________________
[. ७ । सू० २८-३१ । ] सप्तमोऽध्यायः ।
बोगदुःप्रणिधानानादरस्मृत्यनुपस्थापनानि॥२८॥
कायदुःप्रणिधानं वाग्दुःप्रणिधानं मनोदुःप्रणिधानमनादरः स्मृत्यनुपस्थापनमित्येते पञ्च मामायिकव्रतम्यातिचारा भवन्ति ॥
अप्रत्यवे*क्षिताप्रमार्जितोत्सगादाननिक्षेपसंस्ता5 रोपक्रमणानादरस्मृत्यनुपस्थापनानि॥ २६ ॥
, अप्रत्यवेचिताप्रमार्जिते उत्सर्गः अप्रत्यवेक्षिताप्रमार्जितस्थादाननिक्षेपौ अप्रत्यवेक्षिताप्रमार्जितः संस्तारोपक्रमः अनादरः स्मृत्यनुपस्थानमित्येते पञ्च पौषधोपवासस्यातिचारा भवन्ति ॥
सचित्तसंबद्धसंमिश्राभिषवदुःपक्काहाराः ॥३०॥' 10 मचित्ताहारः मचित्तसंबद्धाहारः सचित्तमंमिश्राहारः
अभिषवाहारः दुःपक्काहार इत्येते पञ्चोपभोगव्रतस्यातिचारा भवन्ति ॥
सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥३१॥ 15 प्रवादे व्यजातस्य मचित्ते निक्षेपः मचित्तपि||धानं परस्खे
समिति परव्यपदेशः मात्मय कालातिक्रम इत्येते पञ्चातिथिसंविभागस्यातिचारा भवन्ति ॥
• BK पत्रपेक्षित। + Probably s has उपक्रम । * D पादानं निक्षेपः। C सचित्तनिक्षेपः || C सचित्तापिधानः ) सचिनापिधानं ।