________________
[अ० ६ । सू० ४८]
नवमोऽध्यायः ।
२०६
चौणमोहः जिन इत्येते दश क्रमशो ऽसङ्येयगुणनिर्जरा भवन्ति । तद्यथा। सम्यग्दृष्टेः श्रावको ऽमयेयगुणनिर्जरः* श्रावकादिरतः विरतादनन्तानुबन्धिवियोजक इत्येवं शेषाः ॥
पुलाकबकुशकुशौलनिग्रन्थस्नातका निग्रन्थाः॥४८॥ 5 पुलाको बकुशः कुशौलो निर्गन्थः स्नातक इत्यते पञ्ची निर्ग्रन्थविशेषा भवन्ति । तत्र मततमप्रतिपातिनो जिनोकादागमान्निग्रन्थपुलाकाः। नैन्थ्यं प्रति प्रस्थिताः शरौरोपकरणविभूषानुवर्तिन ऋद्धियशस्क माः सातगौरवाश्रिता अनिविक्त
परिचाराश्छेदशबलयुक्ता निर्गन्था बकुशाः। कुशौला द्विविधाः 10 प्रतिसेवनाकुशौचाः कषायकुशौलाच । तत्र प्रतिसेवनाकुशौला नैन्थ्यं प्रति प्रस्थिता |अनियतेन्द्रियाग: कथंचित्किंचिदत्तरगुणेषु विराधयन्तश्चरन्ति ते* प्रतिसेवनाकुशीलाः। येषा तु संयतानां मनां कथंचित्संज्वाचनकषाया उदौर्यन्ते ते कषाय
कुशौलाः । ये वीतरागच्छद्मस्था ईर्यापथप्राप्तास्ते निर्ग्रन्थाः । 15 ईर्या योगः पन्थाः संयमः योगसंयमप्राप्ता इत्यर्थः । मयोगाः
शैलेशौप्रतिपन्नाच केवलिनः स्नातका इति ॥
* D असंख्येयगणः निर्जरः। + K omits निर्मन्था । C निर्मन्य बकुशाः। || K adds at 1 ** C omits ते । ++ C शैलेशी।
+ पञ्चविधा। Kadds च ।
Cचनियमितेन्द्रि। th D omits तु।
*
++