________________
तत्त्वार्थाधिगमसूत्रम् । [अ० ३। सू. ७ !]
वज्राकृति कः। अधोलोको गोकन्धराधरार्धाकृतिः। उक ह्येतत् । भूमयः मप्ताधो ऽधः पृथुतराग्छत्रातिच्छत्रसंस्थिता इति [III. १] ता यथोक्ताः । तिर्यग्लोको झल्लाकृतिः । ऊर्ध्वलोको मृदङ्गाकृतिरिति । तत्र तिर्यग्लोकप्रमियर्थमिदमाकृतिमात्र मुच्यते ॥
जम्बूद्वौपलवणादयः शुभनामानो हौपसमुद्राः ॥ ७॥
जम्बूद्वौपादयो दीपा लवणादयश्च समुद्राः शुभनामान इति। यावन्ति लोके शुभानि नामानि तन्नामान इत्यर्थः। शुभान्येव वा नामान्येषामिति ते भनामानः। दौपादनन्तरः समुद्रः समुद्रादनन्तरो द्वीपो* यथासङ्ख्यम् । तद्यथा। जम्बोपो दीपो 10 लवणोदः समुद्रः धातकोखण्डो दीपः कालोदः समुद्रः पुष्करवरो द्वीपः पुष्करोदः समुद्रः वरुणवरो द्वीपो वरुणोदः समुद्रः हौरवरो द्वीपः हीरोदः समुद्रो तवरो द्वीपो तोदः समुद्रः इक्षुवरो द्वीप इक्षुवरोदः समुद्रः नन्दीश्वरो दीपो नन्दीश्वर
* K adds इति । + K क्षौरवरोदः। 4 K नन्दीश्वरवरो D नन्दचरोदः ।
१ S. लोकसंस्थानस्य सन्निवेशो ऽमुनैव सूरिणा प्रकरणान्तरे ऽभिहितस्तद्यथा Here quotes verses 210 and 211 of प्रशमरति । - २ S. मात्रशब्दः संक्षेपाभिधानार्थः केनचिल्लेशोद्देशेन न पुनर्विस्तरेणेति । विस्तरो द्वीपसागरप्रज्ञयादिभ्यो ऽवगन्तव्य इत्यावेदयति ।