________________
१६२
तत्त्वार्याधिगमसूत्रम् । [अ०७। सू. २५-२९ । जवाधस्तिर्यग्व्यतिक्रमक्षेत्रष्टविस्मृत्यन्तधानानि ॥२५॥
अर्ध्वव्यतिक्रमः अधोव्यतिक्रमः तिर्यग्व्यतिक्रमः क्षेत्रवृद्धिः स्मत्यन्तर्धानमित्येते पञ्च दिग्वतस्यातिचारा भवन्ति । स्मृत्यन्तर्धानं नाम स्मृते शो ऽन्तर्धानमिति ॥
आनयन*प्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ॥२६॥ ___ द्रव्यस्यानयनं प्रेष्यप्रयोगः शब्दानुपातः रूपानुपातः पुद्गलक्षेप इत्येते पच्च देशव्रतस्यातिचारा भवन्ति ।।
कन्दपकौकुच्यमौखयासमौक्ष्याधिकरणोपभोगा- 10 धिकत्वानि ॥ २७॥
कन्दर्पः कौकुच्चं? मौखर्यमममौक्ष्यांधिकरणमुपभोगाधिकत्वमित्येते पञ्चानर्थदण्डविरतिव्रतस्यातिचारा भवन्ति । तत्र कन्दर्पो नाम रागसंयुक्तो ऽसभ्यो वाक्प्रयोगो हास्यं च ॥ कौकुच्य॥ नाम एतदेवोभयं दुष्टकायप्रचार संयुक्तम् ॥ मौखये- 15 मसंबद्धबहुप्रलापित्वम् ॥ असमौक्ष्याधिकरणं लोकप्रतीतम् ॥ उपभोगाधिकत्वं चेति ॥
* C adds इति ।
* V-ar. S यानायन। +K प्रक्षेपाः। $ v-ar. S. कोत्कच्यं ।। || B कोकचो। T D प्रतीचार S perhaps प्रवोचार or प्रकार ।