________________
[अ० ८ । सू० । १६]
नवमोऽध्यायः ।
१६६
अवमौदर्यम् अवममित्यननाम* । अवममुदरमम्य अवमोदरः अवमोदरस्य भावः अवमौदर्यम्। । उल्टष्टावकृष्टौ वर्जयित्वा मध्यमेन कवलेन विविधमवमोदयं भवति । तद्यथा।
अन्याहारावमौदर्यमुपार्धावमौदर्य प्रमाणप्राप्तात्किंचिदूनाव5 मौदर्यमिति कवलपरिसङ्ख्यानं च| प्रारद्वात्रिंशयः कवलेभ्यः ॥
वृत्तिपरिमङ्ख्यानमनेकविधम् । तद्यथा। उत्क्षिप्तान्तप्रान्तचर्यादौनां सक्नुकुल्माषौदनादौनां चान्यतममभिगृह्यावशेषस्य** प्रत्याख्यानम् ॥
रसपरित्यागो ऽनेकविधः । तद्यथा। मद्यमांसमधुनवनी10 तादीनां रसविकृतीनां प्रत्याख्यानं विरमरूक्षाद्यभिग्रहश्च ॥
विविक्रशय्यासनता नाम एकान्ते ऽनाबाf ऽसंसक्ने स्त्रीपशुषण्डका विवर्जिते शून्यागारदेवकुलसभापर्वतगुहादौनामन्यतमस्मिन् समाध्यर्थं संलौनता ॥
___ कायक्लेशो ऽनेकविधः । तद्यथा । स्थानौरासनोत्कडुका13 सनैकपार्श्वदण्डायतशयनातापनाप्रावृतादौनिlll सम्यक्प्रयुक्तानि
बाह्यं तपः । अस्मात्षड्विधादपिा बाह्यात्तपसः सङ्गत्यागशरीरलाघवेन्द्रियविजयसंयमरक्षण***कर्मनिर्जरा भवन्ति ॥
* KD •त्यूनं नाम।
+ K अवमौदार्य C अवमोदर्य । + C adds च D उत्कृष्टानुत्कटौ । $ D अपार्धावमौदर्य । || D परिसङ्ख्या च ।
| D कुम्भषोदनादौनां। ** चान्यत् समभिग्रह्य। D अनवाधे । + C पण्ड। $S K उत्कुटुक D उत्कछुकासन उन्कु क ( not explained ). |||| S अप्रावरण।
पाप K यस्मात्तु। *** K संरक्षण।