________________
तत्त्वार्थाधिगमसूत्रम्। [छ• १ । सू० २०।]
चतुर्विंशतिस्तवो वन्दनं प्रतिक्रमणं काथव्युत्सर्ग:१* - प्रत्याख्यानं दशवैकालिकं उत्तराध्याया: दशा: कल्पव्यवहारौ निशीथसृषिभाषितान्येवमादि॥ अङ्गप्रविष्टं दादविधम् । तद्यथा । श्राचारः सूत्रकृतं स्थानं समवाय: व्याख्याप्रज्ञप्तिः ज्ञातधर्मकथा? उपासकाध्ययनदशाः अन्तमद्दशाः अनुत्तरौपपातिकदशाः प्रश्न- 5 व्याकरणं विपाकसूत्रं दृष्टिपात इति ॥ अवाह । मतिज्ञानश्रुतज्ञानयोः कः प्रतिविशेष इति । अत्रोच्यते। उत्पनाविनटार्थवाहकं माम्पतकालविषयं मतिज्ञानम्। श्रुतज्ञानं तु चिकालविषयं उत्पनविनष्टानुत्पन्नार्थग्राहकम् ॥ अचाह । ग्रीमो मतिश्रुतयोर्नानात्वम्। अथ श्रुतज्ञानस्य द्विविधमनेक- 10 द्वादशाविधमिति किं छतः प्रतिविशेष इति। प्रचोचते। . वक़विशेषाद्वैविध्यम् । यद्भगवद्भिः सर्वजैः सर्वदर्शिभिः पर
* B कायोत्सर्गः। + S com. उत्तराध्ययनानि । * MSS. • नौत्ये।
K ज्ञानाधर्मकथा। || K सहोमस्तावत् ।
१8 H कृतस्य पापस्य यन्त्र कायपरित्यागेन क्रियमाणेन विशुद्धिराख्या
यते स कायव्यत्सर्गः॥ २ SH पूर्वेष्य यानीय सङ्घसन्ततिहिताय स्थापितान्यध्ययनानि दशा
उच्यन्ते। दशा इति वावस्थावचनः शब्दः काचित्पतिविशिवावस्था यतीनां यास वर्ण्यते वा दशा इति ॥ ३ 8 H ऋषिभिर्भाषितानि प्रत्येकबुद्धादिभिः कापिलीयादीनि ॥ s S H दृष्टिनामाज्ञानिकादौनां यत्र प्ररूपणा कता स दृष्विादः तासां वा तत्र पातः॥