________________
[अ० ४ । सू० १२।]
चतुर्थोऽध्यायः ।
च शैखकन्दरान्तर वनविवरादिषु प्रतिवसन्त्यतो व्यन्तरा इत्युच्यन्ते ॥
तत्र किनरा दशविधाः । तद्यथा । किन्नराः किम्पुरुषाः किंपुरुषोत्तमाः। किन्नरोत्तमा हृदयंगमा रूपशालिनो ऽनिन्दिता मनोरमा रतिप्रिया रतिश्रेष्ठा इति ॥ किम्पुरुषा दशविधाः। 5 तद्यथा । पुरुषाः सत्पुरुषा महापुरुषाः पुरुषवृषभाः पुरुषोत्तमा
अतिपुरुषा मरुदेवा मरुतो मेरुप्रभा? यशवन्त इति ॥ महोरगा दशविधाः । तद्यथा । भुजगा भोगशालिनो महाकाया अतिकायाः स्कन्धशालिनो मनोरमा महावेगा महेष्वक्षा|| मेरुकान्ता भास्वन्त इति ॥ गान्धर्वा हादशविधाः। तद्यथा**। 10 हाहा हूहू तुम्बुरवो नारदा ऋषिवादिका भूतवादिकाः कादम्बा महाकादम्बा रैवता विश्वावसवो गीतरतयो गौतयशस इति ॥ यक्षास्त्रयोदशविधाः। तद्यथा। पूर्णभद्रा माणिभद्राः श्वेतभद्रा हरिभद्राः सुमनोभद्रा व्यतिपातिकभद्राः सुभद्राः सर्वतोभद्रा
मनुष्ययक्षा वनाधिपतयो||||वनाहारा"पारूपयक्षा यक्षोत्तमा इति ॥ 15 सप्तविधा राक्षसाः । तद्यथा** । भीमा महाभीमा विना विनायका जचराक्षसा राक्षसराक्षसा ब्रह्मराक्षसा इति ॥ भूता
नवविधाः। तद्यथा** । सुरूपाः प्रतिरूपा अतिरूपा भूतोत्तमा * D कन्दरातरुवन। + B D किरकिम्पुरुषाः। * C अनिपुरषोत्तमाः। $ D मरुत्प्रभाः। || K महेषक्षा, D महेएकाः। 4 D भाखान्नः। ** Mss. omit. t D रिविवादिकाः। * D विखावसवः। ---88 D खभद्राः। || D धनाधिपतयः ।
पाD धनाहाराः।