________________
११४
तत्वार्थाधिगमसूत्रम् । [.
सू० ३१-३६।]
मध्यर्ध परा स्थितिः । दयोईयोर्यथोक्योर्भवनवामौयोः पूर्वो* दक्षिणार्धाधिपतिः पर उत्तरार्धाधिपतिः ॥
शेषाणां पादोने ॥३१॥ शेषाणां भवनवासिय्वधिपतीनां वे पस्योपमे पादोने परा स्थितिः। के च शेषा उत्तरार्धाधिपतय इति ॥
असुरेन्द्रयोः सागरोपममधिकं च ॥ ३२॥ असुरेन्द्रयोस्तु दक्षिणार्धाधिपत्युत्तरार्धाधिपत्योः सागरोपममधिकं च यथासयं परा स्थितिर्भवति ॥
सौधमादिषु यथाक्रमम् ॥ ३३ ॥ सौधर्ममादिं कृत्वा यथाक्रममित ऊर्ध्वं परा स्थितिर्वक्ष्यते ॥ 10
सागरोपमे ॥ ३४॥ मौधर्म कल्पे देवानां परा स्थिति सागरोपमे इति ॥
अधिके च ॥३५॥ ऐशाने द्वे एव सागरोपमे अधिके परा स्थितिर्भवति ॥
सप्त सनत्कुमारे ॥ ३६॥ सनत्कुमारे कल्ये सप्त मागरोपमाणि परा स्थितिर्भवति ॥
15
* B पूर्वयोः D •पूर्वनिर्दिष्टो यः स दक्षिणार्धाधिपतिरपर उतराधिपनिरिति ।
+ Comits.