________________
तत्त्वार्थाधिगमसूत्रम्। [प. ३ । सू०६।]
त्रयस्त्रिंशत्मागरोपमा* | जघन्या तु पुरस्तावक्ष्यते । नारका च द्वितीयादिषु। दशवर्षसहस्राणि प्रथमायामिति ॥ [IV.43.44]
तत्रासवार्यथोक्तैर्नारकसंवर्तनीयैः कर्मभिरसंजिनः प्रथमायामुत्पद्यन्ते। मरौस्पा द्वयोरादितः प्रथमद्वितीययोः। एवं पक्षिणस्तिसृषु । सिंहाश्चतसृषु । उरगाः पञ्चसु। स्त्रियः षट्स। 5 मत्स्यमनुष्याः सप्तस्विति । न तु देवा नारका वा नरकेषूपपत्तिं प्राप्नुवन्ति । न हि तेषां बहारम्भपरिग्रहादयो नरकगतिनिर्वर्तका हेतवः सन्ति । नाप्युद्वर्त्य नारका देवेषूत्पद्यन्ते । न । ह्येषां मरागसंयमादयो|| देवगतिनिर्वर्तका हेतवः सन्ति । उद्दतितास्तु तिर्यग्योनौ मनुष्येषुता वोत्पद्यन्ते। मानुषत्वं** प्राप्य केचि- 10 तीर्थकरत्वमपि प्राप्नुयुरादितस्तिसभ्यः निवार्णं चतसृभ्यः संयम पञ्चभ्यः संयमासंयमं षड्भ्यः सम्यग्दर्शनं सप्तभ्यो ऽपौति ॥
द्वौपसमुद्रपर्वतादितडागमरांसिर ग्रामनगरपत्तनादयो विनिवेशा बादरो वनस्पतिकायो वृक्षणगुल्मादिः दीन्द्रिया
• K adds इति। + S and K तचाप्रोष।
VI. 16. 8 B नाप्यवर्तिता नारकदेवेषूपपद्यन्ते। || VI. 20. K नियंग्योनिमनष्येषु । ** K adds च। ++ A adds. नदौ। K तटाक। $$ K • कायष्टक्षः।
१ . अनुक्ता तु प्रथमप्रतरादिभेदेन । प्रथमप्रतिप्रतरस्थितिपरिज्ञानाय विशेषार्थिना नरकेन्द्रिका समालोकनीया ।
२ अधस्तगीषु षटखपि भूमिघु रत्नप्रभावत्किं दीपादिविनिवेशाः सन्ति न सन्तोत्याह । S.