________________
[अ० १ । सू० २३ ।]
प्रथमोऽध्यायः ।
क्षेत्र स्थितस्योत्पत्रं ततः प्रच्युतस्य प्रतिपतति प्रश्नादेश पुरुषज्ञानवत् ॥ श्रानुगामिकं यत्र क्वचिदुत्पत्रं क्षेत्रान्तरगतस्थापि न प्रतिपतति भास्करप्रकाशवत् घटरनभाववच्च ॥ होयमानकं
असंख्येयेषु द्वौपेषु समुद्रेषु पृथिवीषु विमानेषु तिर्यगूर्ध्वमधो 5 यदुत्पन्नं क्रमशः संक्षिष्यमाणं प्रतिपतति पा रअङ्गुला
संख्येयभागात् प्रतिपतत्येव वा परिच्छिन्नेन्धनोपादानमंतस्यनिशिखावत् ॥ वर्धमानकं यदङ्गुलस्यासंख्येयभागादिषूत्पन्न वर्धते श्रा सर्वलोकात् अधरोत्तरारणिनिर्मथनोत्पत्रो पात्तशुष्कोप
चौयमानाधीयमानेन्धनराश्यमिवत् ॥ अनवस्थितं होयते 10 वर्धते च वर्धते होयते च प्रतिपतति चोत्पद्यते? चेति पुनः पुनरूमिवत् ॥ अवस्थितं यावति क्षेत्र उत्पन्नं भवति ततो * S बा for च।
+ B adds वा। + K omits वा।
SC चोन्यतति १s अथवा प्रश्नादेशः प्रधानपुरुषस्तनिष्ठस्तत्परायणस्तस्य ज्ञानं
तहदिति । का पुनर्भावना। यथा नैमित्तकः कश्चिदादिशन्कस्मिश्चिदेव स्थाने शक्रोति संवादयितुं न सर्वत्र एच्छामानमर्थमेवं तदप्यवधिज्ञानं यत्र स्थितस्योत्पन्नं तत्रस्थ एवोपलभते तेन नान्यत्रति । २ s F अङ्गलशब्दस्य परिभाषितो ऽर्थो दृष्टव्यः । ३ परिच्छिन्ना इन्धनोपादानसन्ततिर्यस्याममिशिखायां सा परिच्छिनेन्धनोपदानसन्तत्वमिशिखा । परितः सर्वास दिक्षु छिन्ना परिछिन्ना।
इन्धनस्य नैरन्तर्येण प्रेक्षपः । 85 उपात्तं प्रक्षिप्तं। उपचौयमानो वृद्धिं गच्छन्नित्यर्थः । आधीय
मानः प्रक्षिप्यमाणः॥