________________
१९०
तत्त्वार्थाधिगमसूत्रम् । [अ० । ० १७-१९1]
एकादयो भाज्या युगपदैकोनविंशतेः* ॥ १७॥
एषां द्वाविंशतेः परौषहाणामेकादयो भजनीया युगपदेकस्मिन् जीवे श्रा एकोनविंशतेः । । अत्र शीतोष्ण परोषहौ युगपन्न भवतः । अत्यन्त विरोधित्वात् । तथा चर्याशय्या निषद्यापरौषहाणामेकस्य सम्भवे द्वयोरभावः ॥
सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिस्रक्ष्मसंपराययथाख्यातानि चारिचम् ॥ १८ ॥
सामायिकसंयमः छेदोपस्थाप्यसंयमः परिहारविशुद्धिसंयमः सूक्ष्मसंपरायसंयमः यथाख्यातसंयम इति पञ्चविधं चारित्रम् | तत्पुलकादिषु विस्तरेण वक्ष्यामः ।
अनशनावमौदर्यवृत्तिपरिसङ्ख्यानरसपरित्यागविविक्तशय्यासन कायक्लेशा, बाह्यं तपः ॥ १८ ॥
5
10
अनशनं श्रवमौदर्य वृत्तिपरिसङ्ख्यानं रमपरित्यागः विविक्तशय्यासनता कायक्लेश दूत्येतत्वविधं बाह्यं तपः । सम्यग्योगनिग्रहो गुप्तिरित्यत: [ IX. 4 ] प्रभृति|| सम्यगित्यनुवर्तते । संयम - 15 रक्षणार्थं कर्मनिर्जरार्थं च चतुर्थषष्ठाष्टमादि सम्यगनशनं तपः ॥
* KAP & C add या before युगप• B.K भाज्या युगपदेकस्मिन्नेकोनविंशतेः। + D एकोनविंशतिभ्यः । + Var Sand K. के चिच्छिन्नपदमेव सूत्रमभिधीयते । SK शय्यासनता कशा D • शय्यासनता कायक्लेशा ।
||
प्रभृते ।