________________
[ ० ३ ।
5
टतीयोऽध्यायः ।
चतुःशतप्रतिक्रान्तिविस्तृतं पाण्डकवनमिति । नन्दनसौमनसाभ्यामेकादशैकादशसहस्राण्यारुह्य प्रदेशपरिहाणिर्विष्कम्भस्येति*१ ॥
तत्र भरतहैमवतहरिविदेह रम्यक हैरण्यवतैरावतवर्षाः क्षेत्राणि ॥ १० ॥
तत्र जम्बूद्दौपे भरतं हैमवतं हरयो विदेहा रम्यकं हैरण्यवत मैरावतमिति सप्त वंशाः क्षेत्राणि भवन्ति । भरतस्योतरतो हैमवतं हैमवतस्योत्तरतो हरय इत्येवं शेषाः । वंशा वर्षा
11
Komits इति ।
+ P. रम्यक् ।
१ S. चायं च मेरुगिरिर्न सर्वत्र समप्रमाणप्रवृद्धः किन्तु प्रदेशपरि'हाण्या परिहौयमानः प्रवृद्ध इति तदर्शयति × × × × × × नन्दनादूर्ध्वं सौमनसाच्चाधः किल मध्ये एकादशैकादशयोजनसहखाण्यारुह्य योजनसहख ं परिहौयते विष्कम्भस्येति । ऊर्ध्वं सौमनसान्नन्दनवनाच्चाधो न सूरिया परिक्षाणिरुक्ता । × × × एषा च परिहाराचायेक्ता न मनागपि गणितप्रत्यया संगच्छते । यतः सौमनसवने ऽन्तर्विष्कम्भः सहस्रत्रयं शतद्वयं च दिसप्तत्यधिकमष्टौ चैकादशभागाः बहिर्विष्कम्भः पुनः सहस्रचतुष्टयं शतदयं च दिसप्तत्यधिकमष्टौ चैकादशभागा योजनस्य । तत्राचायेक्तपरिहाण्या नैको ऽपि विष्कम्भ व्यागच्छति न चैतावसत्या बागमे ऽधीतत्वात् पूटङ्गग्राहिकयेति । गणितशास्त्रविदो हि परिक्षाणि - मन्यथा वर्णयन्त्यार्षानुसारिणः । मेरुयेजिनानामूर्ध्वमेका लक्षा । तत्राधो भूमावदृश्यं योजन सहस्रमपचयरहितम् ।