________________
[अ० १। सू० । ]
प्रथमोऽध्यायः ।
मम्यग्दर्शनानि। सम्यग्दृष्टयस्वनन्ताः ॥ क्षेचम्। सम्यग्दर्शनं कियति क्षेत्रे। लोकस्यासंख्येयभागे । स्पर्शनम्। सम्यग्द
नेन किं स्पृष्टम्। लोकस्यासंख्येयभाग:* । सम्यग्दृष्टिना तु सर्वखोक इति ॥ अवाह सम्यग्दृष्टिसम्यग्दर्शनयोः कः प्रति5 विशेष इति । उिच्यते। अपायमद्रव्यतया सम्यग्दर्शनमपाय
भाभिनिबोधिकम्। तद्योगात्सम्यग्दर्शनम्। तत्केवलिनो नास्ति। तस्मात्र केवलौ सम्यग्दर्शनौ मम्यग्दृष्टिस्तु ॥ कालः । सम्यग्दर्शनं कियन्तं कालमित्यत्रोच्यते । तदेकजीवेन नानाजौवैश्च परौ
क्ष्यम् । तद्यथा । एकजीवं प्रति जघन्येनान्तर्मुहत उत्कृष्टेन षट्10 षष्ठिः मागरोपमानि माधिकानि। नानाजीवान् प्रति सर्वाद्धा'।
अन्तरम् । सम्यग्दर्शनस्य को विरहकालः। एक जीवं|| प्रति जघन्येनान्तर्मुहत उल्लष्टेन उपार्धपुद्गलपरिवर्तः। नानाजौवान् प्रति नास्त्यन्तरम् ॥ भावः । सम्यग्दर्शनमौपशमिका
दौनां भावानां कतमो भाव उच्यते । औदयिकपारिणमिक15 वर्ज त्रिषु भावेषु भवति । अल्पबहुत्वम् । अत्राह सम्यग्दर्भ
नानां चिषु भावेषु वर्तमानानां किं तुल्यसंख्यात्वमाहोखिदन्पबहुत्वमस्तौति। उच्यते** । मर्वस्तोकमौपशमिकम् । ततः सायिकमसंख्येयगुणम् । ततोऽपि चायौपशमिकमसंख्येयगुणम् ।
* C adds पटौ चतुर्दशभागा देशोगाः ।
+ H Kअचोचवे। + C adds भवति। K कालमुच्यते। ॥ K एकजीवं। TK तुस्यसंख्यात्वं । ** K adds भाव before उच्यते।
१ सर्वकालम् ।