________________
[अ०८। ० २५ । । ]
पञ्चमोऽध्यायः ।
१८१
नेत्यर्थं * । श्रत्र चशब्दों हेत्वन्तरमपेक्षते तपसा निर्जरा चेति
वक्ष्यते [ IX. 3 ] ॥
उक्तो ऽनुभावबन्धः । प्रदेशबन्धं वच्यामः ।
नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेचाऽ वगाढ'स्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥ २५ ॥
नामप्रत्ययाः पुद्गला बध्यन्ते । नाम प्रत्यय एषां ते इमे नामप्रत्ययाः । नामनिमित्ता नामहेतुका नामकारण दूत्यर्थः । सर्वतस्तिर्यगूर्द्धमधश्च बध्यन्ते । योगविशेषात् कायवाङ्मनःकर्मयोग?विशेषाच्च बध्यन्ते । सूक्ष्मा बध्यन्ते न बादराः । एक10 क्षेत्रावगाढा|| बध्यन्ते न क्षेत्रान्तरावगाढाः । स्थिताश्च बध्यन्ते न गतिभ्रमापन्नाः । सर्वात्मप्रदेशेषु सर्वप्रकृतिपुद्गलाः सर्वात्मप्रदेशेषु बध्यन्ते । एकैको ह्यात्मप्रदेशो ऽनन्तैः कर्मप्रदे शैर्बद्धः। श्रनन्तानन्तप्रदेशाः कर्मग्रहणयोग्याः पुद्गला बध्यन्ते न मयेयामयेयानन्तप्रदेशाः । कुतोऽग्रहण योग्यत्वात्प्रदेशानामिति एष प्रदेशबन्धो 15 भवति ॥
सर्वं चेतदष्टविधं कर्म पुण्यं पापं च ।
तच
* C वेदनेत्यनर्थान्तरम् ।
+ C पच्चन्ते ।
|| D एकक्षेचावगाहा ।
+ D पनगाह |
$ Comits योग |
K अनन्तानन्तेः