________________
APPENDIX C.
श्रीवर्धमानमुनिपतिरथ चन्द्रप्रभविभुस्तदनु जज्ञे भूयः श्रभद्रसूरिः सुरगुरुरिवानन्तसुरभिगुणः ॥ ७ ॥ एकाहचपणेन पथ्यपि भुजि दीपोत्सवोत्सर्पणा यात्रा श्रीवटपद्रके रथशिरसूडामणेर्विश्रुता । ( तौर्थस्योद्धृतिरुज्जयन्तवपतेः श्रौमज्जिनेोपज्ञयेत्येवं यस्य यशांसि दिक्षु विलमन्यद्यापि हि स्वेच्छया ॥ अभवन्मदनाष्टष्याः शिष्याः श्रीवर्धमानस्ररीणाम् । तन्मान्या वितमिश्राः पण्डित जिनचन्द्रगणिमिश्राः ॥ ८ ॥ सुचरितकुसुमानि खैरमुच्चित्य नित्यं
प्रकटितबडवण सर्वदा मोदपूर्णाम् ।
गुरुतरगुणनां ग्रन्थदचो विशङ्कां
विरचयति यदीयां नूतनों नूतिमालाम् ॥ १० ॥ श्रसर्वदेवस्वरिः प्रद्युम्नविभु प्रभुर्यशोदेवः
इति यतिपतयो येषां विनेयतामावहन्तितराम् ॥ ११ ॥ श्रौभद्रेश्वरस्तूरिशिष्यहरिभद्राचार्यतः मद्गुरोः प्राप्तश्रौजिनचन्द्रपूज्यचरणान्तेवास्वितामाश्रितः ।
43
सूरिः श्रविजयस्त्विमां व्यरचयत्कल्याणमालाजुषां शैचञ्चाभयचन्द्रको लिखितवानुद्दामदाच्यः पुरा ॥ १२ ॥
इति जम्बूद्दौपसमाटोका समाप्ता ॥