________________
[ ० ६ । सू० ४६ । ]
महाधनोपकरणपरिग्रहयुक्तो बहु विशेषोपकरणकांचायुक्रो * नित्यं तत्प्रतिसंस्कारमेवौ भिचुरूपकरणवकुशो भवति । शरीराभिस्वतचित्तो ! विभूषार्थं तत्प्रतिसंस्कारसेवी शरीरबकुशः । प्रतिसेवनाकुशौलो मूलगुणान विराधयनुत्तर गुणेषु कांचिद्विराधनां 5 प्रतिसेवते । कषायकुशौल निर्ग्रन्थस्नातकानां प्रतिसेवना नास्ति ॥ तौर्थम् । सर्वै|| सर्वेषां तौर्थकराणां तीर्थेषु भवन्ति । एके त्वाचार्या मन्यन्ते पुलाकबकुश प्रतिसेवना कुशौलास्तौर्थे नित्यं भवन्ति शेषास्तौर्थे वातीर्थे वा ॥
नवमोऽध्यायः ।
लिङ्गम् । लिङ्गम् द्विविधम् द्रव्यलिङ्गं भावलिङ्गं च । 10 भावलिङ्गं प्रतीत्य सर्वे पञ्च निर्ग्रन्था भावलिने भवन्ति । द्रव्यलिङ्गं प्रतीत्य भाज्याः ॥
लेंश्याः। पुलाकस्योत्तरास्तिस्रो लेश्या भवन्ति । बकुशप्रतिसेवनाकुशौलयोः सर्वाः षडपि । कषायकुशीलस्य परिहारविशुद्धेस्तिस्र उत्तराः । सूक्ष्मसंप रायस्य निर्ग्रन्थस्नातकयोश्च 15 शुक्लैव केवला भवति । श्रयोगः शेलैशीप्रतिपन्नो ऽलेभ्यो
भवति ॥
* C आकांक्षा ।
† K अभियुक्त ।
|| D omits सर्वे ।
२११
उपपातः । पुलाकस्योत्कृष्टस्थितिषु देवेषु सहस्रारे । बकुशप्रतिसेवनाकुशौलयोर्द्वाविंशतिसागरोपमस्थितिष्वारणाच्छुतकल्पयोः । कषायकुशौलनिर्ग्रन्थयो स्त्रयस्त्रिंशत्सागरोपमस्थि
+ Probably S omits भिक्षुः । SD किंचित् for वांचित् ।
K सन्ति ।