________________
तत्त्वााधिगमसूत्रम् । - [पाशसू०६।]
तेषां दीपसमुद्राणां मध्ये तन्मध्ये ॥ मेरुनाभिः। मेकरस्य नाभ्यामिति मेरुर्वास्य नाभिरिति मेरुनाभिः। मेरुरस्य मध्य इत्यर्थः ॥ सर्वद्वौपसमुद्राभ्यन्तरो वृत्तः* कुलालचक्राकृतिर्योजनशतसहस्रविष्कम्भो जम्बूद्वीपः । वृत्तग्रहणं नियमार्थम्। लवणादयो वलयवृत्ता जम्बूद्वीपस्तु प्रतरवृत्त इति। यथा गम्येत । वलयाकृतिभिश्चतुरस्रयस्रयोरपि परिक्षेपो विद्यते तथा च मा भूदिति ॥ - मेरुरपि काञ्चनस्थालनाभिरिव वृत्ती योजनसहसमधो धरणितलमवगाढो नवनवत्युच्छ्रितो दशाधो विस्तृतः सहस्रमुपरौति। त्रिकाण्डस्त्रिलोकप्रविभक्तमूर्तिश्चतुर्भिर्वनर्भद्रशालनिन्दन 10 मौमनम पाण्डकैः परिवृत्तः। तत्र शुद्धपृथिव्युपलवजमर्कराबहुलं योजनमहस्रमेकं प्रथमं काण्डम्। द्वितीयं त्रिषष्टिसहस्राणि रजतजातरूपाङ्कस्फटिकबडलम् । हतौयं षट्त्रिंशत्महस्राणि जम्बूनदबहुलम्। वैडूर्यबहुला. चास्य चूलिका चत्वारिंशघोजनान्युच्छायेण मूले द्वादश विष्कम्भेण मध्ये ऽष्टावुपरि 15 चत्वारोति। मूले वलयपरिक्षेपि भद्रशालवनम्। भद्रशालवनात्पञ्च योजनशतान्यारुह्य तावत्प्रतिक्रान्तिविस्तृतं नन्दनम् । ततो त्रिषष्ठिसहस्राण्यारुह्य पञ्चयोजनशतप्रतिक्रान्तिविस्तृतमेव** सौमनसम्। ततो ऽपि षट्त्रिंशत्महस्राण्यारुह्य चतुर्नवति
* K मित्तो। $ B सोमनस।
+ K adds च। || K. S. B. जाम्ब। ** K विस्तृतिम् ।
+ K भद्रसाल ।
B वैदूर्यपुङ्गला ।