________________
[अ० १ । सू० ०।
प्रथमोऽध्यायः ।
भवतीत्युतम् । तत्र निसर्गः पूर्वोक्तः । अधिगमस्त सम्यग्व्यायामः । उभयमपि तदावरणीयस्य कर्मणः क्षयेणोपशमेन क्षयोपशमाभ्यामिति ॥ अधिकरणं त्रिविधं प्रात्ममबिधानेन परसविधानेनोभयस विधानेनेति वाच्यम् । श्रात्ममविधान5 मभ्यन्तरसन्निधानमित्यर्थः । परमबिधानं बामसन्निधानमित्यर्थः। उभयमविधानं बाह्याभ्यन्तरसविधानमित्यर्थः । कस्मिसम्यग्दर्शनं । श्रात्ममन्निधाने तावत् जीवे सम्यग्दर्शनं जौवे ज्ञानं . जौवे चारित्रमित्येतदादि। बाह्यमन्निधाने|| जौवे सम्यग्दर्शनं नोजोवे। सम्यग्दर्शनमिति यथोक्ता विकल्पाः । 10 उभयसविधाने "चाप्यभूताः सद्भूताच यथोक्ता भङ्गविकल्पा
इति ॥ स्थितिः । सम्यग्दर्शनं कियन्तं काखम् । सम्यग्दृष्टिद्विविधा । मादिः सपर्यवसाना मादिरपर्यवसाना च । सादि सपर्यवसानमेव च सम्यग्दर्शनम् । तजघन्येनान्तर्मुहत उत्सा
टेन||| षट्षष्ठिः सागरोपमानि माधिकानि। सम्यग्दृष्टिः 15 मादिरपर्यवसाना। मयोगः गैलेशीप्राप्तच केवलो सिद्धश्चति ।
* I. 3. 8 B भवेत्। ** K •धानेनाप्य । 55 Kg for al
+ K om.
C & S om. || K वाघमनिषानेन। 4 K नोनौवन । tt K भूनाथ। + K om. III K adds !
१ गुर्वादिसमौपाध्यासिनः शुभा या क्रिया सम्यग्दर्शनोत्पादने या
शक्का सा सम्बग्थायाम इत्युच्यते ।