________________
[अ०६ । सू० ४१-४४ । ] नवमोऽध्यायः ।
२०७
अत्राह । उनं भवता पूर्व शुक्ले ध्याने* परे शक्ते ध्याने इति । तत्कानि तानौति । अत्रोच्यते
पृथकत्ववितकसूक्ष्मक्रियाप्रतिपातिव्यपरतक्रियानिवृत्तीनि ॥४१॥ ४ पृथक्कवितर्क|| एकत्ववितर्क सूक्ष्मक्रियाप्रतिपाति व्युपरतक्रियानिवृत्तीति चतुर्विधं शुक्लध्यानम्** ।
तयेककाययोगायोगानाम् ॥ ४२ ॥ तदेताच्चतुर्विधं शुक्ल ध्यानं त्रियोगस्यान्यतमयोगस्य काययोगस्यायोगस्य च यथासयं भवति । तत्र त्रियोगानां पृथक्क10 वितर्कमैकान्यतमयोगानामेकत्ववितर्क काययोगानां सूक्ष्मक्रियमप्रतिपात्ययोगानां व्युपरतक्रियमा|| निवृत्तीति ।
एकाश्रये सवितर्के पूर्वे ॥४३॥ एकद्रव्याश्रये सवितर्के पूर्व ध्याने प्रथमद्वितीये। तत्र मविचारं प्रथमम् । 15 अविचारं द्वितीयम् ॥ ४४ ॥
* D शक्तध्याने। + D शक्तध्याने।
D omits इति । S D निवती नि, DCK every where निवर्ति not निवृत्ति ।
॥ C पृथकवितकैकत्व। ATC सूक्ष्मक्रियमप्रतिपाति । ** चतुर्विधं ध्यानं शक्त। tt C नदेवं। ++ DC रात।
$$ D एकान्यतमयोगस्य । || C क्रियानिहत्तौति। TIP doubts whether this is a sutra,
*
++