________________
१८२
तत्वाधाधिगमसूत्रम् । [.सू२६ ।] सद्देद्यसम्यक्त हास्यरतिपुरुषवेदशुभायुर्नामगोवाणि पुण्यम् ॥ २६ ॥
सदेचं भूतव्रत्यनुकम्पादिहेतुकम् सम्यक्त्ववेदनौयं केवलिश्रुतादौनां वर्णवादादिहेतुकम् हास्यवेदनीयं रतिवेदनीयं पुरुषवेदनौयं शुभमायुष्कं मानुषं दैवं च शुभनाम गतिनामादौनां 5 एभं गोत्रमुच्चै!त्रमित्यर्थः । इत्येतदष्टविधं कर्म पुण्यम्, तो ऽन्यत्पापम् ॥
इति तत्त्वार्थाधिगमे ऽहत्प्रवचनसंग्रहे
ऽष्टमो ऽध्यायः समाप्तः ॥