________________
तत्त्वाधिगमसूत्रम्।
[१०५॥ सू०
]
विधानं हेतुविध्यात्* क्षियादित्रिविधी सम्यग्दर्शनम् । तदावरणीयस्य कर्मणो दर्शनमोहम्य च चयादिभ्यः । तद्यथा । क्षयसम्यग्दर्शनं उपशममम्यग्दर्शनं क्षयोपशमसम्यग्दर्शन मिति । अत्र चौपशमिकक्षायौपशमिकचाथिकाणां परतः परतो विशुद्धिप्रकर्षः ॥
किं चान्यत् । सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ॥८॥
मत् संख्या क्षेत्र स्पर्शनं कालः अन्तरं भावः अल्पबहुत्वमित्येतेश्च मद्भूत पदप्ररूपणादिभिरष्टाभिरनुयोगद्दारैः सर्वभावानां विकल्पशो विस्तराधिगमो भवति। कथमिति 10 चेदुच्यते। सत् सम्यग्दर्शनं किमस्ति ॥नात्यस्तौत्युच्यते । क्कास्तौति चेदुच्यते। अजौवेषु तावनास्ति** । जौवेषु तु भाज्यम् । तद्यथा । गतीन्द्रियकाययोगकषायवेदलेश्यासम्यक्त्वज्ञानदर्शनचारित्राहारोपयोगेषु त्रयोदशस्वनुयोगद्वारेषु यथासम्भवं सद्भूत प्ररूपणा कर्तव्या ॥ संख्या। कियत्सम्यग्दर्शनं 15 किं संख्येयमसंख्येयमनन्तमिति। उच्यते। असंख्येयानि
* H K हेतुचैविध्यात्तु विविधम्। + K adds विषिर्यम्। + K om. $ K adds तत्वानां।
|| B नास्तौति अस्तीत्युच्यते । 4K omits चेद। ** K नास्तीनि K omits तु । ++ K भजनीयम्।
SS K adds सद्भूतपदप्रका।
१ सद्भूत = विद्यमानार्थ ।