________________
२०७
तत्त्वार्थाधिगमसूत्रम् । [- सूरहपू-४७1]
अविचारं सवितके द्वितीयं ध्यानं भवति । अचाह । वितर्कविचारयोः कः प्रतिविशेष इति । अत्रोच्यते
वितर्कः श्रुतम् ॥ ४५ ॥ यथोक्तं श्रुतज्ञानं वितो भवति ॥
विचारो ऽर्थव्यञ्जनयोगसंक्रान्तिः ॥ ४६॥ अर्थव्यञ्जनयोगसंक्रान्तिर्विचार इति।
एतदभ्यन्तरं तपः संवरत्वादभिनवकर्मोपचयप्रतिषेधकं निर्जराफलत्वात्कर्मनिर्जरकम् । अभिनवकर्मापचयप्रतिषेधकत्वात्पूर्वोपचितकर्मनिर्जरकत्वाच निर्वाणप्रापकमिति ॥
अत्राह । उक्नं भवता परीषहजयात्तपमो ऽनुभाव तश्च कर्म- 10 निर्जरा भवतीति। तल्किं सर्वे सम्यग्दष्टयः समनिर्जरा आहोखिदस्ति कश्चित्प्रतिविशेष इति । अत्रोच्यते
सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपकक्षीणमोहजिनाः क्रमशो ऽसङ्ख्येयगुणनिजराः॥४७॥
15 सम्यग्दष्टिः श्रावकः विरतः अनन्तानुबन्धिवियोजकः दर्शनमोहक्षपकः मोहोपशमकः उपशान्तमोहः मोहक्षपकः * श्रति। + C निजरण। K भवति। KD उपशामक ।
१ तपसः is ablative अनुभाव=विपाक । २ मोहक्षपक = क्षयणोपशमनक्रियाविशयोहणम् ॥