________________
तत्त्वार्थाधिगमसूत्रम् । [अ० । सूर
]
संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपातस्थानविकल्पतः साध्याः* ॥ ४६॥
एते पुलाकादयः पञ्च निर्ग्रन्थविशेषा एभिः संयमादिभिरनुयोगविकल्पैः। माध्या भवन्ति । तद्यथा ।
संयमः। कः कस्मिन्संयमे भवतीति। उच्यते । पुलाकब- 5 कुशप्रतिसेवनाकुशीला द्वयोः संयमयोः मामायिके छेदोपस्थाप्ये च । कषायकुशौलो द्वयोः परिहारविशुद्धौ सूक्ष्मसंपराये च । निर्गन्थस्नातकावेकस्मिन्यथाख्यातसंयमे ॥
श्रुतम् । पुलाकबकुशप्रतिमेवनाकुशौला उत्कृष्टेनाभिन्नाक्षरदशपूर्वधराः । कषायकुशौलनिर्ग्रन्थौ चतुर्दशपूर्वधरौ । जघन्येन 10 पुलाकस्य श्रुतमाचारवस्तु । बकुशकुशौलनिग्रन्थानां श्रुतमष्टौ प्रवचनमातरः । श्रुतापगतः केवलौ स्नातक इति ॥
प्रतिसेवना। पञ्चानां मूलगुणनां रात्रिभोजनविरतिषष्ठाना|| पराभियोगाइलात्कारेणान्यतमा प्रतिमेवमानः पुलाको भवति । मैथुनमित्येके । बकुशो द्विविधः उपकरणबकुश: 15 शरीरबकुशश्च । तत्रोपकरणभिवक्तचित्तो विविधविचित्र
* K adds इति after साध्याः । + CD कषायकुशौला। || D रात्रिभोजनस्य च।
+ CK अनुगम । $ D परिहारविशदिवासंपराययोः । T D adds बा, वलात्कारेण वान्यतमं ।
__s नवम पूर्वान्तःपाति टतौयमाचारवस्तु यावच्छुतम् ।