________________
[ अ० ७ । सू० २३, २४ । ] सप्तमोऽध्यायः ।
१६१ तदाहृतादानम् ॥ विरुद्धराज्यातिक्रमश्चास्तेयव्रतस्यातिचारः । विरुद्धे हि राज्ये सर्वमेव स्तेययुक्तमादानं भवति ॥ होनाधिकमानोन्मानप्रतिरूपकव्यवहारः कूटतुलाकूट
मानवच्च*नादियुक्तः क्रयो विक्रयो वृद्धिप्रयोगश्च । प्रतिरूपक5 व्यवहारो नाम सुवर्णरूप्यादौनां द्रव्याणां प्रतिरूपकक्रिया व्याजीकरणानि चेत्येते पञ्चास्तेयव्रतस्यातिचारा भवन्ति ।
परविवाहकरणेत्वरपरिगृहौतापरिगृहौतागमनानङ्गक्रौडातीवकामाभिनिवेशाः ॥ २३ ॥
परविवाहकरणमित्वपिरिग्रहौतागमनमपरिण्टहौतागमन10 मनङ्गक्रीडा तौकामाभिनिवेश इत्येते पञ्च ब्रह्मचर्यव्रतस्यातिचारा भवन्ति ॥
क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासौदासकुप्यप्रमाणातिक्रमाः ॥२४॥
क्षेत्रवास्तुप्रमाणातिक्रमः हिरण्यसुवर्णप्रमाणातिक्रमः धन15 धान्यप्रमाणातिक्रमः दासौदासप्रमाणातिक्रमः कुष्यप्रमाणातिक्रम इत्येते पञ्चेच्छापरिमाणाव्रतस्यातिचारा भवन्ति ॥
* B प्रवचनादि। + K adds पर here, B •करणमगारपरपरि ।
+ C तौघातिकामा । 21