________________
ઉપૂછે
तत्वाधाधिगमसूत्रम्। [.सू.
]
जगत्कायखभावौ च भावयेत् संवेगवैराग्यार्थम् । तप जगत्वभावो द्रव्याणामनाद्यादिम त्परिणमयुक्ताः प्रादुर्भावतिरोभावस्थित्यन्यतानुग्रहविनाशाः । कायस्वभावो ऽनित्यता दुःखहेतुत्वं निःमारताशचित्वमिति ॥ एवं ह्यस्य भावयतः संवेगो वैराग्यं च भवति। तत्र संवेगो नाम संसारभौरुत्वमारम्भपरि- 5 पहेषु दोषदर्शनादरतिर्धर्म बहुमानो धार्मिकेषु च धर्मश्रवणे धार्मिकदर्शने च मनःप्रमाद उत्तरोत्तरगुणप्रतिपत्तौ च श्रद्धेति ॥ वैराग्यं नाम शरीरभोगसंमारनिर्वदोपशान्तस्य बाह्याभ्यन्तरेधूपाधिश्वनभिष्वङ्ग इति ॥ - प्रचाह । उकं भवता हिंसादिभ्यो विरतिव्रतमिति(VII. 1]] 10 तत्र का हिंमा नामेति । अत्रोच्यते
प्रमत्तयोगात्प्राण व्यपरोपणं हिंसा ॥८॥
प्रमत्तो यः कायवामनोयोगैः प्राणव्यपरोपणं करोति मा हिंसा । हिंग मारणं प्राणानिपातः प्राणवधः देशनारसंकामपा प्राणव्यपरोपणमित्यनर्थान्तरम् ॥
15
अत्राह । अथानृतं किमिति । अत्रोच्यते
असदभिधानमन्तम् ॥ ६॥
• D adds जगत्खभावतो। + B योगव्यापारी प्राप।
+ K प्राणि।
ब्रामणं।
१ अनुग्रहः परस्परोपकारादिलक्षणः ।