________________
[का. ३ । सू०६।]
टतीयोऽध्यायः । .
७५
न्धिपुण्य कर्मणो बालतपसच भावदोषानुकर्षिण: फलं यात्मत्वप्यन्येषु प्रौतिहेतुष्वशुभा एव प्रौतिहेतवः समुत्पद्यन्ते ॥ ___ इत्येवमप्रौतिकरंटे निरन्तरं सुतौवं दुःखमनुभवतां मरणमेव||
काङ्गतां तेषां न विपत्तिरकाले विद्यते कर्मभिर्धारितायुषाम्। 5 उक्तं हि। औपपातिकचरमदेहोत्तमपुरुषामद्ध्येयवर्षायुषो ऽनपवायुषा इति। नैव तत्र शरणं विद्यते नाप्यपक्रमणम् । ततः कर्मवशादेव दग्धपाटितभिन्न**च्छिन्नचतानि च तेषां मद्य एव संरोहन्ति शरीराणि दण्डराजिरिवाम्भमौति ॥
एवमेतानि त्रिविधानि दुःखानि नरकेषु नारकाणां 10 भवन्तौति॥
तेधेकत्रिसप्तदशसप्तदशहाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः॥६॥
तेषु नरकेषु नारकाणां पराः स्थितयो भवन्ति। तद्यथा । रत्नप्रभायामेकं मागरोपमम् । एवं त्रिमागरोपमा सप्तमागरी15 पमा दशमागरोपमा सप्तदशमागरोपमा दाविंशतिमागरोपमा
* B पुष्यस्य।
+ K omits यत् । + C शुभभावा एव। K प्रौतिम तुष्वशुभा। B अप्रतौकारं। . || K सुनिव्रतरदुःखमनुभवतां मरणपि। I II. 53. ** K भग्न for भिन्न । th C omits. _ft C विविधानि। SS K सागरोपमाः।