________________
तत्त्वार्थाधिममसूत्रम्। [१.३ । सू० ११ ।।
शस्था इति चैषां मुणतः पर्यायनामानि भवन्ति । मर्वषां चैषां व्यवहारनयापेक्षादा दित्यकृताहिनियमादुत्तरतो मेरुर्भवति । लोकमध्यावस्थितं' चाष्टिप्रदेशं रुचकं दिग्नियमहेतुं प्रतीत्य यथासम्भवं भवतीति ॥
तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषध- 5 नौलरुक्मिशिखरिणो वर्षधरपर्वताः ॥ ११ ॥
तेषां वर्षाणां विभकारो हिमवान् महाहिमवान् निषधो नौलो रुकमी शिखरी इत्येते षड्वर्षधराः पर्वताः। भरतस्य हैमवतस्य च विभक्ता हिमवान् हैमवतस्य हरिवर्षस्य च विभक्ता महाहिमवानित्येवं शेषाः ॥
10 तत्र पञ्च योजनशतानि षड्विंशानि षट् चैकोनविंशतिभागा भरतविष्कम्भः । स विििहमवद्वैमवतादीनामा विदेहेभ्यः । परतो विदेहेभ्यो ऽर्धार्धहीनाः ॥ पञ्चविंशतियोजनान्यवगाढो योजनशतोच्छ्रायो हिमवान् । तद्विमहाहिमवान् । तट्विर्निषध इति ॥
भरतवर्षस्य योजनानां चतुर्दशसहस्राणि चत्वारि शतान्येक
* K. S. अपेक्षयादित्य ।
+ C तु for च।
K वर्षधरपर्वताः ।
१ अथ नैश्चयिको दिक्काथं प्रतिपत्तव्येत्यत याह । S. । २ . अपरे त्विदमेव भाव्यवाक्यं सूत्रोकृत्याधीयन्ते ।