________________
[ ० ७ । सू० २० - १२ । ] सप्तमोऽध्यायः ।
श्रमदिति सद्भावप्रतिषेधो ऽर्थान्तरं महीं च ॥ तत्र सद्भावप्रतिषेधो नाम सद्भूतनिहवो ऽभूतोद्भावनं च । तद्यथा । नास्त्यात्मा नास्ति परलोक इत्यादि भूतनिवः । श्यामाकतण्डुलमाचो ऽयमात्मा श्रङ्गुष्ठपर्वमात्रो ऽयमात्मा श्रादित्यवर्णो 5 निःक्रिय इत्येवमाद्यभूतोद्भावनम् ॥ श्रर्थान्तरं यो गां ब्रवीत्यश्रमश्चं च गौरिति ॥ गर्हेति हिंसापारुष्यपैशून्यादियुक्तं वचः सत्यमपि गर्हितमनृतमेव भवतीति ॥
अत्राह । अथ स्तेयं किमिति । अत्रोच्यते
10
15
श्रदत्तादानं स्तेयम् ॥ १० ॥
स्तेयबुद्ध्या परैरदत्तस्य परिग्टहीतस्य तृणादेर्द्रव्यजातखादानं स्तेयम् ॥
अत्राह । श्रथाब्रह्म किमिति । श्रत्रोच्यते
मैथुनमब्रह्म ॥ ११ ॥
स्त्रीपुंसयो मिथुनभावो? मिथुनकर्म वा मैथुनं तदब्रह्म । अत्राह । अथ परिग्रहः क इति । श्रचोच्यते
१५५
मूर्छा परिग्रहः ॥ १२ ॥
चेतनावत्वचेतनेषु च वाह्याभ्यन्तरेषु द्रव्येषु मूर्छा परियहः । इच्छा प्रार्थना कामो ऽभिलाषः कांचा गाईं मूर्हेत्यनर्थान्तरम् ॥
* A भूतनिवः for सङ्गत० ।
+ C adds या ।
+ C omits सन्तं ।
SD मिथुनभावयोमिथुनभावो ।