________________
[अ० ३। सू० ११ ।
हतोयोध्यायः ।
सप्ततानि षट् च भागा* विशेषतो ज्या। दूषुर्यथोक्तो विष्कम्भः । धनु:काष्ठं चतुर्दशसहस्राणि शतानि पञ्चाष्टाविंशान्येकादश च भागाः साधिका:॥
भरतक्षेत्रमध्ये पूर्वापरायत उभयतः समुद्रमवगाढो वैताद्य5 पर्वतः षड् योजनानि सक्रोणानि धरणिमवगाढः पञ्चाशविस्तरतः|| पञ्चविंशत्युच्छ्रितः ॥
विदेहेषु निषधस्योत्तरतो मन्दरस्य दक्षिणतः काञ्चनपर्वतशतेन चित्रकूटेन विचित्रकूटेन चोपशोभिता देवकुरवो
विष्कम्भेणैकादश योजनसहस्राण्यष्टौ च शतानि द्विचत्वारिंशानि 10 द्वौ च भागौ। एवमेवोत्तरेणोत्तराः कुरवश्चित्रकूटविचित्रकूटहोना दाभ्यां च काञ्चनाभ्यामेव यमका पर्वताभ्यां विराजिताः ॥
विदेहा मन्दरदेवकुरूत्तर कुरुभिर्विभक्ताः क्षेत्रान्तरवनवन्ति । पूर्व चापरे च। पूर्वेषु षोडश चक्रवर्तिविजया नदी
पर्वतविभक्ताः परस्परागमाः** अपरे ऽप्येवंलक्षणाः षोडशैव ॥ 15 तुल्यायामविष्कम्भावगाहोच्छ्रायौ दक्षिणोत्तरौ वैताब्यौ तथा हिमवच्छिखरिणौ महाहिमवद्रुक्मिणौ निषधनौलो चेति ॥
क्षुद्रमन्दरास्तु चत्वारो ऽपि धातकोखण्डको पुष्करार्धका महामन्दरात्पञ्चदशभिर्योजनसहभैोनोच्छ्रायाः। षनियोजन
* C पविभागा। + K विशेषात् D विशेषोना B षट्चसागरविशेषात् । · + K omits साधिकाः। 5C वैताद्य र विजयाध। || K विस्ततः । - पा B जभक । --- ** परस्परस्यागमा।
+ Comital