________________
[अ. ३ । सू० ८, ६ ।]
वतीयोऽध्यायः। .
वरोदः समुद्रः अरुणवरो द्वीपो ऽरुणवरोदः समुद्र इत्येवममद्ध्येया द्वौपसमुद्राः स्वयम्भूरिमणपर्यन्ता वेदितव्या इति ॥ दिदिविष्कम्भाः पूवपूर्वपरिक्षेपिणो वलयाकृतयः॥८॥
सर्वे चैते द्वीपसमुद्रा यथाक्रममादितो द्विदिविष्कम्भाः 5 पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः प्रत्येतव्याः । तद्यथा । योजनशतसहस्रविष्कम्भो जम्बूद्वीपस्य वक्ष्यते । तद्विगुणो लवणजलसमुद्रस्य । लवणजलसमुद्रविष्कम्भाविगुणो धातकोखण्डद्वौपस्य । इत्येवमा खयम्भूरमणममुद्रादिति ॥ ___पूर्वपूर्वपरिक्षेपिणः । सर्वे पूर्वपूर्वपरिक्षेपिण: प्रत्येतव्याः । 10 जम्बूद्वीपो लवणममुद्रेण? परिक्षिप्तः । लवजलसमुद्रो धातकी
खण्डेन परिक्षिप्तः । घातकोखण्डवीपः कालोदसमुद्रण परिचिप्तः। कालोदसमुद्रः पुष्करवरदौपार्धेन परिचितः । पुष्करद्वौपाधं मानुषोत्तरेण पर्वतेन परिक्षिप्तम् । पुष्करवरदीपः
पुष्करवरोदेन समुद्रेण परिचितः। एवमा खयम्भरमणात्ममुद्रा15 दिति ॥
वलयाकृतयः। सर्वे च ते वलयाकृतयः मह मानुषोत्तरेणेति ॥ तन्मध्ये मेरुनाभित्तो योजनशतसहस्त्रविष्कम्भी
जम्बूद्वीपः ॥६॥
* K असङ्ख्याता। + III. 9.
+ K खयम्म here and elsewhere. SK लवणजलसमुद्रेन।