________________
तत्त्वार्थाधिगमसूत्रम् ।
[अ॰ ४ । भ्रू० २२ । ]
परौति ॥ श्रवधिविषयतो ऽधिकाः सौधर्मेशानयोर्देवा अवधिविषयेणाधो रत्नप्रभां पश्यन्ति तिर्यगमयेयानि योजन * सह
स्त्राष्यूर्ध्वमास्नभवनात् ।
सनत्कुमारमाहेन्द्रयोः
शर्कराप्रभां पश्यन्ति तिर्थगमयेयानि योजनशतसहस्रा प्यूर्ध्वमास्त्रभवनात् । इत्येवं शेषाः क्रमशः । अनुत्तरविमानवासिनस्तु कृत्स्नां लोक- 5 arti यन्ति । येषामपि क्षेत्रतस्तुल्यो ऽवधिविषयः तेषामपर्युपरि विद्धितो ऽधिको भवतीति ॥
१००
गतिशरीरपरिग्रहाभिमानतो हौनाः ॥ २२ ॥
महापरिग्रहत्वेनाभिमानेन
गतिविषयेण शरीरमहत्त्वेन चोपर्युपरि हौनाः । तद्यथा । द्विसागरोपमजघन्यस्थितीनां 10 देवानामासप्तम्यां गतिविषयस्तिर्यगमयेयानि योजनकोटीकोटीसहस्राणि ततः परतो जघन्यस्थितीनामेकैक होना भूमयो यावत्तृतीयेति । गतपूर्वा ? गमिष्यन्ति च तृतीयांll देवाः परतस्तु सत्यपि गतिविषये न गतपूर्वा नापि गमिष्यन्ति । महानुभावक्रियातः श्रदामोन्याच्चोपर्युपरि देवा न गतिरतयो 15 भवन्ति ॥ सौधर्मेशानयो कल्पयोर्देवानां शरोरोच्छ्रायः सप्तारत्नयः । उपर्युपरि द्वयोर्द्वयोरेकारनिहना श्रसहस्रारात् । श्रानतादिषु तिस्रः । ग्रैवेयकेषु द्वे । अनुत्तरे एका दति ॥ सौधर्मे विमानानां द्वात्रिंशच्छतसहस्राणि । ऐशाने ऽष्टाविंशतिः ।
* C!has शतसहस्र । SB गति पूर्वा ।
+ D लोकनाडीं ।
|| C D टतौयायां ।
‡ C ग्रं. १००० ।
ना B अनुत्तरेष्वेका ।