________________
[अ० ३ । सू० ६ ।]
ढतीयोऽध्यायः ।
दयस्तिर्यग्यो निजा मनुष्या देवाश्चतुर्निकाया अपि न सन्ति । अन्यत्र समुहातापपातविक्रिया माङ्गतिक नरकपालेभ्यः। उपपाततस्तु देवा रत्नप्रभायामेव मन्तिा नान्यासु। गतिस्ततीयां यावत् ॥ __यच्च वायव आपो धारयन्ति न च विश्वग्गच्छन्यापश्च पृथिवीं धारयन्ति न च प्रस्पन्दन्ते पृथिव्यवासु विलयं न गच्छन्ति तत्तस्थानादिपारिणमिकस्य नित्यमन्त तेलॊकविनिवेअस्य लोकस्थितिरेव हेतुर्भवति ॥
अत्राह। उकं भवता लोकाकाशे ऽवगाह। तदनन्तरं 10 अवं गच्छत्या लोकान्तादिति। तत्र लोकः कः कतिविधो वा किंमंस्थितो वेति। अत्रोच्यते ॥ __पश्चास्तिकायसमुदायो लोकः । ते चास्तिकायाः खतत्त्वतो विधानतो लक्षणतयोका वक्ष्यन्ते च । मll लोकः क्षेत्रविभागेन त्रिविधो ऽधस्तिर्यगूधं चेति। धर्माधर्मास्तिकायौ लोकव्यवस्था15 हेतू। तयोरवगाह "विशेषालोकानुभावनियमाती सुप्रतिष्टकम
* K विक्रिय। || K adds च। + B नितनात् ।
+ K omits this whole 4K कश्चेति।
B सुप्रनिष्टकं।
+ v. 12. 5x. 5.
** K अवगाहन ।
१ . साङ्गतिकाः पूर्वजन्ममित्रादयः । नरकपालाः परमाधार्मिकाः । रते सर्वे ऽपि द्वितीयादिषु भूमिषु कदाचित्केचित्संभवेयुरपौति ।