________________
तत्त्वाधिगमसूत्रम् ।
अभ्यर्चनादर्हता* मनःप्रमादस्ततः समाधिश्च । तस्मादपि निःश्रेयसमतो हि तत्पूजनं न्याय्यम् ॥८॥ तीर्थप्रवर्तनफलं यत्प्रोक्री कर्म तीर्थकरनाम । तस्योदयात्कृतार्थोऽप्यहस्तीथे प्रवर्तयति ॥६॥ तल्खाभाव्यादेव प्रकाशयति भास्करो यथा लोकम् । तीर्थप्रवर्तनाय प्रवर्तते तीर्थकर एवम् ॥१०॥ यः शुभकर्मा सेवनभावितभावो भवेष्वनेकेषु । जज्ञे ज्ञातेच्वाकुषु सिद्धार्थनरेन्द्रकुलदौपः ॥११॥ ज्ञानैः पूर्वाधिगतैरप्रतिपतितैर्मतिश्रुतावधिभिः । त्रिभिरपि शुद्धयुक्तः शैत्यधुतिकान्तिभिरिवेन्दुः ॥ १५ ॥ एभसारमत्त्व संहननवौर्यमाहात्म्यरूपगुणयुक्तः । जगति महावीर इति त्रिदभैर्गुणतः कृताभिख्यः ॥१३॥ स्वयमेव बुद्धतत्त्वः मत्त्वहिताभ्युद्यता चलितमत्त्वः । अभिनन्दिताभसत्त्वः सेन्द्रले कान्तिकैर्देवैः ॥१४॥ जन्मजरामरणतं जगदशरणमभिसमीक्ष्य निःसारम् । स्फौतमपहाय राज्यं शमाय धीमान्प्रवन्वाज ॥१५॥ प्रतिपद्याशभशमनं निःश्रेयसमाधकं श्रमणलिङ्गम् । कृतमामायिककर्मा व्रतानि विधिवत्समारोप्य ॥१६॥ * Pronounce aftrat metri causa. † A omits FÀI
I Kasi
१ ज्ञाता नाम क्षत्रियविशेषाः तेषामपि विशेषसंज्ञा इक्ष्वाकवः । २ $ सारं प्रधानमिति । सत्त्वमवैतव्यम् । ३ s सलोकान्तिकैरिन्द्ररिति प्राप्ते सेन्द्ररित्यक्तम् ।