode uttare gaGgA sindhuvat // ( iti zikharau ) sarvottaramairAvataM bharatavat / tanmadhye* vijayArdho viparyayanagarasahyastadadezAnalokapAlAbhiyogyAdhivAsaH // (iti airAvatam ) ( iti prathamamAhikam ) Var V- tadupari ca / Page #276 -------------------------------------------------------------------------- ________________ 26 APPENDIX C. atha dvitIyamAhikam / . niSadhanaulamadhye mahAvidehaM niSadhadviguNaviSkambhaM madhyalakSAyAmam // tanmadhye 'dhaH sahasrAvagADho navanavatyucchrayo dazAdhovistRta uparyukasAhasrastrikANDastrilokapravibhaktamUrtiH sarvaratnamayo meruH pRthivyupalavajrazarkarAprathamakANDo 'GkaHsphuTikarajanarUpamadhya upari jAmbUnadaH / prathamaM sAhasraM triSaSTiSaTtriMzatsAhasre itre| tatra bhadrazAlanandanasaumanasapaNDakAni vanAni / dharaNyAM bhadrazAlaM caturvakSAraparvatavibhakta dvAviMzatisahasraM meroH pUrvaNa tathApareNottareNArdhatIyazataM tathA dakSiNena / paJcAzatsu yojaneSu caturdizyA ni middhAyatanAni himvdvt| tathA tAvati puSkariNyo vidikSa catasraH catasraH paJcaviMzativiSkambhAstavigaNAyAmA dazAvagADhAH padmA-padmaprabhA-kumudA-kumudaprabhotpalagulmA-nalinyutpalotpalojvalA-bhRGgA-bhRGganibhAJjanA-kajjalaprabhA-zrIkAntA-zrImahitA-zrIcandrA-zrInilayAH prAguttarakramAgaNyAH / tanmadhye prAsAdAH paJcazatocAstadardhavistatAH siMhAsanavanto dakSiNI zakrasya uttarAvIzAnasya / sautAsautodobhayakUleSu do dvau padmottaranaulamahatyaJjanakumudapalAzavaDaMza rocanakUTagirayaH mautottarakramAddhimavatkUTavatkhanAmadevAH // tadupari paJcazatyAM nandanaM vRttaM paJcazata vistataM tadadAyatanaprAmAdavat / puSkariNyaH nandottarA nandA sunandA nandivardhanA nandiSaNA amoghA gosvapA sudarzanA bhadrA * V vaso vaa| Page #277 -------------------------------------------------------------------------- ________________ APPENDIX C. vizAlA kumudA puNDarIkiNau vijayA vijayantI jayantA aparAjitA / nandanamandaraniSadhahaimavatarajatarucakasAgaracittavanakUTAni dikkumArausthAnAni / tAzca nAmato meghaMkarA meghavatI sumeghA meghamAlinI suvacchA vacchamitrA ca vAriSeNA blaahkaa| tathA navamaM balakUTaM prAgattaraM mAhasraM tadavistRtaM tadardhamupari balAvasatiH / khadikSu rAjadhAnyastAmAm // ardhatriSaSTisahasreSu saumanasaM nndnvnvt| kUTavAH puSkariNyaH sumanAH saumanasA saumanAMzA manoramA uttarakuruH devakuruH vaurasenA sarakhatau vizAlA mAghabhadrA bhayasenA rohiNa bhadrottarA bhadrA subhadrA bhadrAvatau // tataH SaTtriMzatsu paNDakaM catuvacatuHzataM / tanmadhye cUlikA catvAriMzadyojanoccA caturdAdazoparyadhovistRtA vaiDaryamayo / tatra jinAyatanaM vijayArdhavat ! vanaM tathA kUTavaya puSkariNyaH puNDrA puNDAbhA suratA raktavatau caurarasA ikSurasA amRtaramA vAruNau zaGkhottarA zaGkhA zaGkhAvartA balAhakA puSyottarA puSyavatau supuSyA pussymaalinau| pANDake catasro 'bhiSekazilA dikSu pANDatipANDuraktAtirakkakambalAkhyAzcaturyojanomedhAH paJcazatAyAmAstadardhavistArA ardhacandrAkArA arjunakanakamayyazcaturditrimopAnA vedikA vanakhaNDatoraNadhvajacchatrAdiyuktAH / pUrvAparayoI de siMhAsane paJcadhanu:zatAyAmaviSkambhe tadardhapRthunau / tayordakSiNottaratIrthakarAbhiSekaH // (iti meruH ) gajadantAkRtayo vidicu meroH catvAro vakSaskAraparvatAH sauma * Var V pANDakavane vanAnne vA (pAThaH) / Page #278 -------------------------------------------------------------------------- ________________ 28 APPENDIX C. namavidyutprabhagandhamAdanamAlyavantaH prAgdakSiNakramAt rajatatapanIyakanakavairyamayAH saptanavasaptanavakUTAH bahizcataHzatoccAH paJcazatavistRtAH mAtrAvRddhyA merusamIpe paJcazatoccA vistArahAnyAGgulAmayevabhAgavistArA azvaskandhAkRtayaH triMzatmahasradvizatanavottaraSadalAyAmAH sarve 'tra himvttulymiddhaaytnkuuttaaH| tatra prathame saumanasamaGgalApAtidevakuruvimalakAJcanaviziSTAni / vimalakAzcanayostoyadhArAvicitre devate / dvitIye vidyutprbh-devkuru-pdm-knkkhstik-mautodaa-sdaajl-hrikuuttaani| kanakakhastikayoH puSpamAlA ananditA / tato gandhamAdanagandhelAvaduttarakurusphATikalohitAnandAni / sphATikalohitayo gaMkarA bhogavatI / tato mAlyavaduttarakurukacchasAgararajatamotApUrNabhadraharitmahAni paJcamaSaSThayo gAbhogamAlinyau / hariharitsahakUTe bltlye| (iti vakSaskArAH !) mandaranaulayoruttaradakSiNA gandhamAdanamAlyavatomadhye uttarAH kurava ekAdazayojanamahasadvicatvAriMzASTazatasaddikalavistRtAH samaramyamaNiDhaNavibhUSitabhuvo vApaupuSkariNIparvatakagrahamaNDapakasukhasparzadRzyazilApaTTakamaNDitA vividha gulmapuSpavanakRtAIzcitravRkSalatAzobhitA nAnAkRtivanarAjayaH / tatra vRkSAH madaGgA madhuprasannAvarAmavAdiphalarasasyandino bhaGgAH karkarausthAlamaNibhAjanAdiyuktAH tUryAGgA visamApariNAmAdvicitravAdicazabdavantaH dIpazikhAdopavizeSajvAlinaH jyotiSaH sarvaratnakalpAH citrAGgAH prekSAmaNDapAkAra . vivih| Page #279 -------------------------------------------------------------------------- ________________ APPENDIX C. (29 vicitrakalpitamAlyavantaH cicaramA khAdubhojanakhAdhakasaMpanA maNyaGgA yathAbhipretabhUSaNavanto gehAkArA ekazAlAdigTahavinyAsino zranagaNA (anAgnyA) vstrsNpdntH| striyo lakSaNavatyaH paramarUpAH zTaGgArAdikalAvedinyo jarAvyAdhidaurbhAgyazokAdyaniSTarahitAstathA puruSAH surabhimizvAsA akhedamalarajasaH macchAyAdIpravajrarSabhanArAcasaMhananAH samacaturasrAsvigavyUtovAH* kiMcidUnAH striyaH SaTpaJcAzaddizatapRSThA bhadrAH saMtuSTA yathAbhirucitasthAnA mithunadharmANastripalyopamAyuSo aSTamabhaktapRthivIpuSpa phalAzanAH pradhAnA zrAbAdhAvivAhAdirahitA ekonapaJcAzadrAtriMdivApatyapAlakAH sukhayugmamRtyavo devagatayaH / mautApUrvAparagau naulAJcasaliMgASTazatamacatuHsaptabhAgadakSiNau yamakaparvatau yojanasahasroccau tAvadadhovistRtau tadardhamupari kanakamayau / tathA prAsAdau yamakayohimavadvat / tAvati dakSiNena naulAdyA hudA bahutrisopAnatoraNAH padmaidavatsvanAmadevatAdhivAmAH / teSAM prAgaparasthA dazadazakAJcamakanagAH zatoccAstadardhamUloparivistArAH kAJcanadevatAdhivAsA dazayojanAbAdhasthAmAH // uttarakurupUrvArdhamadhye jAmbUnadamayaM jambUpauThaM paJcazatAdhAmavistAraM madhya dvAdaza pRthu ante krozaddayaM caturdigdAram / tadupari vaiDUrSaparNasta panauyavRnto jAmbUnadaH sukumAraH raktapallavapravAslAGkuradharo vicitramaNiratnasurabhipuSyo jambUvRkSaH tadamRtarasasadRzaphalaM / prActhe zAle bhavamaM itareSu prAsAdAH madhye siddhAyatama sarvANi vijayArdhamAmAni / tatparivAro 'STazataM tadardhamAnaM jambUnAM pratyekaM SaT * cigvytocaastrikroshodhaaH| Page #280 -------------------------------------------------------------------------- ________________ 30 APPENDIX O. kaTakamAnavedikAvRtam / anAdRtadevavAsaH tatparivAradevamaGkhyAmAnavRkSabahirvRtaH zraupadmavaddahiH zatayojanamAnatrivanakhaNDavRtaH / yojanapaJcAzatamavagAhya prathamavanakhaNDe caturdizyAni bhavanAni / vidikSu catuzcataHpuSkariNaimadhye prAsAdAH / puSkariNyaH krozArdhakrozapaJcadhanu:zatAyAmaviSkambhAvagAhA nandAvaziSTAH / bhavanaprAsAdamadhye 'STau kUTAni jAmbUnadAni yojanASTakoccAni tAvanmUlavistArANi tadardhamupari / tatrAyatanAni jinAnAm / zAleSu vanapUrvottare prAsAde siMhAsanAni // ( iti uttarakurusaMkSepaH) mandaradakSiNAstathA devkurvH| niSadhottarau citravicitrakUTau yamakavat / tathA hudA nissdhaadyH| tadaparAdha zAlmalauvRkSo garuDAvAso jambUvatyauThakUTAni rAjatAnauti vizeSaH // (iti devakurusaMkSepaH ) videhyoviNshvijyaaH| uttarA vijayAdayA gaGgAsindhuvibhaktAH dakSiNA raktAratodAbhyAM bharatavat / SoDazayojanasahasraddhinavatapaJcazatadikalAyAmA diyojanasahasrasatrayodazadvizatakiMcidUnavistArA nijavistArAyAmadvitIyASTamasva vijayadakSiNottarArdhAkhyakUTapaJcapaJcAzanagaravijayArdhAH / udagvijayArdhAbhiyogyazreNyau zakrasya lokapAlAnAm / niSadhanaulanitambarSabhakUTAH tanitambakuNDanadIpravahAH / vijayanAmacakravartinaH sautaasautodaatiirthaaH| kacchasukacchamahAkacchakacchavadAvartalAGgalAvatapuSkarapuSkaravantaH prAvidehottarAH vatmasuvatsamahAvatmavatmavadramyaramyakaramaNIyamaGgulavantaH padma Page #281 -------------------------------------------------------------------------- ________________ APPENDIX C. 31 supadma-mahApadma-padmavacchaGkha-kumuda-nalina-malilavanto dakSiNAH vaprasuvapra-mahAvapra-vapravadalgu-suvalgu-gandhilagandhilavantaH mAlyavacchelAmantrapradezAt prati prAdakSiNyenAnukrameNa / girinadauvibhaktAH / catvAro girayaH tisro nadyaH / ardhe 'dha girayo vakSaskArAkRtayastavistArocchrAyA mUlavistArasarvasamA sRjavaH sarvaratnamayAH siddhamanAmapUrvAparAnantaravijayAkhyacatuHkUTAH nadyAsannasiddhakUTA citrapamanalinekazailAH trikUTavaizravaNasudarzanAJjanA zraGkapadmavadAzIviSasukhAvahAH candrasUryanAgadevagirayaH / rAjadhAnyo dvAdazanavayojanAyAmavistArAH kSemA-kSemapurAriSTA-riSTapurA-khagA-maJjUSaSauSadhIpauNDarIkiNyaH sumaumA-kuNDalAparAjitA-prabhAkarAvatI-padmAvatI-bhA-ratnasaMcayAH azvasiMhamahAvijayapurA-rAjyA-virAjyA azokA-cautazokA-vijayA-vijayantA-jayantAparAjitA-cakrakhaGgapurA-vadhyAyodhyA / nadyo vijayacchedinyo rohitAvatkaNDadIpAH khanAmadevauvAsASTAviMzatinadausahasrAnugAH pratyekaM sarvasamAH paJcaviM. zazatavistRtAH ardharatIyayojanAvagAhA grAhadapaGkavatyastaptamattonmattajalAH caurodAsiMhazrotAntarvAhiNya UrmiphenagabhauramAlinyaH / prAkpazcAtsautAmautodAmukhavane devodyAne dakSiNottare vibhAge girisamIpe kalAvistRte dUtarapArzvadviyojanasahasradvAviMzanavazate // jaghanyena catvArastoryakRto jambUdvIpe tathA cakravartibaladevavAsudevA utkarSeNa catusviMgajinakSitImAH // ______(iti vijayAH) / iti dvitIyamAjhikam / Page #282 -------------------------------------------------------------------------- ________________ 32 APPENDIX O. atha tRtiiymaahikm| jambUdvIpadviguNadviguNamAnA dvIpasamudrAH pUrvapUrvaparikSepiNo valayAkRtayaH sarvazubhavarNadinAmAno 'rghaTatauyoddhArasAgaropamasamayamaGkhyA vedikAvaddevakoDopabhogyavicitraramyabhUmibhAgA mAnuSottarabAhyAH // tatra lavaNodadhiH sahasrAvagADho mAtrayA saptazatocchritagotIrthapathena paJcanavatisahasraH SoDazasahasra zikhaH / mA dazavistRtA abhyantarato bAhyatazca / tadupari dhau kAlau nyUnArdhayojanaM haamvRddhiH| tatra madhye lAkSAzcaturdikSu pAtAlA vaDavAmukhakeyUpayapakezvarAkhyAH mAhasrA vajramayakudyA dazasahasANyadhomukhe ca kAlamahAkAlavelambaprabhaJjanAvAsA vAyurAtatribhAgajalA mahAlaMjarAkRtayaH / kSullakAzanye sAhasrA adhomukhe ca zatyAH dazakuyAH vAyanAmita. madhyamizroparijalAH saptasahasracataragotASTazatasarvAgrasaGkhyAH / dicatvAriMzavisaptatiSaSTisahasramajhyAH tatrAntarbAhyavelAzikhAdhAriNo nAgAH / gostUpodakAbhAsazaGkhodakamaumAno velAdhArondragirayaH kanakAGkarajatasphaTikamayA gosvapazivakazaGkhamanohUdavAsA vicatvAriMzatmahasreSu dizyA ekaviMzamaptadazazatoccA adho dvAviMzatyadhikasahasravistArA upari caturviMzacatuHzatAH / tadupari prAsAdA himvdvt| koTakakArdamakailAmAruNaprabhAnuvelAdhArondragirayaH sarvaratnamayAH / dvAdazasu sahasreSu prAkcandradyaupau tAvadvistArAyAmau tAvatpareNa savicostathAgautamadIpaH susthitAvAsaH tAvati tathAntarbAhyalAvaNakacandrasUryANAm // Page #283 -------------------------------------------------------------------------- ________________ APPENDIX 0. 38 tathA zeSadyaupeSu paJcAnAm / khadIpeSu sarveSu prAsAdA himavait taTrAjadhAnyazca prAkpazcAt // lavaNavAH samA acubhitoMdakA udadhayaH // himavataH prAkpazcAdvidicu yAdiSu navAnteSu yojanazateSu udadhAvavagAhya tAvadistArAyAmAH saptamatAntaraddIpAzcatuzcataH prAguttarakramAt ekorukAbhASikalAGgalikavaiSANikA hayakarNagajakarNagokarNazaSkulaukarNA zrAdarzamukhameSamukhahayamukhagajamukhA azvamukhahastimukhasiMhamukhavyAghramukhA azvakarNasiMhakarNahastikarNakarNaprAvaraNa utkAmukhavidyujihameghamukha vidyuddantAH ghanadantagUDhadanta viziSTadantazuddhadantAkhyAH / teSu haimavatavadyugmapuruSAH tadAkhyAH aSTadhanu:zatoccAH palyopamAsaGkhyeyabhAgAyuSaH / tathA zikhariNo'pi // (iti lavaNodadhisamAsaH ) dhAtakaukhaNDadakSiNottarAviSvAkAranagau sahasravistatau tadadhIccau kSetrAyAmau puSkarArdhaM ca tulyAvavagAhocchrAyAbhyAm / khaparidhidviguNavistArA gajadantAkRtayo vakSArA dimekhalAzca pUrvasUtragAH vaMzadharAzcaturguNAH parasparataH sarvamamAzca idanadaukuNDadyaupakAcanayamakacitravicitrarSabhakUTavRttavijayArdhAH svAyAmatazca dIrghazailamukhavanAyAmAH kSetrato 'numeyAH nadInAmavagAhazca khavistArAt / yojanavilakSaSaTpaJcAzatmahasrasaptaviMzadvizatAyAmau vidyutbhagandhamAdanau paJcalabaikAcasaptatimahasramakAnaSaSTizatAyAmau mAlyavatmaumanamau SoDazalakSaSaDviMzatisahasraSoDazottarazatAyAmau vidyutprabhagadhamAdanau viMzatilacatricatvAriMzatmahasramakAnaviMzatAyAmau mAlya Page #284 -------------------------------------------------------------------------- ________________ 34 APPENDIX C. vtsaumnsau| vaMzadharevAkArarahito mukhamadhyabahiHkSetraparidhiriSugaNo dvAdazAdhikadizatavibhaktaH kSetraviSkambhastathA bharatAdiSu / tatra dve ve kSetre caturguNacaturgaNe / lakSASTasaptatisahasadvicatvAriMzA zatarAzau disahasrone svaguNakAraguNe caturazautivibhakta labdha dhAtakokhaNDagirivyAmaH / bahirmandarAzcaturazautisahasroccAzcatvAro 'dhazcaturnavatizatavistArA ardhaSaTpaJcAzASTAviMzatisahasroparivanaviziSTAH / tatra ca vijayAni kacchAdauni vakSArAzcitrAdayo vidyutprabhAdayazca nadyo gaGgAdyA meruhradakAJcanAdayazca dhAtakokhaNDe daupe gyorapyardhayorauSadavanatAntAH syuH // ___ (iti dhAtakIkhaNDaH) atha kAlodazcakravAlato 'STalakSarudraH sahasroNDaH ekonaviMzalakSacauko vijayAdicaturdharaH // (iti kAlodadhiH) mAnuSottareNArdhavibhaktaH puSkarA| dhAtakokhaNDavat tadviguNakSetrAdivibhAgaH svatazcatarguNaH caturguNakSetravarSadharaH / vaparidhidiguNavistArA gajadantAkRtayo vakSArA dimekhalAzca pUrvasUtragAH vaMzadharAzcaturguNAH parasparataH sarvamamAzca hudanadaukuNDadIpakAJcanayamakacitravicitrarSabhakUTavRttavijayArdhAH skhAyAmatazca daurghazailamukhavanAyAmAH kSetrato 'numeyAH nadaunAmavagAhazca khavistArAt / vaMzadharevAkArarahito mukhamadhyabahiHkSetraparidhiriSuguNo dvAdazAdhikadvizatavibhaktaH kSetraviSkambhastathAbharatAdiSu / varSavihInakSetrarAzau disahasrone svaguNakAraguNe caturabhautivimane savaM puSkarArdha Page #285 -------------------------------------------------------------------------- ________________ APPENDIX . 35 - girivyAmaH / bahirmandarAzcaturazItimahasocAzcatvAro 'dhazcaturnavatizatavistArA ardhArdhaSaTapaJcAzadaSTAviMzatimahasroparivanaviziSTAH / (iti puSkarAdhaH) mAnuSottaro velAdhArimAno haimo'rdhapalyavadubhayato vedikAvanakhaNDavAn antarUparibahirmanuSya suvarNadevAvAso mAnuSagaticchedI anyatra devakriyAvidyAdharAdibhyaH / na tatparA bAdarAgnimeghavidyubadaukAlapariveSAdayaH / mAnuSottaravatkuNDalarucakau / kAlodapuSkarakhayambhUramaNA udakaramA lavaNodo lAvaNaramo vAruNodazcitrapAnakavat khaNDAdicitracaturvibhAgagocauravat corodaH sukkathitamadyovisyaMnditagotavat todaH zeSAcatarjAtakakrdhabhAgatribhAgacchinnecuramavanjalAH samudrAH // - lavaNakAlodasvayambhUramaNa bahumatsyakacchapA netare / varuNakSaurayatecarasadvIpodadhibahinandIzvaro vividhavinyAso dyAnavAn devalokapratispardhI jinendrapUjAvyApRtadevasaMpAtAbhiruciraH khecchAvividhakriyAdevasaMbhogaramyaH / tatra paJcaviMzatikakSetravibhAgamadhye caturdizyAzcatvAro'Jjanagirayo bahirmarUcchrayA dazasahasrAtiriktavistArA mUle upari maahsraaH| teSu jinAyatanAni yolanazatAyAmAni tadardhavistArANi dvisaptatiyojanoccAni SoDazASTASTocchrayavistArapravezavanAmAmarAvAmadevAsuranAgasuvarNAkhyapRthakpRthakcaturdArANi / tanmadhye maNipauThikAH SoDazAyAmavistArA aSTotsedhAH / tadupari devacchandakAH mAdhikAyAmoccAH sarvaratnamayAH / teSu pratyekaM jinapratimASTazataM jinamAnaM tAH khaparivAra Page #286 -------------------------------------------------------------------------- ________________ 36 APPENDIX O. - - vRtAH / dAmaghaNTAlambUSaghaNTikASTamaGgalatoraNadhvajavanti tapanIyarucirarajovAlukAprastRtAni SoDazapUrNakalazAdibhUSitAni AyatanamAnamukhamaNDapaprekSAmaNDapAkSapATakamaNipIThikAstUpapratimAcaitya - cendradhvajapuSkariNaukramaracanAni nAnAmaNimayAni / tebhyaH pratyeka caturdikSu lakSamAnAH puSkariNyo nandiSaNAmodhAgosvapAsudarzanAnandottarAnandAsunandAnandivardhanAbhadrAvizAlAkumudApuNDarIkiNe - vijayAvaijayantIjayantAparAjitAH prAkumAt / tanmadhye sphATikA dadhimukhA lalAmavedikodyAnAdilAJchanAzcatuHSaSTisahasroccAH dazAdho vistatAH tAvadupari / tevaJjanavadAyatanAni / dvaupavidikSu ratikarakAzcatvAro dazasahasAyAmaviSkambhAH sahasroccAH sarvaratnamayAH jhallAkRtayaH / tatra dakSiNayorindrasyottarayorINAnasyASTASTAnAM mahAdevInAM yojanazatasahasrAbAdhAsthAnA rAjadhAnyo dikSa sujAtA saumanamA arcilo prabhAkarA padmA zivA zuciH aJjanA bhUtA bhUtAvataMmA gostupA sudarzanA 'malA 'marA rohiNI navamau nAma ratnA ratnocchrayA sarvaratnA ratnasaMcayA vasurvasumitrA vasubhAgA vasuMdharA nandottarA nandA uttarakururdevakuruH kRSNA kRSNarAjI rAmA rAmarakSitA nAma prAradakSiNakramAt / tatra devAH sarvasaMpadantaH svaparivArAnugatAH nijaparikaraparivRtAH puNyatithiSu surAsuravidyAdharAdipUjitAnAM jinAnAmAyatanevASTAhikaupUjAH kurvanti pramuditamanasaH // (iti nandIzvaradIpaH) iti tRtIyamAhikaM samAptam // Page #287 -------------------------------------------------------------------------- ________________ APPENDIX O. atha caturthamAhikam / viSkambhavargadazaguNakaraNau vRttakSetraparidhiH / viSkambhaH pAdAbhyastaH sa gaNitaM / viSkambho 'vagAhonastadguNacaturguNastanmUlaM cyA / duSuvargaH SadguNo jyAvarga kSiptastanmUlaM dhanuHpRSTham / caturguNeSuvargayuktavibhakto jyAvargo viSkambhaH / dhanurvargajyAvargavizeSaSaDbhAgamUlamiSuH / culladhanuHpRSTApanautahaddhanuHpRSThAdhaiM bAhA // sarva giri-zreNi zikharatala-kUTa-kuNDa-vana-nadImukhavana-nadIida-zilA-vApyAdayo vedikAvanakhaNDavRtAH / vApIkuNDahudA dazAvagAhAH / padmagiridhIpA jalA vikrozocchrayAH / mandarAjanadadhimukhakuNDalarucakanagAH sahasrAvagAhAH / zeSA ucchrayapAdAH / rUpAdidiguNarAziguNo daupavyAyo navatizatavibhakto bharatAdiSu viSkambhaH / sarvA nadyaH pravahadazagaNA mukhe / vistaarpnycaashnaagaavgaahaaH| idavistAro 'zautivibhaktaH pravaho dkssinnaanaam| uttarAsAM catvAriMzatA / merUttarAsu viparyayaH / pravahamukhavistAra vizeSArdhapaJcacatvAriMzatsahasravibhaktilabdhaM dviguNobhayavRddhiH maritAm / lakSASTasaptatisahasradvicatvAriMzASTazatarAzau disahasrone khaguNakAraguNe caturazItivibhakkalabdhaM dhAtakokhaNDagirivyAmaH / sa dviguNaH pusskraa)| vyAsAhridavistAronaM giriNA nadIgatiH / adhikatritottaraikAcaviMzatisahasragirimastakamAprAggaGgApareNa sindhuH raktArakode ca / tadviguNAdhvagAH puSkarAdha + sarvA nadyaH pUrvapUrvanadIdviguNasahitAH / mukhavanaparvatanadImevyAsabhadrazAlAyAmarahita - Page #288 -------------------------------------------------------------------------- ________________ 38 APPENDIX C. dIpavyAsaSoDazabhAgo vijayavyAsaH / tathAnyeSAM pUrvavat syAditi // ( iti karaNAdhikAraH ) jambUddaupalavaNadhAtakaukhaNDakA lodapuSkara varuNacauraSTatecurasanandIzvarAruNAruNavarAruNAbhAsaku eDalarucakAruNa vastragandhotpalatilaka pRthivaunidhAnaratnavarSadharA hRdana dauvijayavacAra kalpendra puramandarAvAmakUTanacacacandrasUryasUryavarasUryAbhAsa devanAgayacabhUta svayambhUramaNaparyantA stusamudrAH // iti jambUddaupasamAse caturthamAhikaM samAptam // kRtiH sitAmbarAcAryasya mahAkaverumAsvAtivAcakasya iti // Page #289 -------------------------------------------------------------------------- ________________ APPENDIX C. jambUdIpamamAsa saTIka mU0 umAsvAti Tau0 vijayasiMha Tau0 zra0 || TT || namo vItarAgAya / zrImadmapArzvaprabhupAdapadma mAnamya vAcAmadhidevatAM ca / dvaupodadhikSetrasamAsamasmi zrIvAcakauyaM vivRNomi kiMcit // 1 // kva vAcakavacovAcyaM kva vAkkalpaH kiledRzaH / yatsatyaM culakenAsmi mohAnmitsurmahodadhim // 2 // yadi vA kimetayA cintayApi me / yataH / 39 muditakauzikasanmuninAyakaH kuvalayapratibodhavidhAyakaH / mama nirastatamA jinacandramA vitanute vadatAM dyutimAndramAm || 3 || vAkyaM kutrApi jaivAbhigamamanusaran kvApi tadvRttivAcam jambUdIpajJapAM ca kvacidatha karaNa kutraciccAnukurvan / tulyArthaM jainabhadraM vivRtipadayutaM zAstramuddaukSamANaH prAyo 'nyagranthadRTyA vivRtimahamimAM prastuve mugdhabuddhiH // 4 // kiM ca / yaddurbodhamatIva tadvijahati vyaktArthamityuktito vyaktArthaM tu vivRNvate hi bahudhA rUpaprasiDyAdibhiH / Page #290 -------------------------------------------------------------------------- ________________ 40 APPENDIX C. neyArthairatiphalgu bhizca vacaneH kiM ca bhramaM kurvate bhiyyANAmiti zAstraviplavakarAH prAyaH kuTokAkRtaH // 5 // saMtyajya vistaramapAsya tathAlajAlamatyarthamarthamavagamya yathAvabodham / pAtazca vAcakavaco vivRtirmayeyamAstanyate 'budhajanapratibodhanArtham // 8 // tAryacaryAcaraNorucAtarauM nirvighnavighnaughavighAtasundarIm / namaskiyAmAhitamaMgalakriyAM zrImAnumAkhAtiruvAca vAcakaH // 7 // yathA / mU0 prA0 / ___ sarvajananayanakAnnaM nakhalekhAvistadaudhitivitAnam / pAdayugacandramaNDalamabhirakSatu naH sadA jainam // 1 // mU0 ca iti jambadvIpasamAse caturthamAjika samAptam // kRtiH sitAmbarAcAryasya mahAkavesmAkhA tivAcakasyeti / Page #291 -------------------------------------------------------------------------- ________________ APPENDIX C. Tau. c| katiH kriyA prastAvAnjambUdIpamamAmaprakaraNarupA mitAmbarAcAryasya zvetAmbaragurormahAkaveranekatattvArthaprazamaratyAdipravacanamaGgahakArasya yadUcire vipazcinicayanizcitAMcitacaraNAH zrIcaulukyacUDAcandrArcitacaraNaH zrI hemacandrasUrayaH zrIsiddhahemacandranAdi khopajJazabdAnuzAsane "upomAkhAti saMgrahautAraH' (II. 2. 39 ) iti tathA mahAvaiyAkaraNasya umAsvAtivAcakasthati mAnvayamagTahItanAmadheyasya tathA cAsya saMgrahakArasyomA mAtA khAtiH pitA tatsambandhAdumAkhAtiH vAcakaH pUrvadharaH yatprajJApanATIkA vAcakAH pUrva vidaH / ityAcAryazrIvijayasiMhavihitA vineyajanahitA jambUdvIpasamAmaTaukA samAptA // __ jambUdvIpasamAsaTaukA samAptA // kvacijjambadvIpaprajJaptimatha kutrApi karaNau~ kvacijjauvAbhija (1) kvacidapi ca zAstrArthamaparam / kvaciddAcA vRttiM kvacidapi vaco vAcyaviduSAM mamAsthAya vyAkhyAmahamiha mahArthe 'pyakaravam // 1 // avispaSTA sUtrapratikRtiriyaM manmatirapi khayaM grAmyo vAmo 'pyahaha kathamAsthayamapi me / kriyAsiddhau hetuH praNayijanatAkalpalatikA prazastiH zraupArzvaprabhucaraNayoH kintu vitatA // 2 // zrIvikramataH kramataH samAsu tautAsu tithiravisamAsu (1215) / vihitA mAhAragTahe zaradIyaM cAru panipuri // 3 // Page #292 -------------------------------------------------------------------------- ________________ 42 APPENDIX C. yacehAnAbhogAnmatimAndyAddhautarathA likhitamAste / tatparimRjantu sujanAH paropakAraikakRtamanamaH // 4 // tuGgaH kSamAduditAmutabhUrisattvaH zailI sthitiM zacimacintyaruciM vidhAnaH / uddAmadhAmamahimA bhuvi vandyapAdaH zrIcandragaccha udayAdririvAsti zastaH // 1 // AcchannamInaketustamamAmavasAyaheturabhyuditaH / raviriva nistArakaruciretasminnabhayadevavibhuH // 2 // jagatauha dakSiNAzAjuSApi vihitottarodayena bhRzam / vAdamahArNavamuttaurya vizvamAviSkRtaM yena // 3 // mayAtItaguNaughabhAkhadudayollAmau kavInAM mude tanvAnaH sadalaM kharUpamamalaM doSAgamasya viSan / tacchiSyastu dhanezvaraprabhurabhUdbhavyAlibhiH sevitoM loke 'sminnayarAgasaMgasubhagaH padmAyamAno 'pi yaH // 4 // jAtAvajaiH purastAdanu vihitahasairanvagAttairu DaMkaiH pazcAddattAvadhAnaH punarubhayavidhAnAmukhatvaM dadhAnaH / zrAzaGkAH zaGkuvadbhistadanu ca parato vismayasmeritArakhyaH yaMdAco vAdivRndairatha nRpatimamaiH kAzritAH zikSitAca // 5 // (1) yasyAharatyAMsamabhRdbhujikriyA mocantu gulphadayasaM shriire| gaurvANavRndotitavarNavAdaH tataH sa jAto 'jitasiMhasUriH // 6 // (1) Page #293 -------------------------------------------------------------------------- ________________ APPENDIX C. zrIvardhamAnamunipatiratha candraprabhavibhustadanu jajJe bhUyaH zrabhadrasUriH suragururivAnantasurabhiguNaH // 7 // ekAhacapaNena pathyapi bhuji dIpotsavotsarpaNA yAtrA zrIvaTapadrake rathazirasUDAmaNervizrutA / ( taurthasyoddhRtirujjayantavapateH zraumajjineopajJayetyevaM yasya yazAMsi dikSu vilamanyadyApi hi svecchayA // abhavanmadanASTaSyAH ziSyAH zrIvardhamAnasrarINAm / tanmAnyA vitamizrAH paNDita jinacandragaNimizrAH // 8 // sucaritakusumAni khairamuccitya nityaM prakaTitabaDavaNa sarvadA modapUrNAm / gurutaraguNanAM granthadaco vizaGkAM viracayati yadIyAM nUtanoM nUtimAlAm // 10 // zrasarvadevasvariH pradyumnavibhu prabhuryazodevaH iti yatipatayo yeSAM vineyatAmAvahantitarAm // 11 // zraubhadrezvarastUriziSyaharibhadrAcAryataH madguroH prAptazraujinacandrapUjyacaraNAntevAsvitAmAzritaH / 43 sUriH zravijayastvimAM vyaracayatkalyANamAlAjuSAM zaicaJcAbhayacandrako likhitavAnuddAmadAcyaH purA // 12 // iti jambUddaupasamATokA samAptA // Page #294 -------------------------------------------------------------------------- ________________ Appendix D. Certain passages occurring in other works, attributed to our author Umasvati but not found in the extant works, thus strengthening the tradition that our author has written 500 works. i uktaM ca vAcakamukhyairumAkhAtipAdaiH / sthAnAGgavRttiH kRpaNe 'nAthadaridre vyasanaprApte ca rogazokahate / yaddIyate kRpArthAdanukampA tadbhaveddAnam // 1 // abhyudaye vyasane vA yatkiMciddauyate mahAyArtham / tatsaGgahRto 'bhimataM munibhirdAnaM na mocAya // 2 // rAjAracapurohitamadhumukhamAvaladaNDapAziSu ca / yaddIyate bhayArthaM tadbhayadAnaM budhairjJeyam // 2 // abhyarthitaH pareNa tu yaddAnaM janasamUhamadhyagataH / paracittara kSaNArthaM lajjAyAstadbhaveddAnam // 4 // naTanartasRSTikebhyo dAnaM saMbandhibandhumitrebhyaH / yaddauyate yazorthaM garveNa tu tadbhaveddAnam // 5 // hiMsAnRtacau yacataparadAraparigrahapravakrebhyaH // yaddauyate hi teSAM tajjAnIyAdadharmAya // 6 // samatRNamaNimukrebhyo yaddAnaM dIyate supAjebhyaH / zracayamatulamanantaM taddAnaM bhavati dharmAya // 7 // zatazaH kRtopakAro dattaM ca sahasrazo mamAnena / zrahamapi dadAmi kiMcit pratyupakArAya taddAnam // 8 // Page #295 -------------------------------------------------------------------------- ________________ APPENDIX D. ii paJcAzakaTaukA by abhayadevamUriH "umAkhAtivAcakenApyasya samarthitatvAt tathAhi tenotaM 'samyagdarzanasampannaH SaDvidhAvazyakaniratazca zrAvako bhavati' iti" iii dharmasaGgraha by mAnavijayopAdhyAya and read over by yazovijayamahArAja. Similarly in municandrasUri's TIkA . on dharmabindu. "umAkhAtiviracitazrAvakaprajJaptau tu atithizabdena sAdhvAdayazcatvAro grahItAH tatasteSAM saMvibhAgaH kArya ityuktaM tathA ca tatpAThaH, atithisaMvibhAgo nAma atithayaH mAdhavaH mAdhyaH zrAvakAH zrAvikAcaiteSu grahamupAgateSu bhaktyAbhyutthAnAsana (pradAna!) pAdapramArjananamaskArAdibhirarcayitvA yathAvibhavazakti napAnavastrauSadhAnayAdipradAnena saMvibhAgaH kAryaH iti" // Page #296 -------------------------------------------------------------------------- ________________ ___Appendix E. prazamaratiprakaraNam / CONTENTS. nmbr| viSayaH / zAstrasya pauThabandhaH kaSAyaH rAgAdi 4 karma ... ... 5-6 karaNArthAH 7 aau ca madasthAnAni yAcAraH bhAvanAH dharmaH ... .. 11 tadanukathA ... 12-15 jauvAdyA upayogA bhAvaH SaSTridhadravyam 16 caraNam ... zaulAGgAni ... dhyAnam zreNI ... ... samuddAtA ... yoganirodhaH kramazaH zivagamanavidhAnamantapalam pti| 1-23 24-30 31-33 34-38 36-80 21-111 112-148 946-168 167-181 182-18 188-227 228-242 243-245 296-254 255-201 272-276 277-22 283-391 iss gess saeng eum Page #297 -------------------------------------------------------------------------- ________________ Appendix E. // atha prazamaratiH prArabhyate // . nAbheyAdyAH siddhArtha rAjamUnucaramAzcaramadehAH / paJca nava daza ca dazavidhadharmavidhivido jayanti jinAH // 1 // jinasiddhAcAryopAdhyAyAn praNipatya sarvasAdhaMzca / prazamaratisthairyArtha vakSye jinazAsanAtkiMcit // 2 // yadyapyanantagamaparyayArthahetunayazabdaratnADhyam / sarvajJazAsanapuraM praveSTumabahuzrutairduHkham // 3 // zrutabuddhivibhavaparihoNakastathApyahamazakkimavicinya / dramaka davAvayavocchakamanveSTuM tatpravezeSuH // 4 // bahubhirjinavacanArNavapAragataiH kaviSairmahAmatibhiH / pUrvamanekAH prathitAH prazamanananazAstrapaddhatayaH // 5 // tAbhyo vistAH zrutavAkpulAkikAH pravacanAzritAH kAzcit / pAraMparyAduccheSikAH kRpaNakena saMhatya // 6 // tadbhakibalArpitayA mayApyavimalAlpayA khamatizatyA / prazameSTatayAnusRtA virAgamArgakapadikeyam // 7 // yadyapyavagautArthA na vA kaThoraprakRSTabhAvArthA / madbhistathApi mayyanukampaikaramairanugrAhyam // 8 // 1 P. omits. Page #298 -------------------------------------------------------------------------- ________________ 48 APPENDIX E. ko 'tra nimittaM vakSyati nisargamatimunipuNo 'pi vAdyanyat / doSamaline 'pi manto yaguNamAragrahaNadakSAH // 6 // madbhiH supariTahotaM yatkiMcidapi prakAzatAM yAti / malino 'pi yathA hariNaH prakAzate pUrNacandrasyaH // 10 // bAlasya yathA vacanaM kAhalamapi zobhate piDhamakA / taitmanjanamadhye pralapitamapi siddhimupayAti // 11 // ye tIrthakvatpraNetA bhAvAstadanantaraizca parikathitAH / teSAM bahuzo 'pyanukIrtanaM bhavati puSTikarameva // 12 // yavadviSaghAtArtha mantrapade na punarutAdoSo 'sti / tadrAgaviSaghnaM punarutamaduSTamarthapadam // 13 // yadvadupayuktapUrvamapi bhaiSajaM sevyate 'rttinAzAya / tadrAgArtiharaM bahuzo 'pyanuyojyamarthapadam // 14 // vRttyarthaM karma yathA tadeva lokaH punaH punaH kurute / evaM virAgavArtAhetarapi punaH punazcintyaH // 15 // dRDhatAmupaiti vairAgyabhAvanA yena thena bhAvena / tasmiMstasmin kAryaH kAyamanovAgbhirabhyAmaH // 16 // mAdhyasyaM vairAgyaM virAgatA zAntirUpazamaH prazamaH / doSakSayaH kaSAyavijayazca vairAgyaparyAyAH // 10 // icchA mUrchA kAmaH sneho gAya mamatvamabhinandaH / abhilASa dUtyanekAni rAgaparyAyavacanAni // 18 // * Var. H. vAhyanyat. 1 A. Interchanges. Page #299 -------------------------------------------------------------------------- ________________ APPENDIX E. 49 IO roSo doSo deSaH parivAdamatsarAsUyAH / vairapracaNDanAdyA neke deSasya paryAyAH // 18 // rAgadveSaparigato mithyAtvopahatakaluSayA dRzyA / . paJcAssavamalabalAtaraudratotrAbhisaMdhAnaH // 20 // kAryAkAryavinizcayasaMklezavizaddhilakSaNairmUDhaH / / AhArabhayaparigrahamaithunasaMjJAkaligrastaH // 21 // kliSTASTakarmabandhamabaddhanikAcitagururgatizateSu / janmamaraNairajasraM bahubidhaparivartanAbhrAntaH // 22 // duHkhasahasranirantaragurubhArAkAntakarSitaH karuNaH / viSayasukhAnugatahaSaH kaSAyavaktavyatAmeti / 23 // ma krodhamAnamAyAlobhairatidurjayaH parAmpRSTaH / / prApnoti yAnanarthAn kastAnuddeSTumapi zakaH // 24 // krodhAtnautivinAzaM mAnAdinayopaghAtamApnoti / bhAyAtpratyayahAniM sarvaguNavinAzanaM lobhAt // 25 // krodhaH paritApakaraH sarvasyoddegakArakaH krodhaH / vairAnuSaGgajanakaH krodhaH krodhaH sugatihantA // 26 // zrutagaulavinayasaMdUSaNasya dharmArthakAmavighnasya / . mAnasya ko 'vakAzaM muhUrtamapi paNDito dadyAt // 27 // mAyAzIlaH puruSo yadyapi na karoti kiMcidaparAdham / sarpa davA vizvAsyo bhavati tathApyAtmadoSahataH // 28 // . sarvavinAzAzrayiNaH sarvavyasanekarAjamArgasya / . lobhasya ko mukhagataH kSaNamapi duHkhAntaramupeyAt // 18 // Page #300 -------------------------------------------------------------------------- ________________ 50 APPENDIXE. evaM krodho mAno mAcA bobhava duHkhahetutvAt / sattvAnAM bhavasaMbhAradurgamArgapraNetAraH // 10 // mamakArAhaMkArAneSAM mUkhaM padadavaM bhavati / rAgadveSAvityapi tasyaivAnyastu paryAyaH // 31 // mAyAlobhakaSAyacetyetadrAmamaMjinaM iMdam / krodho mAnazca punaSa iti samAsanirdiSTaH // 32 // mithyAdRSyaviramaNapramAdayogAstayorbalaM dRSTam / tadupaTahautAvaSTavidhakarmabandhasya hetU tau // 33 // ___sa jJAnadarzanAvaraNavedyamohAyuSAM tathA nAbaH / gotrAmarAyayozceti karmabandho 'STadhA maulaH // 34 // paJcanavaddaSTAviMzatikacatuHSamatagaNabhedaH / vikapaJcabheda iti saptanavatibhedAstathottarataH // 35 // pratatiriyamanekavidhA sthityanubhAvapradezatastasyAH / totro mando madhya rati bhavati bandhodayavizeSaH // 36 // satra pradezabandho yogAtnadanubhavanaM kaSAyavazAt / sthitipAkavizreSatasya bhavati leNyAvizeSeNa // 17 // tAH kRssnnnaulkaapotlejmopdmshtnaamaanH| meSa rava varNanandhakha karmabandhasthitividhAyaH // 38 // karmodayAdavagatirbhavagatisUlA praurnirvRttiH| dehAdindriyaviSayA viSayanimitte ca sukhaduHkhe // 36 // duHkhaviT mukhalimuhAndhavAdadRSTaguNadoSaH / bAM yAM karoni ceSTAM nayA tayA duHkhamAdatte // 4 // Page #301 -------------------------------------------------------------------------- ________________ APPENDIX E. 31 klrimitmdhurgaaNdhrvvryghossivibhuusslrvaaye| zrocAvabahAdayo hariNa iva vinAzamupayAti // 41 // gativibhrameGgitAkArahAsthalaulAkaTAcavikSiptaH / rUpAvezitacakSuH zakhama ba vipadyate vivAH // 4 // khAnAGgarAgavarttikavarNakadhUpAdhivAsapaTavAmaH / / gandhanamitamanakho madhukara va nAzamupayAti // 43 // miSTAnapAnamAsaudanAdimadhuraramaviSayaTaDAtmA / galayantrapAmabaddho mauna va vinAzamupayAti // 4 // zayanAsanasaMvAdhana suratastrAnAnulepanAsakaH / sparzavyAkulitamatirgajendra daba badhyate mUDhaH // 45 // evamaneke doSAH praNaSTaziSTeSTadRSTiceSTAnAm / durniyamitendriyANaM bhavanti bAdhAkArA bahuzaH // 4 // ekaikaviSayasaGgAdrAgadveSAturA vinaSTAste / kiM punaraniyamitAtmA jIvaH paJcendriyavazAlaH // 4 // na hi mo 'stIndriyaviSayo yenAndhastena nityaSitAni / ptiM prApnuyuracAyamekamArgapralaunAni // 48 // kazcicchubho 'pi viSayaH pariNAmavagAtpunarbhavatyazubhaH / kazcidazabho 'pi bhUtvA kAlena punaH zubhaumavati // 49 // kAraNavazena yadyat prayojana jAyate thathA patra / tena tathA taM viSayaM zubhamabhaM vA prakalpavati // 5 // 1 saMvAhanaM-caMgamardanam saMvAdhanaM vizrAmaNA. . Var. H. dRha, Page #302 -------------------------------------------------------------------------- ________________ 52 - APPENDIX E. anyeSAM yo viSayaH khAbhiprAyeNa bhavati puSTikaraH / . khamativikalpAbhiratAstameva bhUyo viSantyanye // 51 // . tAnevArthAdiSatastAnevArthAnpralIyamAnasya / nizcayato 'syAniSTaM na vidyate kiMcidiSTaM vA // 52 // rAgaddeSopahatasya kevalaM karmabandha evAsya / nAnyaH svalpo 'pi guNo 'sti yaH paratreha ca zreyAn // 53 // yasminnindriyaviSaye zubhamabhaM vA nivezayati bhAvam / rakto vA viSTo vA ma bandhaheturbhavati tasya // 54 // snehAbhyakta zarIrasya reNunA lipyate yathA gaatrm| rAgadveSAklinasya karmabandho bhavatyevam // 55 // evaM rAgadveSau moho mithyAtvamaviratizcaiva / ebhiH pramAdayogAnugaiH samAdIyate karma // 56 // karmamayaH saMsAraH saMsAranimittakaM punarduHkham / tasmAdrAgadveSAdayastu bhavasaMtatermUlam // 5 // etaddoSamahAsaMcayajAlaM zakyamapramattena / prazamasthitena ghanamapyuddeSTayitaM niravazeSam // 58 // asya tu mUlanibandha jJAtvA tacchedanodyamaparasya / darzanacAritratapaHsvAdhyAyadhyAnayuktasya // 56 // prANavadhAnRtabhASaNaparadhanamaithunamamatvaviratasya / navakoyugamazuddhoJchamAtrayAtrAdhikArasya // 6 // * Var. H. tuSTikaraH. 1 ma. rAgo dveSo.. Page #303 -------------------------------------------------------------------------- ________________ APPENDIX E. 53 jinabhASitArtha sadbhAvabhAvino viditalokatattvasya / aSTAdazazIlasahasradhAraNakRtapratijasya // 61 // pariNAmamapUrvamupAgatasya zubhabhAvanAdhyavamitasya / anyonyamuttarottaravizeSamabhipazyataH samaye // 6 // vairAgyamArgasaMprasthitasya saMsAravAsacakitasya / khahitArthAbhiratamateH zubheyamutpadyate cintA // 6 // bhavakoTaubhirasulabhaM mAnuSyaM prApya kaH pramAdo me / na ca gatamAyurbhUyaH pratyetyapi devarAjasya // 64 // ArogyAyurbalasamudayAzcalA vauryamaniyataM dharme / talabdhA hitakArya mayodyamaH sarvathA kAryaH // 65 // zAstrAgamAdRte na hitamasti na ca zAstramasti vinayamRte / tasmAcchAstrAgamalipmunA vinautena bhavitavyam // 66 // kularUpavacanayauvanadhanamitraizvaryasaMpadapi puMsAm / vinayaprazamavihInA na zobhate nirjaleva nadI // 67 // na tathA sumahAdhairapi vastrAbharaNairalaMkato bhAti / zrutazIlamUlanikaSo vinautavinayo yathA bhAti // 6 // gurvAyattA yasmAcchAstrArambhA bhavanti sarve 'pi / tasmAgurvArAdhanapareNa hitakAMkSiNa bhAvyam // 66 // dhanyasyopari nipatatyahitasamAcaraNadharmanirvApI / guruvadanamalayanisRto vacanasarasacandanasparNaH // 7 // duHpratikArau mAtApitarau svAmI guruzca loke 'smin / tatra garurihAmutra ca suduSkaratarapratIkAraH // 21 // Page #304 -------------------------------------------------------------------------- ________________ 54 Appendix E. vinayaphalaM zuzrUSA guruzuzrUSAphalaM zrutajJAnam / jJAnasya phalaM viratirviratiphalaM cAsravanirodhaH // 72 // saMvaraphalaM sapobalamatha tapaso nirjarA phalaM dRSTam / tasmAniyAnivRttiH kriyAnivRtterayogitvam // 73 // yoganirodhAbhavasaMtatikSayaH saMtatikSayAnmokSaH / tasmAtkalyANAnAM sarveSAM bhAjanaM vinayaH // 74 // vinayavyapetamanamo guruvidvatsAdhuparibhavanagaulAH / truTimAtraviSayasaGgAdajarAmaravaniruddinAH // 75 // kecitmAtarddhirasAtigauravAtsAMpratekSiNaH puruSAH / mohAtmamudravAyasavadAmiSaparA vinazyanti // 7 6 // te jAtyahetu dRSTAntasiddhamaviruddhamajaramabhayakaram / sarvajJavAgramAyanamupanautaM nAbhinandAnta // 77 // yahatkazcit cauraM madhuzarkarayA susaMskRtaM hRdyam / pittArditendriyatvAdvitathamatirmanyate kaTukam // 78 // tadanizcayamadhuramanukampayA sadbhirabhihitaM pathyam / tathyamavamanyamAnA rAgaddaSodayovRttAH // 7 // jAtikularUpabalalAbhabuddhivAllandhakazrutamadAndhAH / klIvAH paratra ha ca hitamapyartha na pazyanti // 80 // jJAtvA bhavaparivarte jAtInAM koTauzatasahasreSu / hInottamamadhyatvaM ko jAtimadaM budhaH kuryAt // 81 // naikAJjAtivizeSAnindriyanirvRttipUrvakAnmattvAH / . karmavazAgacchantyatra kasya kA zAzvatI jAtiH // 82 // . Page #305 -------------------------------------------------------------------------- ________________ APPENDIX E. rUpabalazrutamatizaulavibhavaparivarjitAMstathA dRhA / vipula kulotpannAnapi manu kulamAnaH parityAjyaH // 83 // yasyAzuddhaM zaucaM prayojanaM tasya kiM kulamadena / svaguNAbhyalaMkRtasya hi kiM zIlavata: kulamadena // 84 // kaH zukrazoNitasamudbhavasya satataM cayApacayikasya / rogajarApAzrayiNo mahAvakAzo 'sti rUpasya // 85 // nityaM parizIlanauye' tvamAMsAcchAdite kaluSapUrNa / nizcayavinAzadharmiNi rUpe madakAraNaM kiM syAt // 86 // balasamudito 'pi yasmAnnaraH caNena vibalatvamupayAti / balahauno 'pi ca balavAn saMskAravazAtpunarbhavati // 87 // tasmAdaniyatabhAvaM balasya samyagvibhAvya buddhibalAt / mmRtyubale cAbalatAM madaM na kuryAilenApi // 88 // udayopazamanimittau lAbhAlAbhAvanityakau matvA / nAlAbhe vaiklavyaM na ca lAbhe vismayaH kAryaH // 88 // parazaktyabhiprasAdAtmakena kiMcidupayoga yogyena / vipulenApi yatidRSA lAbhena madaM na gacchanti // * // grahaNodugrAhaNanavativicAraNArthAvadhAraNAdyeSu / buddhyaGgavidhivikalpeSvanantaparyAyavRdveSu // 1 // pUrvapuruSasiMhAnAM vijJAnAtizayasAgarAnantyam / zrutvA saprita puruSAH kathaM khabuddhyA madaM yAnti // 2 // Tramakairiva caTukarmakamupakAranimittakaM parajanasya / 1 H. nityaparizIlanIye. 2 A. upabhoma . 55 Page #306 -------------------------------------------------------------------------- ________________ 56 APPENDIX E. 1 kRtvA yadvAllabhyakamavApyate ko madastena // 83 // garvaM paraprasAdAtmakena vAllabhyakena yaH kuryAt / taM vAllabhyakavigame zokasamudayaH parAmRzati // 4 // mASatuSopAkhyAnaM zrutaparyAyaprarUpaNAM caiva / zrutvAtivismayakaraM ca vikaraNaM sthUlabhadramuneH // 5 // saMpakedyamasulabhaM caraNakaraNasAdhakaM zrutajJAnam / labdhA sarvamadaharaM tenaiva madaH kathaM kAryaH // 6 // eteSu madasthAneSu nizcaye na ca guNo 'sti kazcidapi / kevalamunmAdaH svahRdayasya saMsAravRddhizca // 97 // jAtyAdimadonmattaH pizAcavadbhavati duHkhitazceSa | jAtyAdihInatAM parabhave ca niHsaMzayaM labhate // 8 // sarvamadasthAnAnAM mUlovAtArthinA sadA yatinA / AtmaguNairutkarSaH paraparivAdazca saMtyAjyaH // 99 // paraparibhavaparivAdAdAtmotkarSAcca badhyate karma / naucaigecaM pratibhava 'manekabhavakoTidumecim // 100 // karmodayanirvRttaM honottamamadhyamaM manuSyANAm / tadvidhameva tirazcAM yonivizeSAntaravibhaktam // 101 // dezakuladehavijJAnAyurbalabhogabhUtivaiSamyam / dRSTvA kathamiha viduSAM bhavasaMsAre ratirbhavati // 102 // aparigaNitaguNadoSaH khaparobhayabAdhako bhavati yasmAt / paJcendriyabalavibalo rAgadveSodayanibaddhaH // 103 // 1 A. pratibhayaM . Page #307 -------------------------------------------------------------------------- ________________ APPENDIX E. "57 tasmAdrAgadveSatyAge paJcendriyaprazamane ca / zubhapariNAmAvasthitihetoyanena ghaTitavyam // 10 4 . tatkathamaniSTaviSayAbhikAMkSiNA bhoginA' viyogo vai / savyAkulahadayenApi nizcayenAgamaH kAryaH // 10 5 // zrAdAvatyabhyudayA madhye TaGgArahAsyadIptarasAH / nikaSe viSayA baubhatmakaruNalajjAbhayaprAyAH // 16 // yadyapi niSevyamANA manamaH parituSTikArakA viSayAH / kiMpAkaphalAdanavadbhavanti pazcAdatidurantAH // 10 // yaicchAkASTAdazamanaM bahubhakSyapeyavatvAdu / viSasaMyukta bhuktaM vipAkakAle vinAzayati // 18 // tabadupacArasaMmataramyakarAgaramasevitA viSayAH / bhavazataparamparAkhapi duHkhavipAkAnubandhakarAH // 16 // api pazyatAM samakSaM niyatamaniyataM pade pade maraNam / yeSAM viSayeSu ratirbhavati ma tAnmAnuSAngaNayet // 11 // viSayapariNAmaniyamo manonukUlaviSayeSvanuprekSyaH / / dviguNo 'pi ca nityamanugraho 'navadyazca saMcintyaH // 111 // iti guNadoSaviparyAsadarzanAdiSayamUrchito yAtmA / bhavaparivartanabhaurubhirAcAramavekSya parirakSyaH // 112 // samyavannAnacAricatapovauryAtmako jinaiH proktaH / paJcavidho 'yaM vidhivatsAdhvAcAraH samanugamyaH2 // 11 // . SaDjIvakAyayatanA laukikasantAnagauravatyAgaH / / , Var. H. kAMkSiNAM bhoginAM-- -- H. samadhigamyaH . 8 Page #308 -------------------------------------------------------------------------- ________________ 58 APPENDIX E. zItoSNAdiparauSahavijayaH samyakvamavikampyam // 114 // saMsArAdudvegaH kSapaNopAyaca karmaNAM nipuNaH / vaiyAvRttodyogastapovidhiryoSitAM tyAgaH // 1 15 // vidhinA bhaikSyagrahaNaM strIpazupaNDakavivarjitA zayyA | IryAbhASAmbarabhAjanaiSaNAvagrahAH zuddhAH // 116 // sthAnaniSadyAvyutsargazabdarUpakriyAH parAnyonyA' / paJcamahAvratadAM vimuktatA sarvasaGgebhyaH // 117 // sAdhvAcAraH khalvayamaSTAdazapadasahasraparipaThitaH / samyaganupAlyamAno rAgAdonmUlato hanti // 118 // zrAcArAdhyayanoktArthabhAvanA caraNaguptahRdayasya / na tadasti kAlavivaraM yaca kvacanAbhibhavanaM syAt // 119 // paizAcikamAkhyAnaM zrutvA gopAyanaM ca kulavadhvAH / saMyamayogairAtmA nirantaraM vyApRtaH kAryaH // 120 // kSaNavipariNAmadharmA martyAnAmmRddhi samudayAH sarve / sarve ca zokajanakAH saMyogA viprayogAntAH // 121 // bhogasukhaiH kimanityairbhayabahulaiH kAMcitaiH parAyattaH / nityamabhayamAtmasthaM prazamasukhaM tatra yatitavyam // 122 // yAvatsvaviSayalipsorakSasamUhasya ceSyate tuSTau / tAvattasyaiva jaye varataramazaThaM kRto yatnaH // 123 // yatsarvaviSayakAMcodbhavaM sukhaM prApyate sarAgeNa / tadanantakoTiguNitaM sudhaiva labhate vigatarAgaH // 124 // 1 parakriyA anyonyakriyA. Page #309 -------------------------------------------------------------------------- ________________ APPENDIX E. iSTaviyogApriyasaMprayogakAMkSAsamudbhavaM duHkham / prApnoti yatmarAgo na saMspRzati tadvigatarAgaH // 125 // prazamitavedakaSAyasya hAsyaratyaratizokanimRtasya / bhayakutmAnirabhibhavasya yatsukhaM tatkuto 'nyeSAm // 126 // samyagdRSTiniI dhyAnatapobalayuto 'pyanupazAntaH / taM labhate na guNaM yaM prazamaguNamupAmito labhate // 19 // naivAsti rAjarAjasya tatmukhaM naiva devarAjasya / yamukhamiheva mAdho kavyApArarahitasya // 128 // saMtyajya lokacintAmAtmaparijJAnacintane 'bhirataH / jitalobharoSamadanaH sukhamAste nirjaraH mAdhuH // 128 // yA ceha lokavArtA zarIravArtA tapakhinA cA ca / maddharmacaraNavArtAnimitta tavayamapauSTam // 13 // lokaH khalvAdhAraH sarvaSAM brahmacAriNAM yasmAt / tasmAlokaviruddhaM dharmaviruddhaM ca maMtyAjyam // 131 // deho nAsAdhanako lokAdhInAni mAdhanAnyasya / maddharmAnuparodhAttasmAloko 'bhigamanIyaH // 132 // doSeNAnupakArI bhavati paro yena yena vidiSTaH / khayamapi taddoSapadaM sadA prayatnena parihAryam // 133 // piNDaiSaNAniruktaH kalyAkalpasyayo vidhiH sUtre / grahaNopabhoganiyatasya tena naivAmayabhayaM sthAt // 134 // 1 H. na labhave. 4 A. vidveSTi =kradhyati 2 A. upAvito. 1H. dharmacAriNAM. 5 A. karapya. for kapa here g hereafter, Page #310 -------------------------------------------------------------------------- ________________ APPENDIX E. annlepaakssopaanggvdmnggyogbhrmaatryaacaarthm| . panaga dUvAbhyavaharedAhAraM putrapalavacca // 13 5 // guNavadamUrchitamanasA taviparItamapi cApraduSTena / dArUpamatinA bhavati kalyamAkhAdyamAkhAdyam // 13 6 // kAlaM kSetra mAtrAM khAtmyaM dravyagurulAghavaM khabalam / jJAtvA yo 'bhyavahArya bhuMke kiM bheSajestasya // 13 // piNDaH zayyA vastreSaNadi pAtraiSaNAdi yaccAnyat / kalpAkalpaM saddharmadeharakSAnimittokam // 138 // kalpAkalpavidhijJaH saMvigrasahAyako vinItAtmA / doSamaline 'pi loke praviharati munirnirupalepaH // 136 // yavatpaGkAdhAramapi paGkajaM nopalipyate tena / dharmopakaraNatavapurapi sAdhuralepakastadvat // 140 // yadatturagaH matsvapyAbharaNavibhUSaNeSvanabhiSakaH / tabadupagrahavAnapi na maGgamupayAti niryanthaH // 141 // granthaH karmASTavidhaM mithyAtvAviratiduSTayogAzca / tannayahetorazaThaM saMyatate yaH sa nirgranthaH // 14 // yajJAnazIlatapasAmupagrahaM nigrahaM ca doSANAm / kalpayati nizcaye yattatkalpamakalpamavazeSam // 1 4 3 // yatpunarupaghAtakaraM samyakvajJAnazaulayogAnAm / tatkalpamapyakalpaM pravacanakutmAkaraM yacca // 144 // kiMcicchuddhaM kalpyamakalyaM sthAsyAdakalyamapi kalpyam / 1 A. sAtmyaM . Page #311 -------------------------------------------------------------------------- ________________ APPENDIX E. 61 piNDaH zayyA vastraM pAtraM vA bheSajAdhaM vA // 145 // dezaM kAlaM puruSamavasthAmupayoga zuddhipariNAmAn / prasamIkSya bhavati kalpaM naikAntAtkalpate kalpam // 146 // taccinyaM tadbhAvyaM tatkArya bhavati sarvathA ytinaa| nAtmaparobhayabAdhakamiha yatparatazca sarvAddham // 147 // sarvArthazvindriyasaMgateSu vairAgyamArgavineSu / parisaGkhyAnaM kArya kArya paramicchatA niyatam // 148 // bhAvayitavyamanityatvamazaraNatvaM tathaikatAnyatve / azucitvaM saMsAraH karmAsravasaMvaravidhizca // 14 // nirjaraNalokavistaradharmaskhAkhyAtatattvacintAzca / bodheH sudurlabhatvaM ca bhAvanA dvAdaza vizuddhAH // 150 // dRSTajanasaMprayogaddhiviSayasukhasaMpadastathArogyam / dehazca yauvanaM jIvitaM ca sarvANyanityAni // 151 // janmajarAmaraNabhayairabhidrute vyAdhivedanAgraste / jinavaravacanAdanyatra nAsti zaraNaM kacilloke // 15 // ekasya janmamaraNe gatayazca zubhAzubhA bhvaavrt| tasmAdAkAlikahitamekenaivAtmanaH kAryam // 153 // anyo 'haM vajanAtparijanAcca vibhavAccharaurakAcceti / yasya niyatA matiriyaM na bAdhate taM hi shokkliH||154|| azucikaraNasAmarthyAdAdhuttarakAraNAzacitvAcca / dehasyAcibhAvaH sthAne sthAne bhavati cintyaH // 155 // 1 Var. H. apaghAta. Page #312 -------------------------------------------------------------------------- ________________ APPENDIX E. mAtA bhUtvA duhitA bhaginI bhAryA ca bhavati saMsAre / brajati sutaH piTatAM cAlatAM punaH zatrutAM caiva // 156 // mithyAdRSTiravirataH pramAdavAn yaH kaSAyadaNDaruciH / tasya tathAsravakarmaNi yateta tanigrahe tasmAt // 15 // yA puNyapApayoragrahaNe vAkAyamAnasau vRttiH / susamAhito hitaH saMvaro varadadezitazciyaH // 158 // yavadizoSaNAdu pacito 'pi yatnena jauryate doSaH / tahatkarmopacitaM nirjarayati saMvRtastapasA // 158 // lokasyAdhastiryavicintayedUrdhvamapi ca bAhalyam / sarvaca janmamaraNe rUcidravyopayogAMzca // 16 // dharmo 'yaM vAkhyAto jagaddhitArtha jinairjitArigaNaiH / ye 'tra ratAste saMsArasAgaraM laulayottIrNAH // 161 // mAnuSyakarmabhUmyAryadezakulakalyatAyurupalabdhau / zraddhAkathakavaNeSu satkhapi sudurlabhA bodhiH // 162 // to durlabhAM bhavazatailabcApyatidurlabhA punarviratiH / mohAdrAgAtkApathavilokanAgauravavazAcca / / 163 // tatprApya viratiratna virAgamArgavijayo duradhigamyaH / indriyakaSAyagauravaparoSahasapatnavidhureNa // 164 // tasmAtparauSahendriyagauravagaNanAyakAnkaSAyaripUn / zAntibalamArdavArjavasaMtoSaiH mAdhayeddauraH // 165 // , Var. H. guptiH . 2 A. vizeSaNAt. 3 A. niyatavaM.. Page #313 -------------------------------------------------------------------------- ________________ APPENDIX E. saMcinya kaSAyANamudayanimittamupazAnti hetaM ca / trikaraNazuddhamapi tayoH parihArAsevane kArya // 16 // sevyaH zAntirdivamArjavazauce ca sNymtyaagau| matyatapobrahmAkiJcanyAnItyeSa dharmavidhiH // 167 // dharmasya dayA mUlaM na cAkSamAvAndayAM samAdatte / tasmAdyaH kSAntiparaH sa mAdhayatyuttamaM dharmam // 168 // vinayAyattAzca guNAH sarve vinayazca mArdavAyattaH / yasminmArdavamakhilaM sa sarvaguNabhAvamApnoti // 968 // nAnArjavo vizudhyati na dharmamArAdhayatyazaddhAtmA / dharmAdRte na mokSo mokSAtparamaM sukhaM nAnyat // 10 // yaTravyopakaraNabhanapAnadehAdhikArakaM zaucam / tadbhavati bhAvazaucAnuparodhAdyatnataH kAryam // 171 // paJcAsravAdiramaNaM paJcendriyanigrahaH kaSAyajayaH / daNDatrayaviratitheti saMyamaH saptadazabhedaH // 17 // bAMdhavadhanendriyasukhatyAgAttyaktabhayaviyahaH mAdhuH / tyatAtmA nirgranthasyakAhaMkAramamakAraH // 173 // avisaMvAdanayogaH kAyamanovAgajihyatA caiva / satyaM caturvidhaM tacca jinavaramate 'sti nAnyatra // 17 // anazanamUnodaratA vRtteH saMkSepaNaM rasatyAgaH / kAyaklezaH saMlaunateti bAhyaM tapaH proktam // 17 // prAyazcittadhyAne vaiyAvRtyavinayAvathotsargaH / 1. vinayAstayotsargaH Page #314 -------------------------------------------------------------------------- ________________ APPENDIX E. khAdhyAya iti tapaH SaTaprakAramanyantaraM bhavati // 17 // divyAtkAmaratisukhAttrividhena viratiriti navakaM / audArikAdapi tathA tayASTAdazavikalpam // 177 // adhyAtmavido mUhI parigrahaM varNayanti nizcayataH / tasmAdairAgyezorAkiJcanyaM paro dharmaH // 178 // dazavidhadharmAnuSThAyinaH sadA rAgadveSamohAnAm / dRr3harUDhaghanAnAmapi bhavatyupazamo 'lpakAlena // 108 // mmkaaraahNkaartyaagaadtidurjyoddhtprblaan| hanti parauSahagauravakaSAyadaNDendriyavyUhAn // 180 // pravacanabhaktiH zrutasaMpadudyamo vyatikarazca maMvinaiH / vairAgyamArgasadbhAvabhAvadhIsthairyajanakAni // 181 // AkSepaNivikSepaNi' vimArgabAdhanasamarthavinyAsAm / zroTajanazrotramanaHprasAdajananauM yathA jananaum // 18 // saMvedanau ca nivedanauM ca dhA kathAM sadA kuryAt / strIbhakacaurajanapadakathAzca dUrAtparityAjyAH // 183 // thAvatparaguNadoSaparikIrtane vyApRtaM mano bhavati / tAvadaraM vizuddhe dhyAne vyagraM manaH kartum // 184 // zAstrAdhyayane cAdhyApane ca maMcintane tathAtmani ca / dharmakathane ca satataM yatnaH sarvAtmanA kAryaH // 185 // / aba samAhAravaMda cauNAdiko'NipratyayaH pratyAsatyacacyA yA 9 Var. H. anye tvacAryAyAM catvAryapi padAni prathamAvibhaktyantAni vyAyAti . 1H. saMvejanoM. Page #315 -------------------------------------------------------------------------- ________________ APPENDIX E. ___ zAkhiti vAvidhivinirdhAtaH pApayate 'nuziyarthaH / caiGiti ca pAlanArtha vinizcitaH sarvazabdavidAm // 186 // yasmAdrAgadveSoddhRtacittAnsamanuzAsti sddhrm| maMtrAyate ca duHkhAcchAstramiti nirucyate madbhiH // 187 // zAsanamAmarthana tu kaMtrANabalena cAnavadyena / yuktaM yattacchAstraM tacaitatmarvavidvacanam // 188 // __jIvAjIvAH puNyaM pApAsavasaMvarAH sanirjaraNAH / bandho mokSazcaite samyak cinyA navapadArthAH // 186 // jauvA muktAH saMsAriNazca saMsAriNasvanekavidhAH / lakSaNato vijJeyA ditricatuHpaJcaSaDbhedAH // 18 // dvividhAzcarAcarAkhyAsvividhAH strIpuMnapuMsakA jJeyAH / nArakatiryagmAnuSadevAzcaturvidhAH proktAH // 18 1 // paJcavidhAsvekadvitricatuHpaJcendriyAstu nirdiSTAH / cityambuvahipavanataravastrasAzceti SaDbhedAH // 16 // evamanekavidhAnAmekaiko vidhiranantaparyAyaH / protaH sthityavagAhajJAnadarzanAdiparyAyaiH // 183 // . sAmAnyaM khalu lakSaNamupayogo bhavati sarvajIvAnAm / mAkAro 'nAkArazca so 'STabhedazcaturdhA ca // 164 // . jJAnAjJAne paJcatrivikalpe so 'STadhAtu saakaarH| caturacakSuravadhikevaladRviSayastvanAkAraH // 16 // bhAvA bhavanti jIvasyaudayikaH pAriNAmikazcaiva / 1 A. omits. iti. Page #316 -------------------------------------------------------------------------- ________________ APPENDIX E. aupazamikaH kSayotthaH kSayopazamajazca paJcaite // 16 // te caikaviMzatividhinavASTAdaza vidhAzca vijJeyAH / SaSThazca mAnipAtika ityanyaH paJcadazabhedaH // 18 // ebhirbhAvaiH sthAnaM gatimindriyasaMpadaH sukhaM duHkham / saMprApnotItyAtmA so 'STavikalpaH samAsena // 188 // dravyaM kaSAyayogAvupayogo jJAnadarzane ceti / cAritraM vIrya cetyaSTavidhA mArgaNA tasya // 18 // jIvAjIvAnAM dravyAtmA sakaSAyiNAM kssaayaatmaa| yogaH sayoginAM punarupayogaH sarvajIvAnAm // 2 0 0 // jJAnaM samyagdRSTadarzanamatha bhavati sarvajIvAnAm / cAritraM viratAnAM tu sarvasaMsAriNAM vauryam // 2 0 1 // .. dravyAtmetyupacAraH sarvadravyeSu nayavizeSeNa / prAtmAdezAdAtmA bhavatyanAtmA parAdezAt // 90 2 // .. evaM saMyogAlpabahatvAcai nai kazaH sa parimRgyaH / jauvasyaitatsarvaM svatattvamiha lakSaNairdRSTam // 23 // utpAdaM vigamanityatvalatraNaM yattadasti sarvamapi / sadasadA bhavatItyanyathArpitAnarpitavizeSAt // 204 // yo 'rthI yasminnAbhUt mAmpatakAle ca dRzyate tatra / tenotpAdastasya vigamastu tasmAdviparyAsaH // 3 05 // sAmpratakAle cAnAgate ca yo yasya bhavati smbndhii| tenAvigamastasyeti sa nityastena bhAvena // 26 // 1 Var. A. saMpada. 1H. caiva. Page #317 -------------------------------------------------------------------------- ________________ APPENDIX E. dharmAdharmAkAzAni pudgalAH kAla eva cAjauvAH / pudgasvavarjamarUpaM tu rUpiNaH pudgalAH proktAH // 207 // yAdipradezavanto yAvadanantapradezakAH 1 skandhAH / paramANurapradezo varNAdiguNeSu bhajanIyaH // 308 // bhAve dharmAdharmAmbarakAlAH pAriNAmike jJeyAH / udayapariNAmi rUpaM tu sarvabhAvAnugA jIvAH // 208 // . jIvAjIvA dravyamiti SaDvidhaM bhavati lokapuruSo 'yam / vaizAkhasthAnasthaH puruSa iva kaTisthakara yugmaH // 21 // tacAdhomukhamajJaka saMsthAnaM varNayanyadholokam / P sthAyamiva ca tiryaglokamUrdhvamatha mallakasamudgam // 111 // saptavidho 'dholokastiryagloko bhavatyanekavidhaH / paJcadazavidhAnaH punarUrdhvalokaH samAsena // 112 // lokAlokavyApakamAkAzaM martya laukikaH kAlaH / lokavyApi catuSTayamavazeSaM tvekajauvo vA // 113 // dharmAdharmAkAzAnyekaikamataH paraM trikamanantam / kAlaM vinAstikAyA jIvammRte cApyakartRNi // 214 // dharmo gatisthitimatanaM dravyANAM gatyupagrahavidhAtA / sthityupakartAdharmo 'vakAzadAnopalagaganam // 215 // sparzarasagandhavarNAH zabdo bandha' sUkSmatA sthaulyam / saMlpAnaM bhedatamazchAyodyotAtapazceti // 216 // 1 H.. pradezikAH . 2 A. khira pacAdharmo / 2 H. mAtyelaukikaH . 4 H. bandho 'tha. 67 Page #318 -------------------------------------------------------------------------- ________________ APPENDIX E. karmazarIramanovAgaviceSTitocchAmaduHkhasukhadAH syuH / / jIvitamaraNopagrahakarAzca saMsAriNaH skandhAH // 217 // pariNAmavartanAvidhiparAparatvaguNalakSaNa: kAlaH / samyaktvajJAnacAritravauryazikSAguNA jauvAH // 21 // pudgalakarma zubhaM yattatpuNya miti jinazAsane dRSTam / yadazubhamatha tatpApamiti bhavati sarvajJanirdiSTam // 216 // yogaH zuddhaH puNyAsravastu pApasya tadviparyAsaH / vAkkAyamanoguptirnirAsavaH saMvarasvataH // 22 // saMvRtatapaupadhAnAttu nirjarA karmasantatibandhaH / bandhaviyogo mokSasviti saMkSepAtravapadArthAH // 221 // eteSvadhyavasAyo yo 'rthaSu vinizcayena tttvmiti| samyagdarzanametattu tannisargAdadhigamAvA // 222 // zikSAgamopadezazravaNAnyekAthikAnyadhigamasya / ekArthaH pariNAmo bhavati nisargaH svabhAvazca // 223 // etatsamyagdarzanamanadhigamaviparyayau tu mithyAtvam / jJAnamatha paJcabhedaM tatpratyakSa parokSaM ca // 224 // tatra parokSaM dvividhaM zrutamAbhinibodhikaM ca vijJeyam / pratyakSaM tvavadhimanaHparyAyau kevalaM ceti // 22 // eSAmuttarabhedaviSayAdibhirbhavati vistarAdhigamaH / ekAdaunyekasmin bhAjyAni tvA caturya iti // 226 // samyagdRSTAnaM samyagjJAnamiti niyamataH siddham / R Var H. napa upadhAmaM tu. 1H. tubhandAt saMzayasa Page #319 -------------------------------------------------------------------------- ________________ APPENDIX E. 69 AdhathamajJAnamapi bhavati mithyAtvasaMyutam // 22 // samAyikamityAcaM chedopasthApanaM dvitIyaM tu / parihAravizaddhiH sUkSmasaMparAyaM yathAkhyAtam // 29 // ityetatpaJcavidhaM cAritraM mokSasAdhanaM pravaram / maikairanuyoganayapramANamArga: mamanugamyam // 226 // samyakvajAnacAritrasaMpadaH sAdhanAni mokSasya / tAkhekatarAbhAve 'pi mokSamArgo 'pyasiddhikaraH / 23 // pUrvayasampadyapi teSAM bhajanIyamuttaraM bhvti| pUrvaiyalAbhaH punaruttaralAbhe bhavati siddhaH // 231 // dharmAvazyakayogeSu bhAvitAtmA pramAdaparivarjI / samyakvajJAnacAricANamArAdhako bhavati // 232 // aArAdhanAstu teSAM tisastu jaghanyamadhyamotkRSTAH / janmabhiraSTazya kaiH sidhyanyArAdhakAstAsAm // 233 // tAsAmArAdhanatatpareNa temveva bhavati yatitavyam / yatinA tatparajinabhaktyupagrahasamAdhikaraNena // 23 4 / / svaguNAbhyAsaratamateH paravRttAntAndhamUkabadhirasya / madamadanamohamatsararoSaviSAdairadhyyasya // 23 // prazamAyAvAdhasukhAbhikAMkSiNa: susthitasya saddharme / tasya kimaupamyaM syAt madevamanuje 'pi loke 'smin // 236 // svargasukhAni parokSANyatyantaparokSameva mokSasukham / pratyakSaM prazamasukhaM na paravazaM ca na vyayaprAptam // 23 // 1 . paramaM. Page #320 -------------------------------------------------------------------------- ________________ 70 APPENDIXE. mirjitamadamadanAnAM vAkAyamanovikArarahitAnAm / vinivRttaparAbhAnAmihaiva mokSaH suvihitAnAm // 928 // zabdAdiviSayapariNAmamanityaM duHkhameva ca jJAtvA / jJAtvA ca rAgadoSAtmakAni duHkhAni saMsAre // 226 // khazarIre 'pi na rajyati zatrAvapi na pradoSamupayAti / rogajarAmaraNabhayairavyathito yaH sa nityamukhI // 24 // dharmadhyAnAbhiratastridaNDaviratastriguptiguptAtmA / sukhamAste nidho jiteMdriyaparoSahakaSAyaH // 24 15 viSayasukhanirabhilASaH prazamaguNagaNAbhyaslaMkRtaH mAdhaH / dyotayati yathA na tathA marvANyAdityatejAMsi // 24 // (samyagdRSTirjJAnI viratitapobalayuto 'pynupshaantH| -- taM na labhate guNaM yaM prazamaguNamupAzrito labhate )2 ___ samyagdRSTi nau viratitapodhyAnabhAvanAyogaiH / gaulAGgamahassASTAdazakamayatnena sAdhayati // 243 // dharmAdbhUmyAdaundriyasaMjJAbhyaH karaNatazca yogAcca / maulAGgasahastrANAmaSTAdazakasya niSpattiH // 244 // zaulArNavasya pAraM gatvA saMvinasugamamArgasya / dharmadhyAnamupagato vairAgyaM prApnuyAdyogyam // 245 // AjJA vicayamapAyavicayaM ca maddhyAnayogamupasRtya / tasmAdipAkavicayamupayAti saMsthAnavicayaM ca // 246 // 1 A. dhonayati yathA sarvANyAdityaH sarvatejAMsi. . A. adds this verse and cf. 127. 3 Var. H. pArasya. Page #321 -------------------------------------------------------------------------- ________________ APPENDIX E. zrAptavacanaM pravacanaM cAjJA vicayasta' darthanirNayanam / zrAsravavikathAgauravaparoSahAdyaira pAyastu // 247 // zrazzubhazubhakarmapAkAnucintanArtho vipAkavizvayaH syAt / dravyakSetrAkRtyanugamanaM saMsthAnavicayastu // 248 // jinavaravacanaguNagaNaM saMcintayato vadhAdyapAyAMzca / karmavipAkAn vividhAn saMsthAnavidhaunanekAMzca // 148 // nityodvignasyaivaM kSamApradhAnasya nirabhimAnasya / dhutamAyAkalama ela nirmalasya jitasarvatRSNasya // 250 // tulyAraNyakulAkulaviviktabandhujanazatru vargasya / samavAmIcandanakalpanapradehAdidehasya // 25.1 // AtmArAmasya mataH samaTaNamaNimukta leSTukanakasya / svAdhyAyadhyAnaparAyaNasya dRDhamapramattasya // 252 // adhyavasAyavizuddheH prazasta" yogervizudhyamAnasya / cAritrazuddhimayyAmavApya lezyAvizaddhiM ca // 253 // tasyApUrvakaraNamatha ghAtikarmacayaikadezottham / 71 RddhipravekavibhavavadupajAtaM jAtabhadrasya // 254 // mAtardvirasevvaguruH prApya rddhivibhUtimasulabhAmanyaiH / saktaH prazamaratisukhe na bhajati tasyAM muniH saGgam // 255 // yA sarvasuravararddhirvismayanIyApi mAnagAraddhaiH / nArghati sahasrabhAgaM koTizatasahasraguNitApi // 256 // 1 A. vAjJAvijayaH . 2 A. paroSahAdeSvapAyata. 3 A. kalimala. 5. A. saMprApya. A. pramata. Page #322 -------------------------------------------------------------------------- ________________ 222 72 APPENDIX E. tajjayamavApya jitavighnaripurbhavazatasahasraduHprApam / cAritramathAkhyAtaM saMprAptastIrthasattulyam // 257 // zukladhyAnAdyadvayamavApya karmASTakapraNetAram / saMsAramUlabIjaM mUlAdunmUlayati moham // 158 // pUrva karotyanantAnubandhinAmnAM cayaM kaSAyANAm / mithyAtvamohagahanaM capayati samyaktvamithyAtvam // 258 // samyaktvamohanIyaM capayatyaSTAvataH kaSAyAMzca / kSapayati tato napuMsaka vedaM strIvedamatha tasmAt // 260 // hAsyAdi tataH SaTkaM capayati tasmAcca puruSavedamapi / saMjvalanAnapi hatvA prApnotyatha vItarAgatvam // 261 // sAtitamoho nihataklezo yathA hi sarvajJaH / bhAtyanupalakSyarAhaMzonmuktaH pUrNacandra dUva // 262 // sarvendhanekarAzaukkRta saMdIpto anantaguNatejAH / dhyAnAnalastapaH prazamasaMvara havirviddhabalaH // 263 // capakazreNiparigataH 1 sa samarthaH sarvakarmiNAM karma / capayitumeko yadi karmasaMkramaH syAtparakRtasya // 264 // parakRtakarmaNi yasmAnnAkrAmati saMkramo vibhAgo vA / tasmAtsattvAnAM karma yasya yattena tadvedyam // 265 // mastakasUcivinAzAttAlasya yathA dhruvo bhavati nAzaH / tadatkarmavinAzo hi mohanIyacaye nityam // 266 // chadmasthavItarAgaH kAlaM so 'ntarmuhUrtamatha bhUlA / 1. zreNimupagataH . Page #323 -------------------------------------------------------------------------- ________________ yugapadvividhAvaraNAntarAyakarmacayamavApya // 267 // zAsvatamanantamanatizayamanupamamanuttaraM niravazeSam / saMpUrNamapratihataM saMprAptaH kevalaM jJAnam // 168 // kRtsne' lokAloke vyatItasAmpratabhaviSyataH kAlAt / dravyaguNaparyayANAM jJAtA draSTA ca marvArthaiH // 268 // cauNacatuH karmazo bedyAyurnAmagotravedayitA / viharati muhUrtakAlaM dezonAM pUrvakoTiM vA // 270 // tenAbhinnaM caramabhavAyuryurbhedamanapavartitvAt / tadupagrahaM ca vedyaM tattulye nAmagotre ca // 271 // yasya punaH kevalinaH karma bhavatyAyuSo 'tiriktataram / ma samudvAtaM bhagavAnatha gacchati tatsamIkartum // 272 // daNDaM prathame samaye kapATamaya cottare tathA samaye / manthAnamatha tRtauye lokavyApi caturthe tu // 273 // saMharati paJcame tvantarANi manthAnamatha punaH SaSThe / pramake tu kapATaM saMharati tato 'STame daNDam // 274 // zradArikaprayoktA prathamASTamasamayayorasAviSTaH / mizraudArikayoktA saptamaSaSTha dvitIyeSu // 275 // kArmaNazarIrayogau caturthake paJcake tRtIye ca / samayatraye 'pi tasmin bhavatyanAhArako niyamAt // 276 // ma samudAta nivRtto 'tha manovAkkAyayogavAn bhagavAn / 1 A. kAnazokAloke. APPENDIX E. 10 2 A. kAlAn. 2 H. athAnantaraM . 73 Page #324 -------------------------------------------------------------------------- ________________ APPENDIX' E. yatiyogyayogayoktA yoganirodhaM munirupaiti // 27 // paJcendriyo 'tha maMzI yaH paryApto jaghanyayogI sthAt / niruNaddhi manoyogaM tato 'pyasaMkhyeyaguNahInam // 28 // baundriyasAdhAraNayorvAgucchAmAvadho jayati tadvat ' panakasya kAyayogaM jaghanyaparyAptakasyAdhaH // 27 // sUkSmakriyamapratipAti kAyayogopagastato dhyAtvA / vigatakriyamanivartitvamuttaraM dhyAyati pareNa // 28 // gharamabhave saMsthAnaM yAdRgyasyocchrayapramANaM ca / / tasmAt tribhAgahaunAvagAhasaMsthAnapariNAhaH // 28 // mo 'tha manovAgucchAsakAyayogakriyArthavinivRttaH / aparimitanirjarAtmA saMsAramahArNavottIrNaH // 28 // ISaDvasvAkSarapaJcakogiraNamAtratulyakAlauyAm / saMyamavauryAptabalaH zailezImeti gatalezyaH // 283 // pUrvaracitaM ca tasyAM mamayazreSyAmatha prakRtizeSam / samaye samaye apayatyasaMkhyagaNamuttarottarataH // 284 // carame samaye maGkhyAtItAnvinihatya caramakamIzAn / kSapathati yugapat kRtsnaM vedAyurnAmagotragaNam // 285 // sarvagatiyogyasaMsAramUlakaraNAni sarvabhAvAni / audArikataijamakArmaNani sarvAtmanA tyaktA // 986 // dehacayanirmukaH prApyarjuzreNivItimasparzAm / 1 H. yatA. . H. vinihanti. 2 A. yAgopayogato dhyAvA. 4 Var. H. sarvabhAvauni. Page #325 -------------------------------------------------------------------------- ________________ APPENDIX E. 25 samayenaikenAviraheNa gatvordhvagatimapratighaH // 28 // middhikSetre vimale janmajarAmaraNaroganirmukaH / lokAgragataH sidhyati sAkAreNopayogena // 28 // mAdikamanantamanupamamavyAbAdhasukhamuttamaM prAptaH / kevalasamyaktvajJAnadarzanAtmA bhavati muktaH // 28 // muktaH sanAbhAvaH khAlakSaNyAtvato 'rthamiddhezca / bhAvAntarasaMkrAntaH sarvajJAjJopadezAcca // 28 // tyatvA zarIrabandhanamihaiva karmASTakakSayaM kRtvA / na ma tiSThatyanibandhAdanAzrayAdaprayogAca // 28 // nAdho gauravavigamAdazakyabhAvAcca gacchati vimuktaH / lokAntAdapi na paraM lavaka ivopagrahAbhAvAt // 28 // yogaprayogayozcAbhAvAttiryag na tasya gatirasti / middhasyodhaM muktasyAlokAntAGatirbhavati // 283 // pUrvaprayogasiddherbandhacchedAdamaGgabhAvAca / gatipariNAmAcca tathA siddhasyordhvaM gatiH mithavA // 28 4 // dehamanovRttibhyAM bhavataH garauramAnase duHkhe / tadabhAvastadabhAve siddhaM middhasya siddhisukham // 28 // yastu yatirghaTamAnaH samyatvajJAnazIlasaMpannaH / vauryamanigUhamAmaH zaktyanurUpaM prayatnena // 26 // saMhananAyubalakAlavIryasaMpatsamAdhivekalyAt karmAtigauravAdA svArthamakaloparamameti // 28 // 1 A. anubandhAt. . A. asA. 3 A. anurUpaprayoga. Page #326 -------------------------------------------------------------------------- ________________ 76 APPENDIX E. saudharmAdidhvanyatamakeSu sarvArthasiddhicarameSu / sa bhavati devo vaimAniko maharddhidyutivapuSkaH // 28 // tatra suralokasaukhyaM ciramanubhUya sthitikSayAttasmAt / punarapi manuSyaloke guNavatsu manuSyasaGkeSu // 26 // janma samavApya kulabandhuvibhavarUpabalabuddhisaMpannaH / zraddhAsamyaktvajJAnasaMvaratapobalasamayaH // 30 // pUrvoktabhAvanAbhAvitAntarAtmA vidhUtasaMsAraH / setsyati tataH paraM vA khargAntaritastribhavabhAvAt // 30 1 // __ yazceha jinavaramate gTahAzramI nizcitaH suviditArthaH / darzanazIlavatabhAvanAbhirabhiraJjitamanaskaH // 30 // sthalavadhAnRtacauryaparastrIratyarativarjitaH satatam / digvatamUrdhva dezAvakAzikamanarthaviratiM ca // 303 // mAmAyikaM ca kRtvA pauSadhamupabhogapArimANyaM ca / nyAyAgataM ca kalpaM vidhivatpAtreSu viniyojyam // 304 // caityAyatanaprasthApanAni ca kRtvA zaktitaH prayataH / pUjAzca gandhamAlyAdhivAsadhUpapradaupAdyAH // 305 // prazamaratinityaSito jinagurusAdhujanavandanAbhirataH / saMlekhanAM ca kAle yogenArAdhya savizuddhAm // 306 // prAptaH kalpemcindratvaM vA mAmAnikatvamanyadA / sthAnamudAraM tatrAnubhUya ca sukhaM tadanurUpam // 30 7 // maralokametya sarvaguNasaMpadaM durlabhAM punarlabdhA / 1 H. adds ca. * A. parimANaM. 20. vidhinA. Page #327 -------------------------------------------------------------------------- ________________ APPENDIXE. 71. zuddhaH ma middhimeSyati bhavASTakAbhyantare niyamAt // 308 // ityevaM prazamarateH phalamiha vargApavargayozca zubham / saMprApyate 'nagArairagAribhizcottaraguNAvyaiH // 30 6 // jinazAsanArNavAdAkaSTAM dharmakathikAmimAM zrutvA / ratnAkarAdiva jaratkapardikAmuddhRtAM bhaktyA // 21 // madbhirguNadoSajJairdoSAnutsRjya guNalavA grAhyAH / sarvAtmanA ca satataM prazamasukhAvaiva yatitavyam // 311 // yaccAsamaMjasamiha cchandaHzabdasamayArthato 'bhihitam / putrAparAdhavanmama marSayitavyaM budhaiH sarvam // 312 // sarvasukhamUlavIjaM sarvArthavinizcayaprakAzakaram / sarvaguNamiddhisAdhanadhanamarhacchAsanaM jayati // 313 // // prazamaratiprakaraNaM samAptamiti // Peterson's First Report Appendix I. P. 15. Contrast Third Report, P. 48. 24 prAmaratiprakaraNam Ends dharmakathikA prasamaratirAryAzatatrayaM hAdazottaraM parisamAptamiti / prasamaratiprakaraNaM mamAptamiti // maMgalaM // A begins prazamasthena yeneyaM katA vairAgyapaddhatiH // tasmai vAcakamukhyAya namo bhUtArthabhASiNe // 1 // Page #328 -------------------------------------------------------------------------- ________________ 78 APPENDIX E. prazamaratiprakaraNAraMbhe maMgalAbhidhAnaM vivakSitaprakaraNArthasyApratyUhena parisamAptyarthamityAha ca nAbheyAdyAH // H. begins- || zrI pravacanAyai // udayasthitamaruNakaraM dinakaramiva kevalAlokam / vinihatajaDatAdoSaM mahattaM vIramAnamya // vakSyAmi prazamaratevivaraNamiha vRttitaH kiMcit / jaDamatirapyakaThoraM svasmRtyarthaM yathAbodham // yadyapi madIyavRtteH mAphalyaM nAsti tAdRzaM kimapi / sugamatvalaghutvAbhyAM tathApi tatsaMbhavatyeva // dahAcAryaH zrImAnumAkhAtiputrasvAmitakutarkajanitavitarkasaMpaprapaJcaH paJcazataprakaraNaprabandhapraNetA vAcakamukhyaH samastazvetAmbarakulatilakaH prazamaratiprakaraNakaraNe pravartamAnaH prathamata eva maGgalAdipratipAdakamidamAryAditayamupanyastavAn // nAbheyAdyAH &c And ends. yataH / yatyAlaye mandagurUpazobhe manmaGgale sabudharAjahaMse / tArApathe vA sukavipracAre zrImAnadevAbhidhamUrigacche // 1 // bhavyA babhUvuH zubhasasya zivyA adhyApakAH zrIjinadevasaMjJAH / teSAM vineyaibahubhaktiyuktaH prajJAvihInairapi zAstrarAgAt // 2 // zrIharibhadrAcArya racitaM prazamarativivaraNaM kiMcit / paribhAvya vRddhaTokAH sukhabodhArthaM samAsena // 3 // aNahilapATakanagare zrImajayasiMhadevanRparAjye / bANavasuruda (1185) saMkhye vikramato vatsare vrajati // 4 // MAAAAAAALM.. Page #329 -------------------------------------------------------------------------- ________________ APPENDIX E. 79 shriidhvlbhaannddshaalikputryshonaagnaaykvitiirnn| madupAzraye sthitaistaiH samarthitaM zodhitaM ceti // 5 // yadihAzuddhaM kiMcicchadmasthatvena likhitamasmAbhiH / tacchodhyaM dhImadbhiH samyak saMcitya samayajJaiH // 6 // zAstrasya pauThabandhaH kaSAyarAgAdikarmakaraNArthAH / aSTau ca madasthAnAnyAcAro bhAvanA dharmaH // 7 // tadanukathA jIvAdyA upayogA bhAvaSaDvidhadravyam / caraNaM zaulAgAni ca dhyAnazreNausamuddhAtAH // 8 // yoganirodhaH kramazaH zivagamanavidhAnamantaphalamasyAH / dvAviMzatyadhikArA mukhyA dUha dharmakathikAyAm // 6 // vyAkhyAne tasya zAstrasya kRtvA puNyaM yadarjitam / tena bhavyo janaH sarvo labhatAM zamamuttamam // 10 // dhAtrI dhAtraudharA yAvadyAvaJcandradivAkarau / tAvadajJAnavidhvaMsAcandyAdeSA suvRttikA // 11 // granthAgramatra jAtaM pratyakSaragaNanataH sasUtrAyAH / mahatteraSTAdaza zatAni sacchokamAnena // 12 // // granthAgramakataH 18.0 // // iti aurahaicchauyazrIharibhadrasUriviracitA prazamarativRttiH samAptA // Page #330 -------------------------------------------------------------------------- Page #331 -------------------------------------------------------------------------- ________________ OS O NOS NO NO ONN ONA ANONS NNON ANOT ONO 12 Padumawati, Faso. 1-4 @ 21 Paricista Parvan, (Text) Fasc. 1-6 @ /6/ each Prakrita-Pringalam, Fasc. 1-7 @ /6/ ench Prithiviraj Rasa, (Text) Part It, Fasc. 1-5 @ 16/ each Ditto (English) Part II, Fasc. 1 Prakrta Laksanam, (Text) Fasc. 1 ... Paracara Smrti, (Text) Vol. I, Fasc. 1-8 Vol. II, Faso. 1-6; Vol. III, Fasc. 1-6 @ /6/ each Paracara, Institutes of (English) Prabandhucintamani (English) Faso. 1-3 @ /12/ each Sama Veda Samhita, (Text) Vols. I, Fasc. 5-10; II, 1-6; 10,1 IV, 1-6; V, 1-8, @ /6/ each Fasc. Sankhya Sutra Vrtti, (Text) Fasc. 1-4. @ /6/ each Ditto (English) Fasc. 1-3 @/12) each Sraddha Kriya Kaumudi, Fago, 1-6.. Sucruta Samhiti, (Eng.) Fase. 1 @ /12) *Taittereya Samhita, (Text) Faso. 14-45 @ 16/ each Tandya Brahmana, (Text) Fasc. 1-19 @ 16/ each Trantra Vartika (English) Fasc. 1-3 @ /12/ ... Tattva Cintamani, (Text) Vol. I, Fasc. 1-9, Vol. II, Faso. 2-10, Vol. III, Fasc. 1-2, Vol. IV, Faso. 1, Vol. V, Faso. 1-5, Part IV, Vol. II, Fasc. 1-12 @ /6/ each Tattvarthadhigama Sutrom, Fasc. 1-2 Trikanda-Mandanam, (Text) Fase. 1-3 @ /6/ ... Upamita-bhava-prapanca-katha (Text) Faso, 1-7 @ /6/ each Uvasagadasio, (Text and English) Fase. 1-6 @ /12/ Vallala Carita, Faso. 1 Varaha Purana, Texti Fasc. 1-14 @ /6/ each ... Varsa Krya Kaumudi, Fasc. 1-6 @ 16 *Vayu Purana, (Text Vol. I, Fasc. 2-6; Vol. II, Fago. 1-7, @/6/ each 4 8 Vidhano Parigata, Fasc. 1-6. Visnu Smrti, (Text Fasc. 1-2 @ 16/ each Vivadaratnakara, (Text) Fase. 1-7 @ _/6/ each Vrhannaradiya Purana, (Text) Fase. 2-6 @ /6/ ... Vrhat Svayambhu Porana, Fasc. 1-6 Tibetan Series. Pag-Sam Thi S'in, Fasc. 1-4 @ 1/ each Bher-Phyin, Vol. 1, Faso. 1-5; Vol. II, Fasc. 1-3; Vol. III, Fago. 1-6 Rtogs vrjod dpag hkhri S'ia (Tib. & Sans.) Vol. I, Faso. 2-6 ; Vol. II. Fasc. 1-5 @ 1) each ... Arabic and Persian Series. Alamgirnamah, with Index, Text) Fase. 1-13 @ /6/ each... Al-Muqaddasi (English) Vol. I, Faso. 1-3 @ 112] Ain-i-Akbari, (Text) Fasc. 1-22 @ 1/ each Ditto (English) Vol. I, Fasc. 1-7, Vol. II, Faso. 1-5, Vol. III, Fasc. 1-5, @ 1/12) each Akbarnimah, with Index, (Text) Fasc. 1-37 @ 1/ each Ditto English Vol. I, Fasc. 1-8; Vol. II, Faso. 1 @ 1/ each Arabic Bibliography, by Dr. A. Sprenger ... 06 Badshahnamah, with Index, (Text) Fasc. 1-19 @ /6/ each ... Catalogue of Arabic Books and Mannscripts 1-2 ... 20 Catalogue of the Persian Books and Manuscripts in the Library of the Asiatic Society of Bengal. Fase. 1-3 @ 1/ each ... 3 Dictionary of Arabic Technical Terms, and Appendix, Faso. 1-21 @ 1/ each Farhang-i-Rashidi, (Text) Fase. 1-14 @ 1/ each Fihrist-i-Tusi, or, Tusy's list of Shy'ah Books, (Text) Faso. 1-4 6/1 each Futun-ush-Sham of Waqidi, (Text) Fasc. 1-9 @ /6/ each Ditto of Azadi, (Text) Fasc. 1-4 @ 16/ each .. Haft Asman, History of the Persian Magnawi, (Text) Faso, 1 History of the Caliphs, (English) Fase. 1-6 @ /12/ each Iqbainaman-i-Jahangiri, (Text) Fase. 1-3 @ /6/ each Isabah, with Supplement, (Text) 51 Fasc. @ /12/ each Maasir-ul-Umara, Vol. I, Fasc. 1-9, Vol. II, Faso. 1-9; Vol. III, 1.10: Index to Vol. I, Fasc. 10-11; Index to Vol. II, Faso. 10-12; Index to Vol. III, Fasc. 11-12@ /6/ each 13 2 Maghazi of Waqidi, (Text) Fase. 1-5 @ /6/ each ... 1 14 The other Fascicnli of these works are out of stook, and oomplete copies cannot be supplied. 12 ... 29 ... 37 ... 2 3 eurints in an ach.. co ooo O 2 ... 0 .. 38 Page #332 -------------------------------------------------------------------------- ________________ ke. ::: Muntakhabt-t-Tawarikh, (Text) Fase. 1-15 @ 16 eaoh Muntakhabu-t-Tawarikh, (English) Vol. I, Fago. 1-7; Vol. II, Fagc. 1-5 and 3 Indexes; Vol. III, Faso. 1 @ /12/ each Muntakhabu-l-Lubab, (Text) Fase. 1-19 @ /6) each Ma'nsir-i-'Alamgiri, (Text), Fago. 1-6 @ /6/ each Nukhbatu-l-Fikr, (Text) Fasc. 1 Nizami's Khiradnamah-i-Iskandari, (Text) Fasc. 1-2 @ /12/ each Riyazn-s-Salatin, (Text) Fasc. 1-5 @ /6/ each ... Ditto Ditto (English) Fase. 1-5 Tabagat-i-Nasiri, (Text) Fasc. 1-5 @ 16/ each Ditto (English) Fasc. 1-14 @ /12/ each Ditto Index Tarikh-i-F'iruz Shahi of Ziyau-d-din Barni (Text) Fasc. 1-7 @ 16/ each... Tarikh-i-Firizshahi, of Shams-i-Siraj Aif, (Text) Faso. 1-6 @ 6/ each... Ten Ancient Arabic Poems, Fasc. 1-2 @ 1/8/ each Wis o Rumin, (Text) Faso. 1-5 @ /6/ each Zafarnamah, Vol. I, Fasc. 1-9, Vol. II, Faso. 1-8 @ 16/ each Tuzuk-i-Jahangiri (Eng.) Fase 1 ... CONMOON 108 ::::::::: 0 ASIATIC SOCIETY'S PUBLICATIONS, ASIATIC RX8EARCHES. Vols. XIX and XX @ 10/ each .. ... 200 2. PROCEEDINGS of the Asiatic Society from 1865 to 1869 (incl.) @ 16/per No.; and from 1870 to date @ /8/ per No. 3. JOURNAL of the Asiatic Society for 1843 (12), 1844 (12), 1845 (12), 1846 (5), 1847 (12), 1848 (12), 1866 (7), 1867(6), 1868 (6), 1869 (8), 1870 18). 1871 7), 1872 (8), 1873 (8) 1874 (8), 1875 (7), 1876 (7), 1877 (8), 1878 (8), 1879 (7), 1880 (8), 1881 (7), 1882, (6), 1883 (5), 1884 (6), 1885 16, 1886 (8), 1887 (7), 1888 (7), 1889 (10), 1890 (11), 1891 (7), 1892 (8), 1893 (11), 1894 (8), 1895 (7), 1896 (8), 1897 (8), 1898 (8), 1899 (8). 1900 (7) & 1901 (7), 1902 (9), 1903 (8), @ 1/8 per No. to Members and @ 2 per No. to Non-Members. N.B. -The ligures enclosed in brackets give the number of Nos. in each Volume. Centenary Review of the Researches of the Society from 1784-1883 ... 3 0 A sketch of the Turki language as spoken in Eastern Turkistan, by R. B. Shaw (Extra No.. J.A.8.B., 1878) Theobald's Catalogue of Reptiles in th Museum of the Asiatic Society (Extra No., J.A.B.B., 1868) Catalogue of Mammals and Birds of Burmah, by E. Blyth. (Extra No. J.A.S.B., 1875) Anis-ul-Musharrahin 6. Catalogue of Fossil Vertebrata 7. Catalogue of the Library of the Asiatic Society, Bengal 8. Inayah, a Commentary on the Hidayah, Vols. II and IV, @ 16/ each... 9. Jawimlu-l-'ilm ir-riyazi, 168 pages with 17 plates, 4to. Part I 10. Khizanatu-l-'ilm ... 11. Mahabharata, Vols. III and IV, @ 20/ each -. 12. Moore and Hewitson's Descriptions of New Indian Lepidopters! Parts I-III, with 8 colonred Plates, 4to. @ 6/ each 13. Sharaya-ool-Islam 14. Tibetan Dictionary, by Csoma de Koros 15. Ditto Grammar 16. Kasmira qabda mta, Parts I and II @ 1/8/ 17. A descriptive catalogue of the paintings, statues, &c., in the rooms of the Asiatic Society of Bengal, by O. R. Wilson... 18. Memoir on maps illustrating the Ancient Geography of Kasmir, by M. A. Stein, Ph.D., Jl. Extra No. 2 of 1899 NOS ON OOOOOOOOOOO 0000000 5 CO DO AOS . 29 Notices of Sanskrit Manuscripts, Fasc. 1-29 @ 1) each Nepalese Buddhist Sanskrit Literature, by Dr. R. L. Mitra ... 5 O N.B.-All Cheques, Money Orders, &c., must be made payable to the "Tressorer Asiatio Society," only. 12-12-04. Books are supplied by V.-P.P.